< lūkaḥ 19 >

1 yadā yīśu ryirīhōpuraṁ praviśya tanmadhyēna gacchaṁstadā
Yesu ajhingili ni kup'eta pagati pa Yeriko.
2 sakkēyanāmā karasañcāyināṁ pradhānō dhanavānēkō
Ni apu pajhele ni munu mmonga jhaakutibhweghe Zakayo. Ambajhe ajhele mbaha ghwa bhatoza ushuru kabhele munu tajiri.
3 yīśuḥ kīdr̥giti draṣṭuṁ cēṣṭitavān kintu kharvvatvāllōkasaṁghamadhyē taddarśanamaprāpya
Akajha ijaribu kumbona Yesu ndo munu kulola kwandabha jha umati bhwa bhanu, kwandabha ajhe mfupi ghwa kimo.
4 yēna pathā sa yāsyati tatpathē'grē dhāvitvā taṁ draṣṭum uḍumbaratarumārurōha|
Hivyo, alongolili mbio mbele sya bhanu, akakwela panani pa mkuyu ili abhwesiajhi kumbona, kwandabha Yesu akaribili kup'etela njela ejhu.
5 paścād yīśustatsthānam itvā ūrddhvaṁ vilōkya taṁ dr̥ṣṭvāvādīt, hē sakkēya tvaṁ śīghramavarōha mayādya tvadgēhē vastavyaṁ|
Wakati Yesu afikili mahali pala, akalenga kunani akan'jobhela, 'Zakayo, selelayi manyata, maana lelu lazima nishindayi munyumba jha bhebhe.'.
6 tataḥ sa śīghramavaruhya sāhlādaṁ taṁ jagrāha|
Akabhomba haraka, akaselela ni kun'karibisya kwa furaha.
7 tad dr̥ṣṭvā sarvvē vivadamānā vaktumārēbhirē, sōtithitvēna duṣṭalōkagr̥haṁ gacchati|
Bhanu bhoha bho bhabhuene aghu bhalalamiki, bhakajobha, 'Alotili kun'gendela munu mwenye dhambi.'
8 kintu sakkēyō daṇḍāyamānō vaktumārēbhē, hē prabhō paśya mama yā sampattirasti tadarddhaṁ daridrēbhyō dadē, aparam anyāyaṁ kr̥tvā kasmādapi yadi kadāpi kiñcit mayā gr̥hītaṁ tarhi taccaturguṇaṁ dadāmi|
Zakayo akajhema akan'jobhela Bwana, Nusu gha mali jha nene nikabhapela maskini, na jhikajhiajhi ninyakili munu jhejhioha khenu, ni betakunkerebhusila mara nne.'
9 tadā yīśustamuktavān ayamapi ibrāhīmaḥ santānō'taḥ kāraṇād adyāsya gr̥hē trāṇamupasthitaṁ|
Yesu akan'jobhela, lelu wokovu ufikili munyumba ejhe, kwandabha muene kabhele ni mwana ghwa Ibrahimu.
10 yad hāritaṁ tat mr̥gayituṁ rakṣituñca manuṣyaputra āgatavān|
Kwandabha mwana ghwa munu ahidili kulonda ni kuokola bhanu bhabhajhaghili.'
11 atha sa yirūśālamaḥ samīpa upātiṣṭhad īśvararājatvasyānuṣṭhānaṁ tadaiva bhaviṣyatīti lōkairanvabhūyata, tasmāt sa śrōtr̥bhyaḥ punardr̥ṣṭāntakathām utthāpya kathayāmāsa|
Bho ap'eliki aghu, ajhendelili kulongela ni kupisya mifano, kwandabha ajhele karibu ni Yerusalemu, ni bhene bhafikilireghe kujha ndo Mfalme bhwa K'yara ajhele karibu kubhonekana mara jhimonga.
12 kōpi mahāllōkō nijārthaṁ rājatvapadaṁ gr̥hītvā punarāgantuṁ dūradēśaṁ jagāma|
Hivyo akabhajobhela, 'Ofisa mmonga alotili nchi jha patali ili apokelayi ufalme ni kisha akerebhukajhi.
