< lūkaḥ 18 >

1 aparañca lōkairaklāntai rnirantaraṁ prārthayitavyam ityāśayēna yīśunā dr̥ṣṭānta ēkaḥ kathitaḥ|
Then he spoke a parable to them about how they should always pray and not become discouraged,
2 kutracinnagarē kaścit prāḍvivāka āsīt sa īśvarānnābibhēt mānuṣāṁśca nāmanyata|
saying, “In a certain city there was a judge who did not fear God and did not respect people.
3 atha tatpuravāsinī kācidvidhavā tatsamīpamētya vivādinā saha mama vivādaṁ pariṣkurvviti nivēdayāmāsa|
Now there was a widow in that city, and she came often to him, saying, 'Help me get justice against my opponent.'
4 tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkr̥tavān paścāccittē cintayāmāsa, yadyapīśvarānna bibhēmi manuṣyānapi na manyē
For a long time he was not willing to help her, but after a while he said to himself, 'Though I do not fear God or respect man,
5 tathāpyēṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nōcēt sā sadāgatya māṁ vyagraṁ kariṣyati|
yet because this widow causes me trouble, I will help her get justice, so that she does not wear me out by her constant coming.'”
6 paścāt prabhuravadad asāvanyāyaprāḍvivākō yadāha tatra manō nidhadhvaṁ|
Then the Lord said, “Listen to what the unjust judge says.
7 īśvarasya yē 'bhirucitalōkā divāniśaṁ prārthayantē sa bahudināni vilambyāpi tēṣāṁ vivādān kiṁ na pariṣkariṣyati?
Now will not God also bring justice to his chosen ones who cry out to him day and night? Will he delay long over them?
8 yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pr̥thivyāṁ kimīdr̥śaṁ viśvāsaṁ prāpsyati?
I say to you that he will bring justice to them speedily. Even so, when the Son of Man comes, will he indeed find faith on the earth?”
9 yē svān dhārmmikān jñātvā parān tucchīkurvvanti ētādr̥gbhyaḥ, kiyadbhya imaṁ dr̥ṣṭāntaṁ kathayāmāsa|
Then he also spoke this parable to some who were persuaded in themselves that they were righteous and who despised other people,
10 ēkaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
“Two men went up into the temple to pray—the one was a Pharisee and the other was a tax collector.
11 tatō'sau phirūśyēkapārśvē tiṣṭhan hē īśvara ahamanyalōkavat lōṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
The Pharisee stood and prayed these things about himself, 'God, I thank you that I am not like other people—robbers, unrighteous people, adulterers—or even like this tax collector.
12 saptasu dinēṣu dinadvayamupavasāmi sarvvasampattē rdaśamāṁśaṁ dadāmi ca, ētatkathāṁ kathayan prārthayāmāsa|
I fast two times every week. I give tithes of all that I get.'
13 kintu sa karasañcāyi dūrē tiṣṭhan svargaṁ draṣṭuṁ nēcchan vakṣasi karāghātaṁ kurvvan hē īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
But the tax collector, standing at a distance, would not even lift up his eyes to heaven, but hit his breast, saying, 'God, have mercy on me, a sinner.'
14 yuṣmānahaṁ vadāmi, tayōrdvayō rmadhyē kēvalaḥ karasañcāyī puṇyavattvēna gaṇitō nijagr̥haṁ jagāma, yatō yaḥ kaścit svamunnamayati sa nāmayiṣyatē kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
I say to you, this man went back down to his house justified rather than the other, because everyone who exalts himself will be humbled, but everyone who humbles himself will be exalted.”
15 atha śiśūnāṁ gātrasparśārthaṁ lōkāstān tasya samīpamāninyuḥ śiṣyāstad dr̥ṣṭvānētr̥n tarjayāmāsuḥ,
The people were also bringing to him their infants so that he might touch them, but when the disciples saw it, they rebuked them.
16 kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa ēṣāṁ sadr̥śāḥ|
But Jesus called them to him, saying, “Permit the little children to come to me, and do not forbid them. For the kingdom of God belongs to such ones.
17 ahaṁ yuṣmān yathārthaṁ vadāmi, yō janaḥ śiśōḥ sadr̥śō bhūtvā īśvararājyaṁ na gr̥hlāti sa kēnāpi prakārēṇa tat pravēṣṭuṁ na śaknōti|
Truly I say to you, whoever will not receive the kingdom of God like a child will definitely not enter it.”
18 aparam ēkōdhipatistaṁ papraccha, hē paramagurō, anantāyuṣaḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
A certain ruler asked him, saying, “Good teacher, what must I do to inherit eternal life?” (aiōnios g166)
19 yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kōpi paramō na bhavati|
Jesus said to him, “Why do you call me good? No one is good, except God alone.
