< lūkaḥ 2 >

1 aparañca tasmin kālē rājyasya sarvvēṣāṁ lōkānāṁ nāmāni lēkhayitum agastakaisara ājñāpayāmāsa|
About that time an edict was issued by the Emperor Augustus that a census should be taken of the whole Empire.
2 tadanusārēṇa kurīṇiyanāmani suriyādēśasya śāsakē sati nāmalēkhanaṁ prārēbhē|
(This was the first census taken while Quirinius was Governor of Syria).
3 atō hētō rnāma lēkhituṁ sarvvē janāḥ svīyaṁ svīyaṁ nagaraṁ jagmuḥ|
And everyone went to his own town to be registered.
4 tadānīṁ yūṣaph nāma lēkhituṁ vāgdattayā svabhāryyayā garbbhavatyā mariyamā saha svayaṁ dāyūdaḥ sajātivaṁśa iti kāraṇād gālīlpradēśasya nāsaratnagarād
Among others Joseph went up from the town of Nazareth in Galilee to Bethlehem, the town of David, in Judea – because he belonged to the family and house of David –
5 yihūdāpradēśasya baitlēhamākhyaṁ dāyūdnagaraṁ jagāma|
to be registered with Mary, his engaged wife, who was about to become a mother.
6 anyacca tatra sthānē tayōstiṣṭhatōḥ satō rmariyamaḥ prasūtikāla upasthitē
While they were there her time came,
7 sā taṁ prathamasutaṁ prāsōṣṭa kintu tasmin vāsagr̥hē sthānābhāvād bālakaṁ vastrēṇa vēṣṭayitvā gōśālāyāṁ sthāpayāmāsa|
and she gave birth to her first child, a son. And because there was no room for them in the inn, she swathed him around and laid him in a manger.
8 anantaraṁ yē kiyantō mēṣapālakāḥ svamēṣavrajarakṣāyai tatpradēśē sthitvā rajanyāṁ prāntarē prahariṇaḥ karmma kurvvanti,
In that same countryside were shepherds out in the open fields, watching their flocks that night,
9 tēṣāṁ samīpaṁ paramēśvarasya dūta āgatyōpatasthau; tadā catuṣpārśvē paramēśvarasya tējasaḥ prakāśitatvāt tē'tiśaśaṅkirē|
when an angel of the Lord suddenly stood by them, and the glory of the Lord shone around them; and they were seized with fear.
10 tadā sa dūta uvāca mā bhaiṣṭa paśyatādya dāyūdaḥ purē yuṣmannimittaṁ trātā prabhuḥ khrīṣṭō'janiṣṭa,
“Have no fear,” the angel said. “For I bring you good news of a great joy in store for all the nation.
11 sarvvēṣāṁ lōkānāṁ mahānandajanakam imaṁ maṅgalavr̥ttāntaṁ yuṣmān jñāpayāmi|
This day there has been born to you, in the town of David, a Savior, who is Christ and Lord.
12 yūyaṁ (tatsthānaṁ gatvā) vastravēṣṭitaṁ taṁ bālakaṁ gōśālāyāṁ śayanaṁ drakṣyatha yuṣmān pratīdaṁ cihnaṁ bhaviṣyati|
And this will be the sign for you. You will find the infant swathed, and lying in a manger.”
13 dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pr̥tanā āgatya kathām imāṁ kathayitvēśvarasya guṇānanvavādiṣuḥ, yathā,
Then suddenly there appeared with the angel a multitude of the heavenly Host, praising God, and singing –
14 sarvvōrdvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pr̥thivyāstu santōṣaśca narān prati||
“glory to God on high, and on earth peace among those in whom he finds pleasure.”
15 tataḥ paraṁ tēṣāṁ sannidhē rdūtagaṇē svargaṁ gatē mēṣapālakāḥ parasparam avēcan āgacchata prabhuḥ paramēśvarō yāṁ ghaṭanāṁ jñāpitavān tasyā yātharyaṁ jñātuṁ vayamadhunā baitlēhampuraṁ yāmaḥ|
Now, when the angels had left them and gone back to heaven, the shepherds said to one another, “Let us go at once to Bethlehem, and see this thing that has happened, of which the Lord has told us.”
16 paścāt tē tūrṇaṁ vrajitvā mariyamaṁ yūṣaphaṁ gōśālāyāṁ śayanaṁ bālakañca dadr̥śuḥ|
So they went quickly, and found Mary and Joseph, and the infant lying in a manger;
17 itthaṁ dr̥ṣṭvā bālakasyārthē prōktāṁ sarvvakathāṁ tē prācārayāñcakruḥ|
and, when they saw it, they told of all that had been said to them about this child.
