< lūkaḥ 18 >

1 aparañca lōkairaklāntai rnirantaraṁ prārthayitavyam ityāśayēna yīśunā dr̥ṣṭānta ēkaḥ kathitaḥ|
ཨཔརཉྩ ལོཀཻརཀླཱནྟཻ རྣིརནྟརཾ པྲཱརྠཡིཏཝྱམ྄ ཨིཏྱཱཤཡེན ཡཱིཤུནཱ དྲྀཥྚཱནྟ ཨེཀཿ ཀཐིཏཿ།
2 kutracinnagarē kaścit prāḍvivāka āsīt sa īśvarānnābibhēt mānuṣāṁśca nāmanyata|
ཀུཏྲཙིནྣགརེ ཀཤྩིཏ྄ པྲཱཌྭིཝཱཀ ཨཱསཱིཏ྄ ས ཨཱིཤྭརཱནྣཱབིབྷེཏ྄ མཱནུཥཱཾཤྩ ནཱམནྱཏ།
3 atha tatpuravāsinī kācidvidhavā tatsamīpamētya vivādinā saha mama vivādaṁ pariṣkurvviti nivēdayāmāsa|
ཨཐ ཏཏྤུརཝཱསིནཱི ཀཱཙིདྭིདྷཝཱ ཏཏྶམཱིཔམེཏྱ ཝིཝཱདིནཱ སཧ མམ ཝིཝཱདཾ པརིཥྐུཪྻྭིཏི ནིཝེདཡཱམཱས།
4 tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkr̥tavān paścāccittē cintayāmāsa, yadyapīśvarānna bibhēmi manuṣyānapi na manyē
ཏཏཿ ས པྲཱཌྭིཝཱཀཿ ཀིཡདྡིནཱནི ན ཏདངྒཱིཀྲྀཏཝཱན྄ པཤྩཱཙྩིཏྟེ ཙིནྟཡཱམཱས, ཡདྱཔཱིཤྭརཱནྣ བིབྷེམི མནུཥྱཱནཔི ན མནྱེ
5 tathāpyēṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nōcēt sā sadāgatya māṁ vyagraṁ kariṣyati|
ཏཐཱཔྱེཥཱ ཝིདྷཝཱ མཱཾ ཀླིཤྣཱཏི ཏསྨཱདསྱཱ ཝིཝཱདཾ པརིཥྐརིཥྱཱམི ནོཙེཏ྄ སཱ སདཱགཏྱ མཱཾ ཝྱགྲཾ ཀརིཥྱཏི།
6 paścāt prabhuravadad asāvanyāyaprāḍvivākō yadāha tatra manō nidhadhvaṁ|
པཤྩཱཏ྄ པྲབྷུརཝདད྄ ཨསཱཝནྱཱཡཔྲཱཌྭིཝཱཀོ ཡདཱཧ ཏཏྲ མནོ ནིདྷདྷྭཾ།
7 īśvarasya yē 'bhirucitalōkā divāniśaṁ prārthayantē sa bahudināni vilambyāpi tēṣāṁ vivādān kiṁ na pariṣkariṣyati?
ཨཱིཤྭརསྱ ཡེ ྅བྷིརུཙིཏལོཀཱ དིཝཱནིཤཾ པྲཱརྠཡནྟེ ས བཧུདིནཱནི ཝིལམྦྱཱཔི ཏེཥཱཾ ཝིཝཱདཱན྄ ཀིཾ ན པརིཥྐརིཥྱཏི?
8 yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pr̥thivyāṁ kimīdr̥śaṁ viśvāsaṁ prāpsyati?
ཡུཥྨཱནཧཾ ཝདཱམི ཏྭརཡཱ པརིཥྐརིཥྱཏི, ཀིནྟུ ཡདཱ མནུཥྱཔུཏྲ ཨཱགམིཥྱཏི ཏདཱ པྲྀཐིཝྱཱཾ ཀིམཱིདྲྀཤཾ ཝིཤྭཱསཾ པྲཱཔྶྱཏི?
