< lūkaḥ 18 >

1 aparañca lōkairaklāntai rnirantaraṁ prārthayitavyam ityāśayēna yīśunā dr̥ṣṭānta ēkaḥ kathitaḥ|
Jesus lhes contou esta história para incentivá-los a orar sempre e não desanimar:
2 kutracinnagarē kaścit prāḍvivāka āsīt sa īśvarānnābibhēt mānuṣāṁśca nāmanyata|
“Certa vez, havia um juiz em uma determinada cidade que não respeitava a Deus e nem se preocupava com as pessoas.”
3 atha tatpuravāsinī kācidvidhavā tatsamīpamētya vivādinā saha mama vivādaṁ pariṣkurvviti nivēdayāmāsa|
“Na mesma cidade vivia uma viúva que, repetidamente, ia até o juiz, dizendo: ‘Julgue o meu caso contra o meu adversário!’
4 tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkr̥tavān paścāccittē cintayāmāsa, yadyapīśvarānna bibhēmi manuṣyānapi na manyē
Por certo tempo, ele não quis fazer nada em relação a isso. Mas, finalmente, ele pensou: ‘Mesmo que eu não respeite a Deus ou ligue para as pessoas,
5 tathāpyēṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nōcēt sā sadāgatya māṁ vyagraṁ kariṣyati|
essa viúva me irrita tanto que eu julgarei a sua causa. Assim, ela não vai mais me esgotar a paciência, vindo tantas vezes me ver.’
6 paścāt prabhuravadad asāvanyāyaprāḍvivākō yadāha tatra manō nidhadhvaṁ|
Escutem o que até mesmo um juiz injusto decidiu”, disse o Senhor.
7 īśvarasya yē 'bhirucitalōkā divāniśaṁ prārthayantē sa bahudināni vilambyāpi tēṣāṁ vivādān kiṁ na pariṣkariṣyati?
“Vocês não acham que Deus garantirá a justiça para o povo que ele mesmo escolheu? Aqueles que gritam por ele dia e noite? Vocês acham que ele fará com que eles esperem?
8 yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pr̥thivyāṁ kimīdr̥śaṁ viśvāsaṁ prāpsyati?
Não. Eu lhes digo que ele fará com que a justiça seja feita muito rapidamente para eles. No entanto, quando o Filho do Homem vier, ele encontrará pessoas na terra que tenham fé nele?”
9 yē svān dhārmmikān jñātvā parān tucchīkurvvanti ētādr̥gbhyaḥ, kiyadbhya imaṁ dr̥ṣṭāntaṁ kathayāmāsa|
Ele também contou esta história sobre as pessoas que estão muito certas de estarem vivendo do modo correto e que desprezam os outros:
10 ēkaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
“Dois homens foram ao Templo orar. Um era fariseu e o outro era um cobrador de impostos.
11 tatō'sau phirūśyēkapārśvē tiṣṭhan hē īśvara ahamanyalōkavat lōṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
O fariseu ficou em pé e orou assim consigo mesmo: ‘Senhor, eu agradeço por não ser como as outras pessoas, como os trapaceiros, criminosos, adúlteros ou até mesmo como este cobrador de impostos.
12 saptasu dinēṣu dinadvayamupavasāmi sarvvasampattē rdaśamāṁśaṁ dadāmi ca, ētatkathāṁ kathayan prārthayāmāsa|
Eu jejuo duas vezes por semana e pago a décima parte dos meus ganhos.’
13 kintu sa karasañcāyi dūrē tiṣṭhan svargaṁ draṣṭuṁ nēcchan vakṣasi karāghātaṁ kurvvan hē īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
Mas, o cobrador de impostos ficou a certa distância. Ele nem mesmo erguia os olhos para o céu. Em vez disso, batia com a mão no peito e orava: ‘Deus, por favor, tenha pena de mim! Eu sou um pecador.’
