< lūkaḥ 22 >

1 aparañca kiṇvaśūnyapūpōtsavasya kāla upasthitē
Now the feast of unleavened bread drew nigh, which is called the Passover.
2 pradhānayājakā adhyāyakāśca yathā taṁ hantuṁ śaknuvanti tathōpāyām acēṣṭanta kintu lōkēbhyō bibhyuḥ|
And the chief priests and the scribes sought how they might put him to death; for they feared the people.
3 ētastin samayē dvādaśaśiṣyēṣu gaṇita īṣkariyōtīyarūḍhimān yō yihūdāstasyāntaḥkaraṇaṁ śaitānāśritatvāt
And Satan entered into Judas who was called Iscariot, being of the number of the twelve.
4 sa gatvā yathā yīśuṁ tēṣāṁ karēṣu samarpayituṁ śaknōti tathā mantraṇāṁ pradhānayājakaiḥ sēnāpatibhiśca saha cakāra|
And he went away, and communed with the chief priests and captains, how he might deliver him unto them.
5 tēna tē tuṣṭāstasmai mudrāṁ dātuṁ paṇaṁ cakruḥ|
And they were glad, and covenanted to give him money.
6 tataḥ sōṅgīkr̥tya yathā lōkānāmagōcarē taṁ parakarēṣu samarpayituṁ śaknōti tathāvakāśaṁ cēṣṭitumārēbhē|
And he consented, and sought opportunity to deliver him unto them in the absence of the multitude.
7 atha kiṇvaśūnyapūpōtmavadinē, arthāt yasmin dinē nistārōtsavasya mēṣō hantavyastasmin dinē
And the day of unleavened bread came, on which the passover must be sacrificed.
8 yīśuḥ pitaraṁ yōhanañcāhūya jagāda, yuvāṁ gatvāsmākaṁ bhōjanārthaṁ nistārōtsavasya dravyāṇyāsādayataṁ|
And he sent Peter and John, saying, Go and make ready for us the passover, that we may eat.
9 tadā tau papracchatuḥ kucāsādayāvō bhavataḥ kēcchā?
And they said unto him, Where wilt thou that we make ready?
10 tadā sōvādīt, nagarē praviṣṭē kaścijjalakumbhamādāya yuvāṁ sākṣāt kariṣyati sa yannivēśanaṁ praviśati yuvāmapi tannivēśanaṁ tatpaścāditvā nivēśanapatim iti vākyaṁ vadataṁ,
And he said unto them, Behold, when ye are entered into the city, there shall meet you a man bearing a pitcher of water; follow him into the house whereinto he goeth.
11 yatrāhaṁ nistārōtsavasya bhōjyaṁ śiṣyaiḥ sārddhaṁ bhōktuṁ śaknōmi sātithiśālā kutra? kathāmimāṁ prabhustvāṁ pr̥cchati|
And ye shall say unto the goodman of the house, The Master saith unto thee, Where is the guest-chamber, where I shall eat the passover with my disciples?
12 tataḥ sa janō dvitīyaprakōṣṭhīyam ēkaṁ śastaṁ kōṣṭhaṁ darśayiṣyati tatra bhōjyamāsādayataṁ|
And he will shew you a large upper room furnished: there make ready.
13 tatastau gatvā tadvākyānusārēṇa sarvvaṁ dr̥ṣdvā tatra nistārōtsavīyaṁ bhōjyamāsādayāmāsatuḥ|
And they went, and found as he had said unto them: and they made ready the passover.
14 atha kāla upasthitē yīśu rdvādaśabhiḥ prēritaiḥ saha bhōktumupaviśya kathitavān
And when the hour was come, he sat down, and the apostles with him.
15 mama duḥkhabhōgāt pūrvvaṁ yubhābhiḥ saha nistārōtsavasyaitasya bhōjyaṁ bhōktuṁ mayātivāñchā kr̥tā|
And he said unto them, With desire I have desired to eat this passover with you before I suffer:
16 yuṣmān vadāmi, yāvatkālam īśvararājyē bhōjanaṁ na kariṣyē tāvatkālam idaṁ na bhōkṣyē|
for I say unto you, I will not eat it, until it be fulfilled in the kingdom of God.