9 yē svān dhārmmikān jñātvā parān tucchīkurvvanti ētādr̥gbhyaḥ, kiyadbhya imaṁ dr̥ṣṭāntaṁ kathayāmāsa|
ཡེ སྭཱན྄ དྷཱརྨྨིཀཱན྄ ཛྙཱཏྭཱ པརཱན྄ ཏུཙྪཱིཀུཪྻྭནྟི ཨེཏཱདྲྀགྦྷྱཿ, ཀིཡདྦྷྱ ཨིམཾ དྲྀཥྚཱནྟཾ ཀཐཡཱམཱས།
10 ēkaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
ཨེཀཿ ཕིརཱུཤྱཔརཿ ཀརསཉྩཱཡཱི དྭཱཝིམཽ པྲཱརྠཡིཏུཾ མནྡིརཾ གཏཽ།
11 tatō'sau phirūśyēkapārśvē tiṣṭhan hē īśvara ahamanyalōkavat lōṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
ཏཏོ྅སཽ ཕིརཱུཤྱེཀཔཱརྴྭེ ཏིཥྛན྄ ཧེ ཨཱིཤྭར ཨཧམནྱལོཀཝཏ྄ ལོཋཡིཏཱནྱཱཡཱི པཱརདཱརིཀཤྩ ན བྷཝཱམི ཨསྱ ཀརསཉྩཱཡིནསྟུལྱཤྩ ན, ཏསྨཱཏྟྭཱཾ དྷནྱཾ ཝདཱམི།
12 saptasu dinēṣu dinadvayamupavasāmi sarvvasampattē rdaśamāṁśaṁ dadāmi ca, ētatkathāṁ kathayan prārthayāmāsa|
སཔྟསུ དིནེཥུ དིནདྭཡམུཔཝསཱམི སཪྻྭསམྤཏྟེ རྡཤམཱཾཤཾ དདཱམི ཙ, ཨེཏཏྐཐཱཾ ཀཐཡན྄ པྲཱརྠཡཱམཱས།
13 kintu sa karasañcāyi dūrē tiṣṭhan svargaṁ draṣṭuṁ nēcchan vakṣasi karāghātaṁ kurvvan hē īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
ཀིནྟུ ས ཀརསཉྩཱཡི དཱུརེ ཏིཥྛན྄ སྭརྒཾ དྲཥྚུཾ ནེཙྪན྄ ཝཀྵསི ཀརཱགྷཱཏཾ ཀུཪྻྭན྄ ཧེ ཨཱིཤྭར པཱཔིཥྛཾ མཱཾ དཡསྭ, ཨིཏྠཾ པྲཱརྠཡཱམཱས།
14 yuṣmānahaṁ vadāmi, tayōrdvayō rmadhyē kēvalaḥ karasañcāyī puṇyavattvēna gaṇitō nijagr̥haṁ jagāma, yatō yaḥ kaścit svamunnamayati sa nāmayiṣyatē kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
ཡུཥྨཱནཧཾ ཝདཱམི, ཏཡོརྡྭཡོ རྨདྷྱེ ཀེཝལཿ ཀརསཉྩཱཡཱི པུཎྱཝཏྟྭེན གཎིཏོ ནིཛགྲྀཧཾ ཛགཱམ, ཡཏོ ཡཿ ཀཤྩིཏ྄ སྭམུནྣམཡཏི ས ནཱམཡིཥྱཏེ ཀིནྟུ ཡཿ ཀཤྩིཏ྄ སྭཾ ནམཡཏི ས ཨུནྣམཡིཥྱཏེ།
15 atha śiśūnāṁ gātrasparśārthaṁ lōkāstān tasya samīpamāninyuḥ śiṣyāstad dr̥ṣṭvānētr̥n tarjayāmāsuḥ,
ཨཐ ཤིཤཱུནཱཾ གཱཏྲསྤརྴཱརྠཾ ལོཀཱསྟཱན྄ ཏསྱ སམཱིཔམཱནིནྱུཿ ཤིཥྱཱསྟད྄ དྲྀཥྚྭཱནེཏྲྀན྄ ཏརྫཡཱམཱསུཿ,
16 kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa ēṣāṁ sadr̥śāḥ|
ཀིནྟུ ཡཱིཤུསྟཱནཱཧཱུཡ ཛགཱད, མནྣིཀཊམ྄ ཨཱགནྟུཾ ཤིཤཱུན྄ ཨནུཛཱནཱིདྷྭཾ ཏཱཾཤྩ མཱ ཝཱརཡཏ; ཡཏ ཨཱིཤྭརརཱཛྱཱདྷིཀཱརིཎ ཨེཥཱཾ སདྲྀཤཱཿ།
