< lūkaḥ 19 >

1 yadā yīśu ryirīhōpuraṁ praviśya tanmadhyēna gacchaṁstadā
O Isus dijas ando Jerihon. Dok naćhelas kroz o gav,
2 sakkēyanāmā karasañcāyināṁ pradhānō dhanavānēkō
angle leste avilo o manuš savo akhardolas Zakej. Vo sas glavno cariniko thaj sas zurale barvalo.
3 yīśuḥ kīdr̥giti draṣṭuṁ cēṣṭitavān kintu kharvvatvāllōkasaṁghamadhyē taddarśanamaprāpya
Probilas te dićhel e Isuse, ali sas zurale cikno manuš thaj naštik dikhlas les katar o but o them savo sas oko leste.
4 yēna pathā sa yāsyati tatpathē'grē dhāvitvā taṁ draṣṭum uḍumbaratarumārurōha|
Vo zato prastaja anglal, thaj lijape opre pe smokva paše savi o Isus trubujas te naćhel te šaj dićhel les.
5 paścād yīśustatsthānam itvā ūrddhvaṁ vilōkya taṁ dr̥ṣṭvāvādīt, hē sakkēya tvaṁ śīghramavarōha mayādya tvadgēhē vastavyaṁ|
Kana o Isus areslo pe godova than, dikhlas opre thaj phendas lešće: “Zakej, brzo fulji tele! Ađes trubul te avav gosto ande ćiro ćher.”
6 tataḥ sa śīghramavaruhya sāhlādaṁ taṁ jagrāha|
O Zakej brzo fuljisto tele katar e smokva thaj pherdo bah ugostisarda les ande piro ćher.
7 tad dr̥ṣṭvā sarvvē vivadamānā vaktumārēbhirē, sōtithitvēna duṣṭalōkagr̥haṁ gacchati|
A sa save godova dikhline počnisardine te mrmljan: “Đelo ando ćher e bezehalesko!”
8 kintu sakkēyō daṇḍāyamānō vaktumārēbhē, hē prabhō paśya mama yā sampattirasti tadarddhaṁ daridrēbhyō dadē, aparam anyāyaṁ kr̥tvā kasmādapi yadi kadāpi kiñcit mayā gr̥hītaṁ tarhi taccaturguṇaṁ dadāmi|
A o Zakej ačhilo thaj phendas e Gospodešće: “Gospode ake, opaš mungro barvalipe dava e čorenđe! Thaj ako varekas hohadem, boldav štar drom majbut.”
9 tadā yīśustamuktavān ayamapi ibrāhīmaḥ santānō'taḥ kāraṇād adyāsya gr̥hē trāṇamupasthitaṁ|
Pe godova o Isus phendas lešće: “Ađes ande akava ćher avilo o spasenje kaj si vi akava manuš e Avraamesko čhavo!
10 yad hāritaṁ tat mr̥gayituṁ rakṣituñca manuṣyaputra āgatavān|
Me o Čhavo e Manušesko avilem te rodav thaj te spasiv okova so si hasardo!”
11 atha sa yirūśālamaḥ samīpa upātiṣṭhad īśvararājatvasyānuṣṭhānaṁ tadaiva bhaviṣyatīti lōkairanvabhūyata, tasmāt sa śrōtr̥bhyaḥ punardr̥ṣṭāntakathām utthāpya kathayāmāsa|
O but o them sa godova ašunelas, a o Isus phendas lenđe još jek usporedba zato kaj sas o Isus paše pašo Jerusalim thaj gndinas kaj odma pojavilape e Devlesko carstvo.
12 kōpi mahāllōkō nijārthaṁ rājatvapadaṁ gr̥hītvā punarāgantuṁ dūradēśaṁ jagāma|
Thaj phendas: “Sas varesavo ugledno manuš savo trubuja te otputuil ande dur phuv te okote okrunin les sago caros, a askal te boldelpe.