17 tadā sa pānapātramādāya īśvarasya guṇān kīrttayitvā tēbhyō datvāvadat, idaṁ gr̥hlīta yūyaṁ vibhajya pivata|
And he received a cup, and when he had given thanks, he said, Take this, and divide it among yourselves:
18 yuṣmān vadāmi yāvatkālam īśvararājatvasya saṁsthāpanaṁ na bhavati tāvad drākṣāphalarasaṁ na pāsyāmi|
for I say unto you, I will not drink from henceforth of the fruit of the vine, until the kingdom of God shall come.
19 tataḥ pūpaṁ gr̥hītvā īśvaraguṇān kīrttayitvā bhaṅktā tēbhyō datvāvadat, yuṣmadarthaṁ samarpitaṁ yanmama vapustadidaṁ, ētat karmma mama smaraṇārthaṁ kurudhvaṁ|
And he took bread, and when he had given thanks, he brake it, and gave to them, saying, This is my body which is given for you: this do in remembrance of me.
20 atha bhōjanāntē tādr̥śaṁ pātraṁ gr̥hītvāvadat, yuṣmatkr̥tē pātitaṁ yanmama raktaṁ tēna nirṇītanavaniyamarūpaṁ pānapātramidaṁ|
And the cup in like manner after supper, saying, This cup is the new covenant in my blood, [even] that which is poured out for you.
21 paśyata yō māṁ parakarēṣu samarpayiṣyati sa mayā saha bhōjanāsana upaviśati|
But behold, the hand of him that betrayeth me is with me on the table.
22 yathā nirūpitamāstē tadanusārēṇā manuṣyaputrasya gati rbhaviṣyati kintu yastaṁ parakarēṣu samarpayiṣyati tasya santāpō bhaviṣyati|
For the Son of man indeed goeth, as it hath been determined: but woe unto that man through whom he is betrayed!
23 tadā tēṣāṁ kō jana ētat karmma kariṣyati tat tē parasparaṁ praṣṭumārēbhirē|
And they began to question among themselves, which of them it was that should do this thing.
24 aparaṁ tēṣāṁ kō janaḥ śrēṣṭhatvēna gaṇayiṣyatē, atrārthē tēṣāṁ vivādōbhavat|
And there arose also a contention among them, which of them is accounted to be greatest.
25 asmāt kāraṇāt sōvadat, anyadēśīyānāṁ rājānaḥ prajānāmupari prabhutvaṁ kurvvanti dāruṇaśāsanaṁ kr̥tvāpi tē bhūpatitvēna vikhyātā bhavanti ca|
And he said unto them, The kings of the Gentiles have lordship over them; and they that have authority over them are called Benefactors.
26 kintu yuṣmākaṁ tathā na bhaviṣyati, yō yuṣmākaṁ śrēṣṭhō bhaviṣyati sa kaniṣṭhavad bhavatu, yaśca mukhyō bhaviṣyati sa sēvakavadbhavatu|
But ye [shall] not [be] so: but he that is the greater among you, let him become as the younger; and he that is chief, as he that doth serve.
27 bhōjanōpaviṣṭaparicārakayōḥ kaḥ śrēṣṭhaḥ? yō bhōjanāyōpaviśati sa kiṁ śrēṣṭhō na bhavati? kintu yuṣmākaṁ madhyē'haṁ paricāraka̮ivāsmi|
For whether is greater, he that sitteth at meat, or he that serveth? is not he that sitteth at meat? but I am in the midst of you as he that serveth.