17 ahaṁ yuṣmān yathārthaṁ vadāmi, yō janaḥ śiśōḥ sadr̥śō bhūtvā īśvararājyaṁ na gr̥hlāti sa kēnāpi prakārēṇa tat pravēṣṭuṁ na śaknōti|
ཨཧཾ ཡུཥྨཱན྄ ཡཐཱརྠཾ ཝདཱམི, ཡོ ཛནཿ ཤིཤོཿ སདྲྀཤོ བྷཱུཏྭཱ ཨཱིཤྭརརཱཛྱཾ ན གྲྀཧླཱཏི ས ཀེནཱཔི པྲཀཱརེཎ ཏཏ྄ པྲཝེཥྚུཾ ན ཤཀྣོཏི།
18 aparam ēkōdhipatistaṁ papraccha, hē paramagurō, anantāyuṣaḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
ཨཔརམ྄ ཨེཀོདྷིཔཏིསྟཾ པཔྲཙྪ, ཧེ པརམགུརོ, ཨནནྟཱཡུཥཿ པྲཱཔྟཡེ མཡཱ ཀིཾ ཀརྟྟཝྱཾ? (aiōnios g166)
19 yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kōpi paramō na bhavati|
ཡཱིཤུརུཝཱཙ, མཱཾ ཀུཏཿ པརམཾ ཝདསི? ཨཱིཤྭརཾ ཝིནཱ ཀོཔི པརམོ ན བྷཝཏི།
20 paradārān mā gaccha, naraṁ mā jahi, mā cōraya, mithyāsākṣyaṁ mā dēhi, mātaraṁ pitarañca saṁmanyasva, ētā yā ājñāḥ santi tāstvaṁ jānāsi|
པརདཱརཱན྄ མཱ གཙྪ, ནརཾ མཱ ཛཧི, མཱ ཙོརཡ, མིཐྱཱསཱཀྵྱཾ མཱ དེཧི, མཱཏརཾ པིཏརཉྩ སཾམནྱསྭ, ཨེཏཱ ཡཱ ཨཱཛྙཱཿ སནྟི ཏཱསྟྭཾ ཛཱནཱསི།
21 tadā sa uvāca, bālyakālāt sarvvā ētā ācarāmi|
ཏདཱ ས ཨུཝཱཙ, བཱལྱཀཱལཱཏ྄ སཪྻྭཱ ཨེཏཱ ཨཱཙརཱམི།
22 iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāstē, nijaṁ sarvvasvaṁ vikrīya daridrēbhyō vitara, tasmāt svargē dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
ཨིཏི ཀཐཱཾ ཤྲུཏྭཱ ཡཱིཤུསྟམཝདཏ྄, ཏཐཱཔི ཏཝཻཀཾ ཀརྨྨ ནྱཱུནམཱསྟེ, ནིཛཾ སཪྻྭསྭཾ ཝིཀྲཱིཡ དརིདྲེབྷྱོ ཝིཏར, ཏསྨཱཏ྄ སྭརྒེ དྷནཾ པྲཱཔྶྱསི; ཏཏ ཨཱགཏྱ མམཱནུགཱམཱི བྷཝ།
23 kintvētāṁ kathāṁ śrutvā sōdhipatiḥ śuśōca, yatastasya bahudhanamāsīt|
ཀིནྟྭེཏཱཾ ཀཐཱཾ ཤྲུཏྭཱ སོདྷིཔཏིཿ ཤུཤོཙ, ཡཏསྟསྱ བཧུདྷནམཱསཱིཏ྄།
24 tadā yīśustamatiśōkānvitaṁ dr̥ṣṭvā jagāda, dhanavatām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
ཏདཱ ཡཱིཤུསྟམཏིཤོཀཱནྭིཏཾ དྲྀཥྚྭཱ ཛགཱད, དྷནཝཏཱམ྄ ཨཱིཤྭརརཱཛྱཔྲཝེཤཿ ཀཱིདྲྀག྄ དུཥྐརཿ།
25 īśvararājyē dhaninaḥ pravēśāt sūcēśchidrēṇa mahāṅgasya gamanāgamanē sukarē|
ཨཱིཤྭརརཱཛྱེ དྷནིནཿ པྲཝེཤཱཏ྄ སཱུཙེཤྪིདྲེཎ མཧཱངྒསྱ གམནཱགམནེ སུཀརེ།
26 śrōtāraḥ papracchustarhi kēna paritrāṇaṁ prāpsyatē?