13 yātrākālē nijān daśadāsān āhūya daśasvarṇamudrā dattvā mamāgamanaparyyantaṁ vāṇijyaṁ kurutētyādidēśa|
Zato akhardas pire deš slugonen, dija len svakones po opaš kila rup so sas štar čhonenđi poćin thaj phendas lenđe: ‘Trguin akale rupesa dok či boldav man.’
14 kintu tasya prajāstamavajñāya manuṣyamēnam asmākamupari rājatvaṁ na kārayivyāma imāṁ vārttāṁ tannikaṭē prērayāmāsuḥ|
A e manuša andar lešći phuv mrzanas les thaj bičhaldine pale leste e poslaniko te phenen e majbare carošće: ‘Či kamas te akava caruisarel pe amende.’
15 atha sa rājatvapadaṁ prāpyāgatavān ēkaikō janō bāṇijyēna kiṁ labdhavān iti jñātuṁ yēṣu dāsēṣu mudrā arpayat tān āhūyānētum ādidēśa|
Kana vo primisarda piro carstvo thaj boldape palpale, naredisarda te anen lešće okolen slugen savenđe dijas o rup te ašunel kozom zaradisardine.
16 tadā prathama āgatya kathitavān, hē prabhō tava tayaikayā mudrayā daśamudrā labdhāḥ|
O prvo sluga avilo thaj phendas: ‘Gospodarina, o iznos savo dijan man ćerdem te avel deš drom majbut.’
17 tataḥ sa uvāca tvamuttamō dāsaḥ svalpēna viśvāsyō jāta itaḥ kāraṇāt tvaṁ daśanagarāṇām adhipō bhava|
Phendas lešće: ‘But lačhe! Lačho san sluga, zato kaj sanas verno ande cikno, dava tut te vladis pe deš gava!’
18 dvitīya āgatya kathitavān, hē prabhō tavaikayā mudrayā pañcamudrā labdhāḥ|
Aver sluga avilo thaj phendas: ‘Gospodarina o iznos savo dijan man ćerdem te avel pandž drom majbut.’
19 tataḥ sa uvāca, tvaṁ pañcānāṁ nagarāṇāmadhipati rbhava|
Phenda lešće: ‘Lačhe! Vladi pe pandž gava!’
20 tatōnya āgatya kathayāmāsa, hē prabhō paśya tava yā mudrā ahaṁ vastrē baddhvāsthāpayaṁ sēyaṁ|
A o trito sluga avilo bi zaradako thaj phendas: ‘Gospodarina, ale tuće ćiro rup, savo dijan man. Arakhavas les garado ando dikhloro.
21 tvaṁ kr̥paṇō yannāsthāpayastadapi gr̥hlāsi, yannāvapastadēva ca chinatsi tatōhaṁ tvattō bhītaḥ|
Daravas tutar kaj san strogo manuš. Les so či uložisardan, thaj žanjis so či sadisardan.’
22 tadā sa jagāda, rē duṣṭadāsa tava vākyēna tvāṁ dōṣiṇaṁ kariṣyāmi, yadahaṁ nāsthāpayaṁ tadēva gr̥hlāmi, yadahaṁ nāvapañca tadēva chinadmi, ētādr̥śaḥ kr̥paṇōhamiti yadi tvaṁ jānāsi,
Phendas lešće: ‘Pe ćire alava aveja osudime, bilačho slugona! Džanglan kaj sem strogo manuš, kaj lav so či uložisardem thaj kaj ćidav kaj či sadisardem?
23 tarhi mama mudrā baṇijāṁ nikaṭē kutō nāsthāpayaḥ? tayā kr̥tē'ham āgatya kusīdēna sārddhaṁ nijamudrā aprāpsyam|
Sostar askal či uložisardan mungre love ande banka? Gajda barem dobisardemas e kamatenca.’