13 yātrākālē nijān daśadāsān āhūya daśasvarṇamudrā dattvā mamāgamanaparyyantaṁ vāṇijyaṁ kurutētyādidēśa|
Abhakutili bhatumishi bhwa muene kumi, akabhapela mafungu kumi, akabhajobhela, mubhombelayi biashara mpaka pa nibeta kukerebhuka.'
14 kintu tasya prajāstamavajñāya manuṣyamēnam asmākamupari rājatvaṁ na kārayivyāma imāṁ vārttāṁ tannikaṭē prērayāmāsuḥ|
Lakini bhananchi bha muene bhan'dadili na hivyo bhakalaghisya bhajumbe bhalotayi kun'kesya ni kujobha, Twilondalepi munu ojho atutawalayi.'
15 atha sa rājatvapadaṁ prāpyāgatavān ēkaikō janō bāṇijyēna kiṁ labdhavān iti jñātuṁ yēṣu dāsēṣu mudrā arpayat tān āhūyānētum ādidēśa|
Ikajha bho akerebhwiki kunyumba baada jha kujha mfalme, akaamuru bhala bhatumishi bha abhalakili hela bhakutibhwayi kwa muene, abhwesiajhi kumanya faida jheleku bhajhikabhili kwa kubhomba biashara.
16 tadā prathama āgatya kathitavān, hē prabhō tava tayaikayā mudrayā daśamudrā labdhāḥ|
Wa kuanza akahida, akajobha, `Bwana, fungu lya jhobhi libhombili mafungu kumi zaidi.'
17 tataḥ sa uvāca tvamuttamō dāsaḥ svalpēna viśvāsyō jāta itaḥ kāraṇāt tvaṁ daśanagarāṇām adhipō bhava|
Ofisa ojhu akan'jobhela, kinofu mtumishi rinofu. Kwandabha wajhele ghwe mwaminifu mu khenu kidebe, wibeta kujha ni madaraka juu jha miji kumi.'
18 dvitīya āgatya kathitavān, hē prabhō tavaikayā mudrayā pañcamudrā labdhāḥ|
Wa pili akahida, akajobha, 'Bwana, fungu lya jhobhi libhombili mafungu mahanu.'
19 tataḥ sa uvāca, tvaṁ pañcānāṁ nagarāṇāmadhipati rbhava|
Afisa ojhu akan'jobhela, 'Tolayi mamlaka juu jha miji mihanu.'
20 tatōnya āgatya kathayāmāsa, hē prabhō paśya tava yā mudrā ahaṁ vastrē baddhvāsthāpayaṁ sēyaṁ|
Ni jhongi akahida, akajobha, `Bwana ejhe apa hela jha jhobhi najhitunzili kinofu mu kitambala,
21 tvaṁ kr̥paṇō yannāsthāpayastadapi gr̥hlāsi, yannāvapastadēva ca chinatsi tatōhaṁ tvattō bhītaḥ|
Kwandabha natikili bhebhe ghwe n'kali. ghwibhosya khela kya ubhekilepi ni kuvuna khela kya ubelikupanda.'
22 tadā sa jagāda, rē duṣṭadāsa tava vākyēna tvāṁ dōṣiṇaṁ kariṣyāmi, yadahaṁ nāsthāpayaṁ tadēva gr̥hlāmi, yadahaṁ nāvapañca tadēva chinadmi, ētādr̥śaḥ kr̥paṇōhamiti yadi tvaṁ jānāsi,
Afisa ojhu akan'jobhela, 'Kwa malobhi ghaku ghwe muene, nibeta kuhukumu, ebhe mtumishi n'nofu lepi. Ghwamanyili kujonene ne munu nenkali nitola kya nikibhekilepi ni kuvuna ambakyo napandilepi.
23 tarhi mama mudrā baṇijāṁ nikaṭē kutō nāsthāpayaḥ? tayā kr̥tē'ham āgatya kusīdēna sārddhaṁ nijamudrā aprāpsyam|
Basi, mbona ghwabhekilepi hela jha nene benki, ili nikakerebhukayi niitolayi pamonga ni faida?
