< lūkaḥ 18 >

1 aparañca lōkairaklāntai rnirantaraṁ prārthayitavyam ityāśayēna yīśunā dr̥ṣṭānta ēkaḥ kathitaḥ|
And he seide to hem also a parable, that it bihoueth to preye euer more, and not faile;
2 kutracinnagarē kaścit prāḍvivāka āsīt sa īśvarānnābibhēt mānuṣāṁśca nāmanyata|
and seide, There was a iuge in a citee, that dredde not God, nether schamede of men.
3 atha tatpuravāsinī kācidvidhavā tatsamīpamētya vivādinā saha mama vivādaṁ pariṣkurvviti nivēdayāmāsa|
And a widowe was in that citee, and sche cam to hym, and seide, Venge me of myn aduersarie;
4 tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkr̥tavān paścāccittē cintayāmāsa, yadyapīśvarānna bibhēmi manuṣyānapi na manyē
and he wolde not longe tyme. But aftir these thingis he seide with ynne hym silf, Thouy Y drede not God, and schame not of man,
5 tathāpyēṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nōcēt sā sadāgatya māṁ vyagraṁ kariṣyati|
netheles for this widewe is heuy to me, Y schal venge hir; lest at the laste sche comynge condempne me.
6 paścāt prabhuravadad asāvanyāyaprāḍvivākō yadāha tatra manō nidhadhvaṁ|
And the Lord seide, Here ye, what the domesman of wickidnesse seith;
7 īśvarasya yē 'bhirucitalōkā divāniśaṁ prārthayantē sa bahudināni vilambyāpi tēṣāṁ vivādān kiṁ na pariṣkariṣyati?
and whether God schal not do veniaunce of hise chosun, criynge to hym dai and nyyt, and schal haue pacience in hem?
8 yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pr̥thivyāṁ kimīdr̥śaṁ viśvāsaṁ prāpsyati?
Sotheli Y seie to you, for soone he schal do veniaunce of hem. Netheles gessist thou, that mannus sone comynge schal fynde feith in erthe?
9 yē svān dhārmmikān jñātvā parān tucchīkurvvanti ētādr̥gbhyaḥ, kiyadbhya imaṁ dr̥ṣṭāntaṁ kathayāmāsa|
And he seide also to sum men, that tristiden in hem silf, as thei weren riytful, and dispiseden othere, this parable,
10 ēkaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
seiynge, Twei men wenten vp in to the temple to preye; the toon a Farisee, and the tother a pupplican.
11 tatō'sau phirūśyēkapārśvē tiṣṭhan hē īśvara ahamanyalōkavat lōṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
And the Farisee stood, and preiede bi hym silf these thingis, and seide, God, Y do thankyngis to thee, for Y am not as other men, raueinouris, vniust, auoutreris, as also this pupplican;
12 saptasu dinēṣu dinadvayamupavasāmi sarvvasampattē rdaśamāṁśaṁ dadāmi ca, ētatkathāṁ kathayan prārthayāmāsa|
Y faste twies in the woke, Y yyue tithis of alle thingis that Y haue in possessioun.
13 kintu sa karasañcāyi dūrē tiṣṭhan svargaṁ draṣṭuṁ nēcchan vakṣasi karāghātaṁ kurvvan hē īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
And the pupplican stood afer, and wolde nether reise hise iyen to heuene, but smoot his brest, and seide, God be merciful to me, synnere.
14 yuṣmānahaṁ vadāmi, tayōrdvayō rmadhyē kēvalaḥ karasañcāyī puṇyavattvēna gaṇitō nijagr̥haṁ jagāma, yatō yaḥ kaścit svamunnamayati sa nāmayiṣyatē kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
Treuli Y seie to you, this yede doun in to his hous, and was iustified fro the other. For ech that enhaunsith hym, schal be maad low, and he that mekith hym, schal be enhaunsid.
15 atha śiśūnāṁ gātrasparśārthaṁ lōkāstān tasya samīpamāninyuḥ śiṣyāstad dr̥ṣṭvānētr̥n tarjayāmāsuḥ,
And thei brouyten to hym yonge children, that he schulde touche hem; and whanne the disciplis saien this thing, thei blameden hem.
16 kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa ēṣāṁ sadr̥śāḥ|
But Jhesus clepide togider hem, and seide, Suffre ye children to come to me, and nyle ye forbede hem, for of siche is the kyngdom of heuenes.
17 ahaṁ yuṣmān yathārthaṁ vadāmi, yō janaḥ śiśōḥ sadr̥śō bhūtvā īśvararājyaṁ na gr̥hlāti sa kēnāpi prakārēṇa tat pravēṣṭuṁ na śaknōti|
Treuli Y seie to you, who euer schal not take the kyngdom of God as a child, he schal not entre in to it.
18 aparam ēkōdhipatistaṁ papraccha, hē paramagurō, anantāyuṣaḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
And a prince axide hym, and seide, Goode maister, in what thing doynge schal Y weilde euerlastynge lijf? (aiōnios g166)
19 yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kōpi paramō na bhavati|
And Jhesus seide to hym, What seist thou me good? No man is good, but God aloone.
20 paradārān mā gaccha, naraṁ mā jahi, mā cōraya, mithyāsākṣyaṁ mā dēhi, mātaraṁ pitarañca saṁmanyasva, ētā yā ājñāḥ santi tāstvaṁ jānāsi|
Thou knowist the comaundementis, Thou schalt not sle, Thou schalt not do letcherie, Thou schalt not do theft, Thou schalt not seie fals witnessyng, Worschipe thi fadir and thi modir.