24 paścāt sa samīpasthān janān ājñāpayat asmāt mudrā ānīya yasya daśamudrāḥ santi tasmai datta|
Pe godova o caro phendas kolenđe save sas kote ćidine: ‘Len lestar o rup thaj den okolešće saves si deš.’
25 tē prōcuḥ prabhō'sya daśamudrāḥ santi|
Phendine lešće: ‘Ali gospodarina, pa les već si deš kile rup!’
26 yuṣmānahaṁ vadāmi yasyāśrayē vaddhatē 'dhikaṁ tasmai dāyiṣyatē, kintu yasyāśrayē na varddhatē tasya yadyadasti tadapi tasmān nāyiṣyatē|
O caro phenda lenđe: ‘Phenav tumenđe: Okoles kas si, delape lešće još majbut, a okoles save naj, lelape lestar vi okova cara so siles.
27 kintu mamādhipatitvasya vaśatvē sthātum asammanyamānā yē mama ripavastānānīya mama samakṣaṁ saṁharata|
A mungre dušmajen okolen save či kamline man te me avav caro, anen len akaring thaj mudaren len angle mande.’”
28 ityupadēśakathāṁ kathayitvā sōgragaḥ san yirūśālamapuraṁ yayau|
Nakon so phendas lenđe godova, o Isus teljarda majdur karingal o Jerusalim.
29 tatō baitphagībaithanīyāgrāmayōḥ samīpē jaitunādrērantikam itvā śiṣyadvayam ityuktvā prēṣayāmāsa,
Kana avilo paše džike gava e Vitfaga thaj e Vitanija save sas pe Maslinsko gora, bičhalda anglal pire duj učenikonen
30 yuvāmamuṁ sammukhasthagrāmaṁ praviśyaiva yaṁ kōpi mānuṣaḥ kadāpi nārōhat taṁ garddabhaśāvakaṁ baddhaṁ drakṣyathastaṁ mōcayitvānayataṁ|
thaj phendas lenđe: “Džan ando gav savo si angle tumende. Čim den ande leste, araćhena phangle terne magarco saves još khonik či jašisarda. Putren les thaj anen les.
31 tatra kutō mōcayathaḥ? iti cēt kōpi vakṣyati tarhi vakṣyathaḥ prabhēratra prayōjanam āstē|
Ako vareko phučel tumen: ‘Sostar putren e magare?’ Gajda phenen: ‘Trubun e Gospodešće’, thaj odma mućena len.”
32 tadā tau praritau gatvā tatkathānusārēṇa sarvvaṁ prāptau|
Von đele thaj arakhline e magarco sago kaj o Isus phenda lenđe
33 gardabhaśāvakamōcanakālē tatvāmina ūcuḥ, gardabhaśāvakaṁ kutō mōcayathaḥ?
Thaj dok e učenikurja putrenas e magare, e magaresko gospodari phendas lenđe: “Sostar putren e magare?”
34 tāvūcatuḥ prabhōratra prayōjanam āstē|
A von phendine: “Trubul e Gospodešće.”
35 paścāt tau taṁ gardabhaśāvakaṁ yīśōrantikamānīya tatpr̥ṣṭhē nijavasanāni pātayitvā tadupari yīśumārōhayāmāsatuḥ|
Andine e magare ko Isus thaj čhutine pire haljine po magarco thaj o Isus bešlo pe leste.
36 atha yātrākālē lōkāḥ pathi svavastrāṇi pātayitum ārēbhirē|
Thaj dok O Isus gajda džalas po magarco, e manuša buljarenas pire ogrtačurja po drom angle leste te sikaven lešće čast.
37 aparaṁ jaitunādrērupatyakām itvā śiṣyasaṁghaḥ pūrvvadr̥ṣṭāni mahākarmmāṇi smr̥tvā,
A kana već avilo paše te fuljel katar e Maslinsko gora, e but e manuša save džanas pale leste počnisardine pe sa o glaso te zahvalin e Devlešće pale sa e čudurja save dikhline.