28 aparañca yuyaṁ mama parīkṣākālē prathamamārabhya mayā saha sthitā
But ye are they which have continued with me in my temptations;
29 ētatkāraṇāt pitrā yathā madarthaṁ rājyamēkaṁ nirūpitaṁ tathāhamapi yuṣmadarthaṁ rājyaṁ nirūpayāmi|
and I appoint unto you a kingdom, even as my Father appointed unto me,
30 tasmān mama rājyē bhōjanāsanē ca bhōjanapānē kariṣyadhvē siṁhāsanēṣūpaviśya cēsrāyēlīyānāṁ dvādaśavaṁśānāṁ vicāraṁ kariṣyadhvē|
that ye may eat and drink at my table in my kingdom; and ye shall sit on thrones judging the twelve tribes of Israel.
31 aparaṁ prabhuruvāca, hē śimōn paśya tita̮unā dhānyānīva yuṣmān śaitān cālayitum aicchat,
Simon, Simon, behold, Satan asked to have you, that he might sift you as wheat:
32 kintu tava viśvāsasya lōpō yathā na bhavati ētat tvadarthaṁ prārthitaṁ mayā, tvanmanasi parivarttitē ca bhrātr̥ṇāṁ manāṁsi sthirīkuru|
but I made supplication for thee, that thy faith fail not: and do thou, when once thou hast turned again, stablish thy brethren.
33 tadā sōvadat, hē prabhōhaṁ tvayā sārddhaṁ kārāṁ mr̥tiñca yātuṁ majjitōsmi|
And he said unto him, Lord, with thee I am ready to go both to prison and to death.
34 tataḥ sa uvāca, hē pitara tvāṁ vadāmi, adya kukkuṭaravāt pūrvvaṁ tvaṁ matparicayaṁ vāratrayam apahvōṣyasē|
And he said, I tell thee, Peter, the cock shall not crow this day, until thou shalt thrice deny that thou knowest me.
35 aparaṁ sa papraccha, yadā mudrāsampuṭaṁ khādyapātraṁ pādukāñca vinā yuṣmān prāhiṇavaṁ tadā yuṣmākaṁ kasyāpi nyūnatāsīt? tē prōcuḥ kasyāpi na|
And he said unto them, When I sent you forth without purse, and wallet, and shoes, lacked ye any thing? And they said, Nothing.
36 tadā sōvadat kintvidānīṁ mudrāsampuṭaṁ khādyapātraṁ vā yasyāsti tēna tadgrahītavyaṁ, yasya ca kr̥pāṇō nāsti tēna svavastraṁ vikrīya sa krētavyaḥ|
And he said unto them, But now, he that hath a purse, let him take it, and likewise a wallet: and he that hath none, let him sell his cloke, and buy a sword.
37 yatō yuṣmānahaṁ vadāmi, aparādhijanaiḥ sārddhaṁ gaṇitaḥ sa bhaviṣyati| idaṁ yacchāstrīyaṁ vacanaṁ likhitamasti tanmayi phaliṣyati yatō mama sambandhīyaṁ sarvvaṁ sētsyati|
For I say unto you, that this which is written must be fulfilled in me, And he was reckoned with transgressors: for that which concerneth me hath fulfillment.
38 tadā tē prōcuḥ prabhō paśya imau kr̥pāṇau| tataḥ sōvadad ētau yathēṣṭau|
And they said, Lord, behold, here are two swords. And he said unto them, It is enough.
39 atha sa tasmādvahi rgatvā svācārānusārēṇa jaitunanāmādriṁ jagāma śiṣyāśca tatpaścād yayuḥ|
And he came out, and went, as his custom was, unto the mount of Olives; and the disciples also followed him.
40 tatrōpasthāya sa tānuvāca, yathā parīkṣāyāṁ na patatha tadarthaṁ prārthayadhvaṁ|
And when he was at the place, he said unto them, Pray that ye enter not into temptation.
41 paścāt sa tasmād ēkaśarakṣēpād bahi rgatvā jānunī pātayitvā ētat prārthayāñcakrē,
And he was parted from them about a stone’s cast; and he kneeled down and prayed,
42 hē pita ryadi bhavān sammanyatē tarhi kaṁsamēnaṁ mamāntikād dūraya kintu madicchānurūpaṁ na tvadicchānurūpaṁ bhavatu|
saying, Father, if thou be willing, remove this cup from me: nevertheless not my will, but thine, be done.