ཤྲོཏཱརཿ པཔྲཙྪུསྟརྷི ཀེན པརིཏྲཱཎཾ པྲཱཔྶྱཏེ?
27 sa uktavān, yan mānuṣēṇāśakyaṁ tad īśvarēṇa śakyaṁ|
ས ཨུཀྟཝཱན྄, ཡན྄ མཱནུཥེཎཱཤཀྱཾ ཏད྄ ཨཱིཤྭརེཎ ཤཀྱཾ།
28 tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāminō'bhavāma|
ཏདཱ པིཏར ཨུཝཱཙ, པཤྱ ཝཡཾ སཪྻྭསྭཾ པརིཏྱཛྱ ཏཝ པཤྩཱདྒཱམིནོ྅བྷཝཱམ།
29 tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gr̥haṁ pitarau bhrātr̥gaṇaṁ jāyāṁ santānāṁśca tyaktavā
ཏཏཿ ས ཨུཝཱཙ, ཡུཥྨཱནཧཾ ཡཐཱརྠཾ ཝདཱམི, ཨཱིཤྭརརཱཛྱཱརྠཾ གྲྀཧཾ པིཏརཽ བྷྲཱཏྲྀགཎཾ ཛཱཡཱཾ སནྟཱནཱཾཤྩ ཏྱཀྟཝཱ
30 iha kālē tatō'dhikaṁ parakālē 'nantāyuśca na prāpsyati lōka īdr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
ཨིཧ ཀཱལེ ཏཏོ྅དྷིཀཾ པརཀཱལེ ྅ནནྟཱཡུཤྩ ན པྲཱཔྶྱཏི ལོཀ ཨཱིདྲྀཤཿ ཀོཔི ནཱསྟི། (aiōn g165, aiōnios g166)
31 anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣē, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputrē bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyatē;
ཨནནྟརཾ ས དྭཱདཤཤིཥྱཱནཱཧཱུཡ བབྷཱཥེ, པཤྱཏ ཝཡཾ ཡིརཱུཤཱལམྣགརཾ ཡཱམཿ, ཏསྨཱཏ྄ མནུཥྱཔུཏྲེ བྷཝིཥྱདྭཱདིབྷིརུཀྟཾ ཡདསྟི ཏདནུརཱུཔཾ ཏཾ པྲཏི གྷཊིཥྱཏེ;
32 vastutastu sō'nyadēśīyānāṁ hastēṣu samarpayiṣyatē, tē tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣēpsyanti, kaśābhiḥ prahr̥tya taṁ haniṣyanti ca,
ཝསྟུཏསྟུ སོ྅ནྱདེཤཱིཡཱནཱཾ ཧསྟེཥུ སམརྤཡིཥྱཏེ, ཏེ ཏམུཔཧསིཥྱནྟི, ཨནྱཱཡམཱཙརིཥྱནྟི ཏདྭཔུཥི ནིཥྛཱིཝཾ ནིཀྵེཔྶྱནྟི, ཀཤཱབྷིཿ པྲཧྲྀཏྱ ཏཾ ཧནིཥྱནྟི ཙ,
33 kintu tr̥tīyadinē sa śmaśānād utthāsyati|
ཀིནྟུ ཏྲྀཏཱིཡདིནེ ས ཤྨཤཱནཱད྄ ཨུཏྠཱསྱཏི།
34 ētasyāḥ kathāyā abhiprāyaṁ kiñcidapi tē bōddhuṁ na śēkuḥ tēṣāṁ nikaṭē'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ tē jñātuṁ na śēkuśca|