38 yō rājā prabhō rnāmnāyāti sa dhanyaḥ svargē kuśalaṁ sarvvōccē jayadhvani rbhavatu, kathāmētāṁ kathayitvā sānandam ucairīśvaraṁ dhanyaṁ vaktumārēbhē|
Phenenas: “Blagoslovime o Caro, savo avel ando alav e Gospodesko! Miro po nebo thaj slava e Devlešće ande visine!”
39 tadā lōkāraṇyamadhyasthāḥ kiyantaḥ phirūśinastat śrutvā yīśuṁ prōcuḥ, hē upadēśaka svaśiṣyān tarjaya|
Pe godova varesave fariseja save sas maškar o them phenenas e Isusešće: “Sikamneja, phen ćire učenikonenđe te na phenen godova.”
40 sa uvāca, yuṣmānahaṁ vadāmi yadyamī nīravāstiṣṭhanti tarhi pāṣāṇā ucaiḥ kathāḥ kathayiṣyanti|
O Isus phendas: “Phenav tumenđe, ako von ačhen, e bara slavina!”
41 paścāt tatpurāntikamētya tadavalōkya sāśrupātaṁ jagāda,
Kana o Isus avilo paše džiko Jerusalim thaj dikhla o gav, o Isus rujas pale manuša andar leste.
42 hā hā cēt tvamagrē'jñāsyathāḥ, tavāsminnēva dinē vā yadi svamaṅgalam upālapsyathāḥ, tarhyuttamam abhaviṣyat, kintu kṣaṇēsmin tattava dr̥ṣṭēragōcaram bhavati|
Thaj phendas: “Sar volisardemas te ađes arakhlinesas o drom e mirosko! Ali akana si kasno, thaj o miro si garado tumendar.
43 tvaṁ svatrāṇakālē na manō nyadhatthā iti hētō ryatkālē tava ripavastvāṁ caturdikṣu prācīrēṇa vēṣṭayitvā rōtsyanti
Avena e đesa kana o dušmano zauzmila ćire zidurja, okolina tut thaj ćićidena tu katar sa e riga.
44 bālakaiḥ sārddhaṁ bhūmisāt kariṣyanti ca tvanmadhyē pāṣāṇaikōpi pāṣāṇōpari na sthāsyati ca, kāla īdr̥śa upasthāsyati|
O Jerusalime, sravnina tut e phuvjasa thaj vi ćire čhavren ande tute. Či ačhela tutar ni bar pe bareste kaj či pindžardan e vrjama kana o Del avilo te spasil tut.”
45 atha madhyēmandiraṁ praviśya tatratyān krayivikrayiṇō bahiṣkurvvan
Kana o Isus dijas ando Hramo, počnisarda te tradel andar leste e trgovcen.
46 avadat madgr̥haṁ prārthanāgr̥hamiti lipirāstē kintu yūyaṁ tadēva cairāṇāṁ gahvaraṁ kurutha|
Thaj phenda lenđe: “Ando Sveto lil ramol: ‘Mungro Hramo trubul te avel o ćher pale molitva’, a tumen pretvorisardine les ande razbojničko pećina!”
47 paścāt sa pratyahaṁ madhyēmandiram upadidēśa; tataḥ pradhānayājakā adhyāpakāḥ prācīnāśca taṁ nāśayituṁ cicēṣṭirē;
Pale godova o Isus svako đes sikavelas ando Hramo, a e šorvale rašaja thaj e sikavne e Mojsiješće zakonestar zajedno e gavešće šorvalenca gndinas sar te mudaren les,
48 kintu tadupadēśē sarvvē lōkā niviṣṭacittāḥ sthitāstasmāt tē tatkarttuṁ nāvakāśaṁ prāpuḥ|
ali či arakhline o način sar te ćeren godova kaj o them pažljivo čholas kan ke lesko sikavipe.

< lūkaḥ 19 >