14 yuṣmānahaṁ vadāmi, tayōrdvayō rmadhyē kēvalaḥ karasañcāyī puṇyavattvēna gaṇitō nijagr̥haṁ jagāma, yatō yaḥ kaścit svamunnamayati sa nāmayiṣyatē kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
Eu lhes digo que foi o cobrador de impostos que voltou para casa como justo na visão de Deus e não o fariseu. Pois aqueles que se engrandecem serão humilhados, enquanto aqueles que se humilham serão considerados grandes.”
15 atha śiśūnāṁ gātrasparśārthaṁ lōkāstān tasya samīpamāninyuḥ śiṣyāstad dr̥ṣṭvānētr̥n tarjayāmāsuḥ,
Alguns pais estavam trazendo seus filhos pequenos para Jesus abençoá-los com o seu toque. Quando os discípulos viram o que estava acontecendo, eles tentaram impedi-los.
16 kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa ēṣāṁ sadr̥śāḥ|
Mas, Jesus chamou as crianças para que elas se aproximassem dele. Ele disse: “Deixem as crianças virem até mim. Não proíbam as crianças, pois o Reino de Deus pertence às pessoas que são como elas.
17 ahaṁ yuṣmān yathārthaṁ vadāmi, yō janaḥ śiśōḥ sadr̥śō bhūtvā īśvararājyaṁ na gr̥hlāti sa kēnāpi prakārēṇa tat pravēṣṭuṁ na śaknōti|
Eu lhes digo que isto é verdade: qualquer um que não receber o Reino de Deus como uma criança, nunca entrará nele.”
18 aparam ēkōdhipatistaṁ papraccha, hē paramagurō, anantāyuṣaḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
Um dos líderes se aproximou de Jesus e lhe perguntou: “Bom Mestre, o que eu preciso fazer para ganhar a vida eterna?” (aiōnios g166)
19 yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kōpi paramō na bhavati|
“Por que você diz que eu sou bom?”, Jesus respondeu. “Ninguém, além de Deus, é bom.
20 paradārān mā gaccha, naraṁ mā jahi, mā cōraya, mithyāsākṣyaṁ mā dēhi, mātaraṁ pitarañca saṁmanyasva, ētā yā ājñāḥ santi tāstvaṁ jānāsi|
Você sabe os mandamentos: não cometa adultério, não mate, não roube, não dê falso testemunho, respeite o seu pai e a sua mãe.”
21 tadā sa uvāca, bālyakālāt sarvvā ētā ācarāmi|
O homem respondeu: “Eu cumpro todos esses mandamentos desde que eu era criança.”
22 iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāstē, nijaṁ sarvvasvaṁ vikrīya daridrēbhyō vitara, tasmāt svargē dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
Quando Jesus ouviu isso, disse ao homem: “Você se esqueceu de uma coisa: Vá e venda tudo o que você tem. Dê o dinheiro aos pobres, e você terá tesouros no céu. Depois, venha e siga-me.”
23 kintvētāṁ kathāṁ śrutvā sōdhipatiḥ śuśōca, yatastasya bahudhanamāsīt|
Mas, quando o homem ouviu isso ficou muito triste, pois era muito rico.
24 tadā yīśustamatiśōkānvitaṁ dr̥ṣṭvā jagāda, dhanavatām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
Quando Jesus viu a reação do homem, ele disse: “Como é difícil para um rico entrar no Reino de Deus!
25 īśvararājyē dhaninaḥ pravēśāt sūcēśchidrēṇa mahāṅgasya gamanāgamanē sukarē|
É mais fácil um camelo passar pelo buraco de uma agulha do que um rico entrar no Reino de Deus.”
26 śrōtāraḥ papracchustarhi kēna paritrāṇaṁ prāpsyatē?
As pessoas que ouviam isso pensaram: “Então, quem pode ser salvo?”
27 sa uktavān, yan mānuṣēṇāśakyaṁ tad īśvarēṇa śakyaṁ|
Jesus respondeu: “O que é impossível para os seres humanos é possível para Deus.”