ཨེཏསྱཱཿ ཀཐཱཡཱ ཨབྷིཔྲཱཡཾ ཀིཉྩིདཔི ཏེ བོདྡྷུཾ ན ཤེཀུཿ ཏེཥཱཾ ནིཀཊེ྅སྤཥྚཏཝཱཏ྄ ཏསྱཻཏཱསཱཾ ཀཐཱནཱམ྄ ཨཱཤཡཾ ཏེ ཛྙཱཏུཾ ན ཤེཀུཤྩ།
35 atha tasmin yirīhōḥ purasyāntikaṁ prāptē kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarōt
ཨཐ ཏསྨིན྄ ཡིརཱིཧོཿ པུརསྱཱནྟིཀཾ པྲཱཔྟེ ཀཤྩིདནྡྷཿ པཐཿ པཱརྴྭ ཨུཔཝིཤྱ བྷིཀྵཱམ྄ ཨཀརོཏ྄
36 sa lōkasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pr̥ṣṭavān|
ས ལོཀསམཱུཧསྱ གམནཤབྡཾ ཤྲུཏྭཱ ཏཏྐཱརཎཾ པྲྀཥྚཝཱན྄།
37 nāsaratīyayīśuryātīti lōkairuktē sa uccairvaktumārēbhē,
ནཱསརཏཱིཡཡཱིཤུཪྻཱཏཱིཏི ལོཀཻརུཀྟེ ས ཨུཙྩཻཪྻཀྟུམཱརེབྷེ,
38 hē dāyūdaḥ santāna yīśō māṁ dayasva|
ཧེ དཱཡཱུདཿ སནྟཱན ཡཱིཤོ མཱཾ དཡསྭ།
39 tatōgragāminastaṁ maunī tiṣṭhēti tarjayāmāsuḥ kintu sa punāruvan uvāca, hē dāyūdaḥ santāna māṁ dayasva|
ཏཏོགྲགཱམིནསྟཾ མཽནཱི ཏིཥྛེཏི ཏརྫཡཱམཱསུཿ ཀིནྟུ ས པུནཱརུཝན྄ ཨུཝཱཙ, ཧེ དཱཡཱུདཿ སནྟཱན མཱཾ དཡསྭ།
40 tadā yīśuḥ sthagitō bhūtvā svāntikē tamānētum ādidēśa|
ཏདཱ ཡཱིཤུཿ སྠགིཏོ བྷཱུཏྭཱ སྭཱནྟིཀེ ཏམཱནེཏུམ྄ ཨཱདིདེཤ།
41 tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, hē prabhō'haṁ draṣṭuṁ labhai|
ཏཏཿ ས ཏསྱཱནྟིཀམ྄ ཨཱགམཏ྄, ཏདཱ ས ཏཾ པཔྲཙྪ, ཏྭཾ ཀིམིཙྪསི? ཏྭདརྠམཧཾ ཀིཾ ཀརིཥྱཱམི? ས ཨུཀྟཝཱན྄, ཧེ པྲབྷོ྅ཧཾ དྲཥྚུཾ ལབྷཻ།
42 tadā yīśuruvāca, dr̥ṣṭiśaktiṁ gr̥hāṇa tava pratyayastvāṁ svasthaṁ kr̥tavān|
ཏདཱ ཡཱིཤུརུཝཱཙ, དྲྀཥྚིཤཀྟིཾ གྲྀཧཱཎ ཏཝ པྲཏྱཡསྟྭཱཾ སྭསྠཾ ཀྲྀཏཝཱན྄།
43 tatastatkṣaṇāt tasya cakṣuṣī prasannē; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālōkya sarvvē lōkā īśvaraṁ praśaṁsitum ārēbhirē|
ཏཏསྟཏྐྵཎཱཏ྄ ཏསྱ ཙཀྵུཥཱི པྲསནྣེ; ཏསྨཱཏ྄ ས ཨཱིཤྭརཾ དྷནྱཾ ཝདན྄ ཏཏྤཤྩཱད྄ ཡཡཽ, ཏདཱལོཀྱ སཪྻྭེ ལོཀཱ ཨཱིཤྭརཾ པྲཤཾསིཏུམ྄ ཨཱརེབྷིརེ།

< lūkaḥ 18 >