24 paścāt sa samīpasthān janān ājñāpayat asmāt mudrā ānīya yasya daśamudrāḥ santi tasmai datta|
Ofisa akabhajobhela bhanu bhabhajhemili apu, 'Munyakayi lifungu e'lu ni kumpela jhola mwenye mafungu kumi.'
25 tē prōcuḥ prabhō'sya daśamudrāḥ santi|
Bhakan'jobhela, `Bwana, muene ajhe ni mafungu kumi.'
26 yuṣmānahaṁ vadāmi yasyāśrayē vaddhatē 'dhikaṁ tasmai dāyiṣyatē, kintu yasyāśrayē na varddhatē tasya yadyadasti tadapi tasmān nāyiṣyatē|
'Nikabhajobhela, kila munu jhaa jhe naku ibeta kupelibhwa nesu, lakini jhaadulili, hata khela kya ajhenaku kitolibhwa.
27 kintu mamādhipatitvasya vaśatvē sthātum asammanyamānā yē mama ripavastānānīya mama samakṣaṁ saṁharata|
Lakini abha maadui bha nene, ambabho bhilonda lepi nijhelayi mfalme ghwa bhene, mubhaletayi apa ni kubhakoma mbele jha muenga.”
28 ityupadēśakathāṁ kathayitvā sōgragaḥ san yirūśālamapuraṁ yayau|
Baada jha kujobha aghu, akajhendelela palongolo akakwela kulota Yerusalemu.
29 tatō baitphagībaithanīyāgrāmayōḥ samīpē jaitunādrērantikam itvā śiṣyadvayam ityuktvā prēṣayāmāsa,
Bho akaribili Bethfage ni Bethania, karibu ni kidonda kya Mizeituni, akabhalaghisya bhanafunzi bha muene bhabhele,
30 yuvāmamuṁ sammukhasthagrāmaṁ praviśyaiva yaṁ kōpi mānuṣaḥ kadāpi nārōhat taṁ garddabhaśāvakaṁ baddhaṁ drakṣyathastaṁ mōcayitvānayataṁ|
Akajobha: `Mulotayi mu kijiji kya jirani. Mkajhingilayi, mwibeta kun'kolela mwana -punda apandisibhulepi akona. Mumbopolayi, mundetayi kwa nene.
31 tatra kutō mōcayathaḥ? iti cēt kōpi vakṣyati tarhi vakṣyathaḥ prabhēratra prayōjanam āstē|
Kama munu abhakotili kwandajha kiki mwibhopola? 'Mujobhayi, “Bwana akandonda.”
32 tadā tau praritau gatvā tatkathānusārēṇa sarvvaṁ prāptau|
Bhala bhabhatumibhu bhakalota bhakambona mwana-punda kama Yesu kyaabhajobhili.
33 gardabhaśāvakamōcanakālē tatvāmina ūcuḥ, gardabhaśāvakaṁ kutō mōcayathaḥ?
Bho bhikambopola mwana-punda bhamiliki bhakebhajobhela, 'Kwandajha kiki mkambopola mwana punda ojhu?'
34 tāvūcatuḥ prabhōratra prayōjanam āstē|
Bhakajobha, `Bwana akandonda.'
35 paścāt tau taṁ gardabhaśāvakaṁ yīśōrantikamānīya tatpr̥ṣṭhē nijavasanāni pātayitvā tadupari yīśumārōhayāmāsatuḥ|
Basi, bhakampelekela Yesu bhakatandika ghobho sya bhene panani pa mwana punda ni kun'kwesya Yesu panani.
36 atha yātrākālē lōkāḥ pathi svavastrāṇi pātayitum ārēbhirē|
Bho ilota bhanu bhakatandasya maguanda gha bhene mu njela.