21 tadā sa uvāca, bālyakālāt sarvvā ētā ācarāmi|
Which seide, Y haue kept alle these thingis fro my yongthe.
22 iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāstē, nijaṁ sarvvasvaṁ vikrīya daridrēbhyō vitara, tasmāt svargē dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
And whanne this thing was herd, Jhesus seide to hym, Yit o thing failith `to thee; sille thou alle thingis that thou hast, and yyue to pore men, and thou schalt haue tresour in heuene; and come, and sue thou me.
23 kintvētāṁ kathāṁ śrutvā sōdhipatiḥ śuśōca, yatastasya bahudhanamāsīt|
Whanne these thingis weren herd, he was soreful, for he was ful ryche.
24 tadā yīśustamatiśōkānvitaṁ dr̥ṣṭvā jagāda, dhanavatām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
And Jhesus seynge hym maad sorie, seide, How hard thei that han money schulen entre in to the kyngdom of God;
25 īśvararājyē dhaninaḥ pravēśāt sūcēśchidrēṇa mahāṅgasya gamanāgamanē sukarē|
for it is liyter a camel to passe thorou a nedlis iye, than a riche man to entre in to the kyngdom of God.
26 śrōtāraḥ papracchustarhi kēna paritrāṇaṁ prāpsyatē?
And thei that herden these thingis seiden, Who may be maad saaf?
27 sa uktavān, yan mānuṣēṇāśakyaṁ tad īśvarēṇa śakyaṁ|
And he seide to hem, Tho thingis that ben impossible anentis men, ben possible anentis God.
28 tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāminō'bhavāma|
But Petir seide, Lo! we han left alle thingis, and han sued thee.
29 tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gr̥haṁ pitarau bhrātr̥gaṇaṁ jāyāṁ santānāṁśca tyaktavā
And he seide to hym, Treuli Y seie to you, there is no man that schal forsake hous, or fadir, modir, or britheren, or wijf, or children, or feeldis, for the rewme of God,
30 iha kālē tatō'dhikaṁ parakālē 'nantāyuśca na prāpsyati lōka īdr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
and schal not resseyue many mo thingis in this tyme, and in the world to comynge euerlastynge lijf. (aiōn g165, aiōnios g166)
31 anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣē, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputrē bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyatē;
And Jhesus took hise twelue disciplis, and seide to hem, Lo! we gon vp to Jerusalem, and alle thingis schulen be endid, that ben writun bi the prophetis of mannus sone.
32 vastutastu sō'nyadēśīyānāṁ hastēṣu samarpayiṣyatē, tē tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣēpsyanti, kaśābhiḥ prahr̥tya taṁ haniṣyanti ca,
For he schal be bitraied to hethen men, and he schal be scorned, and scourgid, and bispat;
33 kintu tr̥tīyadinē sa śmaśānād utthāsyati|
and aftir that thei han scourgid, thei schulen sle hym, and the thridde dai he schal rise ayen.
34 ētasyāḥ kathāyā abhiprāyaṁ kiñcidapi tē bōddhuṁ na śēkuḥ tēṣāṁ nikaṭē'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ tē jñātuṁ na śēkuśca|
And thei vndurstoden no thing of these; and this word was hid fro hem, and thei vndurstoden not tho thingis that weren seid.
35 atha tasmin yirīhōḥ purasyāntikaṁ prāptē kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarōt
But it was don, whanne Jhesus cam nyy to Jerico, a blynde man sat bisidis the weie, and beggide.
36 sa lōkasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pr̥ṣṭavān|
And whanne he herde the puple passynge, he axide, what this was.
37 nāsaratīyayīśuryātīti lōkairuktē sa uccairvaktumārēbhē,
And thei seiden to hym, that Jhesus of Nazareth passide.
38 hē dāyūdaḥ santāna yīśō māṁ dayasva|
And he criede, and seide, Jhesu, the sone of Dauyd, haue mercy on me.
39 tatōgragāminastaṁ maunī tiṣṭhēti tarjayāmāsuḥ kintu sa punāruvan uvāca, hē dāyūdaḥ santāna māṁ dayasva|
And thei that wenten bifor blamyden hym, that he schulde be stille; but he criede myche the more, Thou sone of Dauid, haue mercy on me.
40 tadā yīśuḥ sthagitō bhūtvā svāntikē tamānētum ādidēśa|
And Jhesus stood, and comaundide hym to be brouyt forth to hym. And whanne he cam nyy, he axide hym,
41 tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, hē prabhō'haṁ draṣṭuṁ labhai|
and seide, What wolt thou that Y schal do to thee? And he seide, Lord, that Y se.
42 tadā yīśuruvāca, dr̥ṣṭiśaktiṁ gr̥hāṇa tava pratyayastvāṁ svasthaṁ kr̥tavān|
And Jhesus seide to hym, Biholde; thi feith hath maad thee saaf.
43 tatastatkṣaṇāt tasya cakṣuṣī prasannē; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālōkya sarvvē lōkā īśvaraṁ praśaṁsitum ārēbhirē|
And anoon he say, and suede hym, and magnyfiede God. And al the puple, as it say, yaf heriyng to God.

< lūkaḥ 18 >