18 tatō yē lōkā mēṣarakṣakāṇāṁ vadanēbhyastāṁ vārttāṁ śuśruvustē mahāścaryyaṁ mēnirē|
All who heard the shepherds were astonished at their story,
19 kintu mariyam ētatsarvvaghaṭanānāṁ tātparyyaṁ vivicya manasi sthāpayāmāsa|
while Mary treasured in her heart all that they said, and thought about it often.
20 tatpaścād dūtavijñaptānurūpaṁ śrutvā dr̥ṣṭvā ca mēṣapālakā īśvarasya guṇānuvādaṁ dhanyavādañca kurvvāṇāḥ parāvr̥tya yayuḥ|
And the shepherds went back, giving glory and praise to God for all that they had heard and seen. It had all happened as they had been told.
21 atha bālakasya tvakchēdanakālē'ṣṭamadivasē samupasthitē tasya garbbhasthitēḥ purvvaṁ svargīyadūtō yathājñāpayat tadanurūpaṁ tē tannāmadhēyaṁ yīśuriti cakrirē|
Eight days after the birth of the child, when it was time to circumcise him, he received the name Jesus – the name given him by the angel before his conception.
22 tataḥ paraṁ mūsālikhitavyavasthāyā anusārēṇa mariyamaḥ śucitvakāla upasthitē,
When the period of purification of mother and child, required by the Law of Moses, came to an end, his parents took the child up to Jerusalem to present him to the Lord,
23 "prathamajaḥ sarvvaḥ puruṣasantānaḥ paramēśvarē samarpyatāṁ," iti paramēśvarasya vyavasthayā
in compliance with the Law of the Lord that every firstborn male will be dedicated to the Lord,
24 yīśuṁ paramēśvarē samarpayitum śāstrīyavidhyuktaṁ kapōtadvayaṁ pārāvataśāvakadvayaṁ vā baliṁ dātuṁ tē taṁ gr̥hītvā yirūśālamam āyayuḥ|
and also to offer the sacrifice required by the Law of the Lord – a pair of turtle-doves or two young pigeons.
25 yirūśālampuranivāsī śimiyōnnāmā dhārmmika ēka āsīt sa isrāyēlaḥ sāntvanāmapēkṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ|
There was at that time in Jerusalem a man named Simeon, a righteous and devout man, who lived in constant expectation of Israel’s consulation, and under the guidance of the Holy Spirit.
26 aparaṁ prabhuṇā paramēśvarēṇābhiṣiktē trātari tvayā na dr̥ṣṭē tvaṁ na mariṣyasīti vākyaṁ pavitrēṇa ātmanā tasma prākathyata|
It had been revealed to him by the Holy Spirit that he should not die until he had seen the Lord’s Christ.
27 aparañca yadā yīśōḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā
Moved by the Spirit, Simeon came into the Temple Courts, and, when the parents brought in the child Jesus, to do for him what was customary under the Law,
28 śimiyōn ātmana ākarṣaṇēna mandiramāgatya taṁ krōḍē nidhāya īśvarasya dhanyavādaṁ kr̥tvā kathayāmāsa, yathā,
Simeon himself took the child in his arms, and blessed God, and said:
29 hē prabhō tava dāsōyaṁ nijavākyānusārataḥ| idānīntu sakalyāṇō bhavatā saṁvisr̥jyatām|
“Now, Lord, you will let your servant go, according to your word, in peace,
30 yataḥ sakaladēśasya dīptayē dīptirūpakaṁ|
for my eyes have seen the salvation
31 isrāyēlīyalōkasya mahāgauravarūpakaṁ|
which you have prepared in the sight of all nations –
32 yaṁ trāyakaṁ janānāntu sammukhē tvamajījanaḥ| saēva vidyatē'smākaṁ dhravaṁ nayananagōcarē||
a light to bring light to the Gentiles, and to be the glory of your people Israel.”
33 tadānīṁ tēnōktā ētāḥ sakalāḥ kathāḥ śrutvā tasya mātā yūṣaph ca vismayaṁ mēnātē|
While the child’s father and mother were wondering at what was said about him,
34 tataḥ paraṁ śimiyōn tēbhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyēlō vaṁśamadhyē bahūnāṁ pātanāyōtthāpanāya ca tathā virōdhapātraṁ bhavituṁ, bahūnāṁ guptamanōgatānāṁ prakaṭīkaraṇāya bālakōyaṁ niyuktōsti|
Simeon gave them his blessing, and said to Mary, the child’s mother, “This child is appointed to be the cause of the fall and rise of many in Israel, and to be a sign much spoken against –
35 tasmāt tavāpi prāṇāḥ śūlēna vyatsyantē|
Yes, the sword will pierce your own heart – and so the thoughts in many minds will be disclosed.”