37 aparaṁ jaitunādrērupatyakām itvā śiṣyasaṁghaḥ pūrvvadr̥ṣṭāni mahākarmmāṇi smr̥tvā,
Bho iselela kidonda kya Mizeituni, jumuiya jhioha jha bhanafunzi bhakajhanda kushangilila ni kun'tukusya k'yara kwa sauti mbaha, kwandabha jha mambo mabhaha bhaghabhwene,
38 yō rājā prabhō rnāmnāyāti sa dhanyaḥ svargē kuśalaṁ sarvvōccē jayadhvani rbhavatu, kathāmētāṁ kathayitvā sānandam ucairīśvaraṁ dhanyaṁ vaktumārēbhē|
Bhakajobha, 'Ndo mbarikibhwa mfalme jhaihida kwa lihina lya Bwana! Amani kumbinguni, ni utukufu panani!'
39 tadā lōkāraṇyamadhyasthāḥ kiyantaḥ phirūśinastat śrutvā yīśuṁ prōcuḥ, hē upadēśaka svaśiṣyān tarjaya|
Baadhi jha Mafarisayo pa mkutano bhakan'jobhela, Mwalimu, bhagudamisiajhi bhanafunzi bha jhobhi.'
40 sa uvāca, yuṣmānahaṁ vadāmi yadyamī nīravāstiṣṭhanti tarhi pāṣāṇā ucaiḥ kathāḥ kathayiṣyanti|
Yesu akajibu akajobha, `Nikabhajobhela, kama abha bhakagudamayi, maganga ghibeta kukwesya sauti.'
41 paścāt tatpurāntikamētya tadavalōkya sāśrupātaṁ jagāda,
Yesu bhoaukaribili mji aulelili,
42 hā hā cēt tvamagrē'jñāsyathāḥ, tavāsminnēva dinē vā yadi svamaṅgalam upālapsyathāḥ, tarhyuttamam abhaviṣyat, kintu kṣaṇēsmin tattava dr̥ṣṭēragōcaram bhavati|
Akajobha, laiti ngaumanyi hata bhebhe, mu ligono e'le mambo ambagho ghibeta kuletela amani! Lakini henu ghakifighili pamihu gha jhobhi.
43 tvaṁ svatrāṇakālē na manō nyadhatthā iti hētō ryatkālē tava ripavastvāṁ caturdikṣu prācīrēṇa vēṣṭayitvā rōtsyanti
Kwa kujha magono ghihida ambagho maadui bha jhobhi bhibeta kujenga liboma karibu ni bhebhe ni kukusyongoka ni kukukandamisya kuh'oma khila lubhafu.
44 bālakaiḥ sārddhaṁ bhūmisāt kariṣyanti ca tvanmadhyē pāṣāṇaikōpi pāṣāṇōpari na sthāsyati ca, kāla īdr̥śa upasthāsyati|
Bhibeta kubinisya pasi bhebhe ni bhanabhu. Bhibeta lepi kulekela hata liganga limonga panani pa l'enge, kwandabha ghwatambuili lepi wakati K'yara bho ijaribu kuokola'.
45 atha madhyēmandiraṁ praviśya tatratyān krayivikrayiṇō bahiṣkurvvan
Yesu akajhingila mu lihekalu, akajhanda kubhabhenga bhala bhabhahemelisiaghe,
46 avadat madgr̥haṁ prārthanāgr̥hamiti lipirāstē kintu yūyaṁ tadēva cairāṇāṁ gahvaraṁ kurutha|
Akabhajobhela, “Jhilembibhu, 'Nyumba jha nene jhibeta kujha nyumba jha sala, 'lakini muenga mujhifwanyili kujha lipangu lya bhanyang'anyi”.
47 paścāt sa pratyahaṁ madhyēmandiram upadidēśa; tataḥ pradhānayājakā adhyāpakāḥ prācīnāśca taṁ nāśayituṁ cicēṣṭirē;
Henu, Yesu akajha ifundisya khila ligono mu hekalu. Makuhani bhabhaha ni bhalimu bha sheria ni bhalongosi bha bhanu bhalondeghe kun'koma,
48 kintu tadupadēśē sarvvē lōkā niviṣṭacittāḥ sthitāstasmāt tē tatkarttuṁ nāvakāśaṁ prāpuḥ|
Lakini bhabhwesi lepi kukabha njela jha kubhomba naha, kwandabha bhanu bhoha bhajhele bha kamp'el'ek'esya kwa makini.

< lūkaḥ 19 >