28 tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāminō'bhavāma|
Pedro disse: “Nós deixamos tudo para segui-lo.”
29 tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gr̥haṁ pitarau bhrātr̥gaṇaṁ jāyāṁ santānāṁśca tyaktavā
Jesus disse: “Eu lhes digo que isto é verdade: quem deixa a sua casa, a sua esposa, os seus irmãos, seus pais ou filhos, por causa do Reino de Deus,
30 iha kālē tatō'dhikaṁ parakālē 'nantāyuśca na prāpsyati lōka īdr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
receberá muito mais nesta vida, e a vida eterna no futuro.” (aiōn g165, aiōnios g166)
31 anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣē, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputrē bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyatē;
Jesus chamou os doze discípulos em particular e lhes disse: “Nós iremos para Jerusalém, e tudo o que foi escrito pelos profetas sobre o Filho do Homem se cumprirá.
32 vastutastu sō'nyadēśīyānāṁ hastēṣu samarpayiṣyatē, tē tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣēpsyanti, kaśābhiḥ prahr̥tya taṁ haniṣyanti ca,
Ele será entregue aos pagãos, e eles zombarão dele, o insultarão e cuspirão nele.
33 kintu tr̥tīyadinē sa śmaśānād utthāsyati|
Eles baterão nele e o matarão. Mas, no terceiro dia, ele ressuscitará.”
34 ētasyāḥ kathāyā abhiprāyaṁ kiñcidapi tē bōddhuṁ na śēkuḥ tēṣāṁ nikaṭē'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ tē jñātuṁ na śēkuśca|
Porém, eles não entenderam nada do que Jesus lhes dissera. O significado do que Jesus disse foi escondido dos discípulos, e eles não compreenderam o que ele estava falando.
35 atha tasmin yirīhōḥ purasyāntikaṁ prāptē kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarōt
Jesus se aproximou da cidade de Jericó. Havia um homem cego sentado na beira da estrada, pedindo esmola.
36 sa lōkasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pr̥ṣṭavān|
Ele ouviu a multidão passando e perguntou o que estava acontecendo.
37 nāsaratīyayīśuryātīti lōkairuktē sa uccairvaktumārēbhē,
As pessoas lhe disseram: “Jesus de Nazaré está passando.”
38 hē dāyūdaḥ santāna yīśō māṁ dayasva|
O cego gritou: “Jesus, Filho de Davi, por favor, tenha pena de mim!”
39 tatōgragāminastaṁ maunī tiṣṭhēti tarjayāmāsuḥ kintu sa punāruvan uvāca, hē dāyūdaḥ santāna māṁ dayasva|
Aqueles que seguiam na frente da multidão disseram para ele parar de gritar e ficar quieto, mas isso só fazia com que ele gritasse ainda mais alto: “Filho de Davi, por favor, tenha pena de mim!”
40 tadā yīśuḥ sthagitō bhūtvā svāntikē tamānētum ādidēśa|
Jesus parou e pediu para que trouxessem o homem cego até ele. Quando o cego se aproximou, Jesus lhe perguntou:
41 tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, hē prabhō'haṁ draṣṭuṁ labhai|
“O que é que você quer que eu faça?” Ele implorou: “Senhor, por favor, eu quero ver novamente!”
42 tadā yīśuruvāca, dr̥ṣṭiśaktiṁ gr̥hāṇa tava pratyayastvāṁ svasthaṁ kr̥tavān|
“Então, veja!”, Jesus lhe disse. “A fé que você tem em mim o curou.”
43 tatastatkṣaṇāt tasya cakṣuṣī prasannē; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālōkya sarvvē lōkā īśvaraṁ praśaṁsitum ārēbhirē|
Imediatamente, o homem voltou a enxergar. Ele seguiu Jesus, louvando a Deus. Todos os que estavam lá e que viram o que acontecera também louvaram a Deus.

< lūkaḥ 18 >