36 aparañca āśērasya vaṁśīyaphinūyēlō duhitā hannākhyā atijaratī bhaviṣyadvādinyēkā yā vivāhāt paraṁ sapta vatsarān patyā saha nyavasat tatō vidhavā bhūtvā caturaśītivarṣavayaḥparyyanataṁ
There was also a prophet named Hannah, a daughter of Phanuel and of the tribe of Asher. She was far advanced in years, having lived with her husband for seven years after marriage,
37 mandirē sthitvā prārthanōpavāsairdivāniśam īśvaram asēvata sāpi strī tasmin samayē mandiramāgatya
and then a widow, until she had reached the age of eighty-four. She never left the Temple Courts, but, fasting and praying, worshiped God night and day.
38 paramēśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsinō yāvantō lōkā muktimapēkṣya sthitāstān yīśōrvr̥ttāntaṁ jñāpayāmāsa|
At that moment she came up, and began publicly to thank God and to speak about the child to all who were looking for the deliverance of Jerusalem.
39 itthaṁ paramēśvarasya vyavasthānusārēṇa sarvvēṣu karmmasu kr̥tēṣu tau punaśca gālīlō nāsaratnāmakaṁ nijanagaraṁ pratasthātē|
When the child’s parents had done everything required by the Law of the Lord, they returned to Galilee to their own town of Nazareth.
40 tatpaścād bālakaḥ śarīrēṇa vr̥ddhimētya jñānēna paripūrṇa ātmanā śaktimāṁśca bhavitumārēbhē tathā tasmin īśvarānugrahō babhūva|
The child grew and became strong and wise, and the blessing of God was on him.
41 tasya pitā mātā ca prativarṣaṁ nistārōtsavasamayē yirūśālamam agacchatām|
Every year the child’s parents used to go to Jerusalem at the Passover Festival.
42 aparañca yīśau dvādaśavarṣavayaskē sati tau parvvasamayasya rītyanusārēṇa yirūśālamaṁ gatvā
When Jesus was twelve years old, they went according to custom to Jerusalem,
43 pārvvaṇaṁ sampādya punarapi vyāghuyya yātaḥ kintu yīśurbālakō yirūśālami tiṣṭhati| yūṣaph tanmātā ca tad aviditvā
and had finished their visit; but, when they started to return, the boy Jesus remained behind in Jerusalem, without their knowing it.
44 sa saṅgibhiḥ saha vidyata ētacca budvvā dinaikagamyamārgaṁ jagmatuḥ| kintu śēṣē jñātibandhūnāṁ samīpē mr̥gayitvā taduddēśamaprāpya
Thinking that he was with their fellow travelers, they went one day’s journey before searching for him among their relatives and acquaintances;
45 tau punarapi yirūśālamam parāvr̥tyāgatya taṁ mr̥gayāñcakratuḥ|
and then, as they did not find him, they returned to Jerusalem, searching everywhere for him.
46 atha dinatrayāt paraṁ paṇḍitānāṁ madhyē tēṣāṁ kathāḥ śr̥ṇvan tattvaṁ pr̥cchaṁśca mandirē samupaviṣṭaḥ sa tābhyāṁ dr̥ṣṭaḥ|
It was not until the third day that they found him in the Temple Courts, sitting among the teachers, now listening to them, now asking them questions.
47 tadā tasya buddhyā pratyuttaraiśca sarvvē śrōtārō vismayamāpadyantē|
All who listened to him marveled at his intelligence and his answers.
48 tādr̥śaṁ dr̥ṣṭvā tasya janakō jananī ca camaccakratuḥ kiñca tasya mātā tamavadat, hē putra, kathamāvāṁ pratītthaṁ samācarastvam? paśya tava pitāhañca śōkākulau santau tvāmanvicchāvaḥ sma|
His parents were amazed when they saw him, and his mother said to him, “My child, why have you treated us like this? Your father and I have been searching for you in great distress.”
49 tataḥ sōvadat kutō mām anvaicchataṁ? piturgr̥hē mayā sthātavyam ētat kiṁ yuvābhyāṁ na jñāyatē?
“What made you search for me?” he answered. “Didn’t you know that I must be in my Father’s house?”
50 kintu tau tasyaitadvākyasya tātparyyaṁ bōddhuṁ nāśaknutāṁ|
His parents did not understand what he meant.
51 tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayōrvaśībhūtastasthau kintu sarvvā ētāḥ kathāstasya mātā manasi sthāpayāmāsa|
However he went down with them to Nazareth, and submitted himself to their control; and his mother treasured all that was said in her heart.
52 atha yīśō rbuddhiḥ śarīrañca tathā tasmin īśvarasya mānavānāñcānugrahō varddhitum ārēbhē|
And Jesus grew in wisdom as he grew in years, and gained the blessing of God and people.

< lūkaḥ 2 >