43 tadā tasmai śaktiṁ dātuṁ svargīyadūtō darśanaṁ dadau|
And there appeared unto him an angel from heaven, strengthening him.
44 paścāt sōtyantaṁ yātanayā vyākulō bhūtvā punardr̥ḍhaṁ prārthayāñcakrē, tasmād br̥hacchōṇitabindava iva tasya svēdabindavaḥ pr̥thivyāṁ patitumārēbhirē|
And being in an agony he prayed more earnestly: and his sweat became as it were great drops of blood falling down upon the ground.
45 atha prārthanāta utthāya śiṣyāṇāṁ samīpamētya tān manōduḥkhinō nidritān dr̥ṣṭvāvadat
And when he rose up from his prayer, he came unto the disciples, and found them sleeping for sorrow,
46 kutō nidrātha? parīkṣāyām apatanārthaṁ prarthayadhvaṁ|
and said unto them, Why sleep ye? rise and pray, that ye enter not into temptation.
47 ētatkathāyāḥ kathanakālē dvādaśaśiṣyāṇāṁ madhyē gaṇitō yihūdānāmā janatāsahitastēṣām agrē calitvā yīśōścumbanārthaṁ tadantikam āyayau|
While he yet spake, behold, a multitude, and he that was called Judas, one of the twelve, went before them; and he drew near unto Jesus to kiss him.
48 tadā yīśuruvāca, hē yihūdā kiṁ cumbanēna manuṣyaputraṁ parakarēṣu samarpayasi?
But Jesus said unto him, Judas, betrayest thou the Son of man with a kiss?
49 tadā yadyad ghaṭiṣyatē tadanumāya saṅgibhiruktaṁ, hē prabhō vayaṁ ki khaṅgēna ghātayiṣyāmaḥ?
And when they that were about him saw what would follow, they said, Lord, shall we smite with the sword?
50 tata ēkaḥ karavālēnāhatya pradhānayājakasya dāsasya dakṣiṇaṁ karṇaṁ cicchēda|
And a certain one of them smote the servant of the high priest, and struck off his right ear.
51 adhūnā nivarttasva ityuktvā yīśustasya śrutiṁ spr̥ṣṭvā svasyaṁ cakāra|
But Jesus answered and said, Suffer ye thus far. And he touched his ear, and healed him.
52 paścād yīśuḥ samīpasthān pradhānayājakān mandirasya sēnāpatīn prācīnāṁśca jagāda, yūyaṁ kr̥pāṇān yaṣṭīṁśca gr̥hītvā māṁ kiṁ cōraṁ dharttumāyātāḥ?
And Jesus said unto the chief priests, and captains of the temple, and elders, which were come against him, Are ye come out, as against a robber, with swords and staves?
53 yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandirē'tiṣṭhaṁ tadā māṁ dharttaṁ na pravr̥ttāḥ, kintvidānīṁ yuṣmākaṁ samayōndhakārasya cādhipatyamasti|
When I was daily with you in the temple, ye stretched not forth your hands against me: but this is your hour, and the power of darkness.
54 atha tē taṁ dhr̥tvā mahāyājakasya nivēśanaṁ ninyuḥ| tataḥ pitarō dūrē dūrē paścāditvā
And they seized him, and led him [away], and brought him into the high priest’s house. But Peter followed afar off.
55 br̥hatkōṣṭhasya madhyē yatrāgniṁ jvālayitvā lōkāḥ samētyōpaviṣṭāstatra taiḥ sārddham upavivēśa|
And when they had kindled a fire in the midst of the court, and had sat down together, Peter sat in the midst of them.
56 atha vahnisannidhau samupavēśakālē kāciddāsī manō niviśya taṁ nirīkṣyāvadat pumānayaṁ tasya saṅgē'sthāt|
And a certain maid seeing him as he sat in the light [of the fire], and looking stedfastly upon him, said, This man also was with him.
57 kintu sa tad apahnutyāvādīt hē nāri tamahaṁ na paricinōmi|
But he denied, saying, Woman, I know him not.
58 kṣaṇāntarē'nyajanastaṁ dr̥ṣṭvābravīt tvamapi tēṣāṁ nikarasyaikajanōsi| pitaraḥ pratyuvāca hē nara nāhamasmi|
And after a little while another saw him, and said, Thou also art [one] of them. But Peter said, Man, I am not.
59 tataḥ sārddhadaṇḍadvayāt paraṁ punaranyō janō niścitya babhāṣē, ēṣa tasya saṅgīti satyaṁ yatōyaṁ gālīlīyō lōkaḥ|
And after the space of about one hour another confidently affirmed, saying, Of a truth this man also was with him: for he is a Galilaean.
60 tadā pitara uvāca hē nara tvaṁ yad vadami tadahaṁ bōddhuṁ na śaknōmi, iti vākyē kathitamātrē kukkuṭō rurāva|
But Peter said, Man, I know not what thou sayest. And immediately, while he yet spake, the cock crew.
61 tadā prabhuṇā vyādhuṭya pitarē nirīkṣitē kr̥kavākuravāt pūrvvaṁ māṁ trirapahnōṣyasē iti pūrvvōktaṁ tasya vākyaṁ pitaraḥ smr̥tvā
And the Lord turned, and looked upon Peter. And Peter remembered the word of the Lord, how that he said unto him, Before the cock crow this day, thou shalt deny me thrice.
62 bahirgatvā mahākhēdēna cakranda|
And he went out, and wept bitterly.
63 tadā yai ryīśurdhr̥tastē tamupahasya praharttumārēbhirē|
And the men that held [Jesus] mocked him, and beat him.
64 vastrēṇa tasya dr̥śau baddhvā kapōlē capēṭāghātaṁ kr̥tvā papracchuḥ, kastē kapōlē capēṭāghātaṁ kr̥tavāna? gaṇayitvā tad vada|
And they blindfolded him, and asked him, saying, Prophesy: who is he that struck thee?
65 tadanyat tadviruddhaṁ bahunindāvākyaṁ vaktumārēbhirē|
And many other things spake they against him, reviling him.
66 atha prabhātē sati lōkaprāñcaḥ pradhānayājakā adhyāpakāśca sabhāṁ kr̥tvā madhyēsabhaṁ yīśumānīya papracchuḥ, tvam abhiṣikatōsi na vāsmān vada|
And as soon as it was day, the assembly of the elders of the people was gathered together, both chief priests and scribes; and they led him away into their council, saying,
67 sa pratyuvāca, mayā tasminnuktē'pi yūyaṁ na viśvasiṣyatha|
If thou art the Christ, tell us. But he said unto them, If I tell you, ye will not believe:
68 kasmiṁścidvākyē yuṣmān pr̥ṣṭē'pi māṁ na taduttaraṁ vakṣyatha na māṁ tyakṣyatha ca|
and if I ask [you], ye will not answer.
69 kintvitaḥ paraṁ manujasutaḥ sarvvaśaktimata īśvarasya dakṣiṇē pārśvē samupavēkṣyati|
But from henceforth shall the Son of man be seated at the right hand of the power of God.
70 tatastē papracchuḥ, rtiha tvamīśvarasya putraḥ? sa kathayāmāsa, yūyaṁ yathārthaṁ vadatha sa ēvāhaṁ|
And they all said, Art thou then the Son of God? And he said unto them, Ye say that I am.
71 tadā tē sarvvē kathayāmāsuḥ, rtiha sākṣyē'nsasmin asmākaṁ kiṁ prayōjanaṁ? asya svamukhādēva sākṣyaṁ prāptam|
And they said, What further need have we of witness? for we ourselves have heard from his own mouth.

< lūkaḥ 22 >