20 paradārān mā gaccha, naraṁ mā jahi, mā cōraya, mithyāsākṣyaṁ mā dēhi, mātaraṁ pitarañca saṁmanyasva, ētā yā ājñāḥ santi tāstvaṁ jānāsi|
You know the commandments—do not commit adultery, do not kill, do not steal, do not testify falsely, honor your father and mother.”
21 tadā sa uvāca, bālyakālāt sarvvā ētā ācarāmi|
The ruler said, “All these things I have obeyed from the time I was a youth.”
22 iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāstē, nijaṁ sarvvasvaṁ vikrīya daridrēbhyō vitara, tasmāt svargē dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
When Jesus heard that, he said to him, “One thing you still lack. You must sell all that you have and distribute it to the poor, and you will have treasure in heaven—and come, follow me.”
23 kintvētāṁ kathāṁ śrutvā sōdhipatiḥ śuśōca, yatastasya bahudhanamāsīt|
But when the ruler heard these things, he became extremely sad, for he was very rich.
24 tadā yīśustamatiśōkānvitaṁ dr̥ṣṭvā jagāda, dhanavatām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
Then Jesus, seeing him, became very sad and said, “How difficult it is for those who are rich to enter the kingdom of God!
25 īśvararājyē dhaninaḥ pravēśāt sūcēśchidrēṇa mahāṅgasya gamanāgamanē sukarē|
For it is easier for a camel to go through a needle's eye, than for a rich person to enter the kingdom of God.”
26 śrōtāraḥ papracchustarhi kēna paritrāṇaṁ prāpsyatē?
Those hearing it said, “Then who can be saved?”
27 sa uktavān, yan mānuṣēṇāśakyaṁ tad īśvarēṇa śakyaṁ|
Jesus answered, “The things which are impossible with people are possible with God.”
28 tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāminō'bhavāma|
Peter said, “Well, we have left everything that is our own and have followed you.”
29 tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gr̥haṁ pitarau bhrātr̥gaṇaṁ jāyāṁ santānāṁśca tyaktavā
Jesus then said to them, “Truly, I say to you that there is no one who has left house, or wife, or brothers, or parents, or children, for the sake of the kingdom of God,
30 iha kālē tatō'dhikaṁ parakālē 'nantāyuśca na prāpsyati lōka īdr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
who will not receive much more in this world, and in the world to come, eternal life.” (aiōn g165, aiōnios g166)
31 anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣē, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputrē bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyatē;
After he gathered the twelve to himself, he said to them, “See, we are going up to Jerusalem, and all the things that have been written by the prophets about the Son of Man will be accomplished.
32 vastutastu sō'nyadēśīyānāṁ hastēṣu samarpayiṣyatē, tē tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣēpsyanti, kaśābhiḥ prahr̥tya taṁ haniṣyanti ca,
For he will be given over to the Gentiles, and will be mocked, and shamefully treated, and spit upon.
33 kintu tr̥tīyadinē sa śmaśānād utthāsyati|
After whipping him, they will kill him, and on the third day he will rise again.”
34 ētasyāḥ kathāyā abhiprāyaṁ kiñcidapi tē bōddhuṁ na śēkuḥ tēṣāṁ nikaṭē'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ tē jñātuṁ na śēkuśca|
They understood none of these things, and this word was hidden from them, and they did not understand the things that were said.
35 atha tasmin yirīhōḥ purasyāntikaṁ prāptē kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarōt
It came about that, as Jesus approached Jericho, a certain blind man was sitting by the road begging,
36 sa lōkasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pr̥ṣṭavān|
and hearing a crowd going by, he asked what was happening.
37 nāsaratīyayīśuryātīti lōkairuktē sa uccairvaktumārēbhē,
They told him that Jesus of Nazareth was passing by.
38 hē dāyūdaḥ santāna yīśō māṁ dayasva|
So the blind man cried out, saying, “Jesus, Son of David, have mercy on me.”
39 tatōgragāminastaṁ maunī tiṣṭhēti tarjayāmāsuḥ kintu sa punāruvan uvāca, hē dāyūdaḥ santāna māṁ dayasva|
The ones who were walking ahead rebuked the blind man, telling him to be quiet. But he cried out all the more, “Son of David, have mercy on me.”
40 tadā yīśuḥ sthagitō bhūtvā svāntikē tamānētum ādidēśa|
Jesus stood still and commanded that the man be brought to him. Then when the blind man was near, Jesus asked him,
41 tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, hē prabhō'haṁ draṣṭuṁ labhai|
“What do you want me to do for you?” He said, “Lord, I want to receive my sight.”
42 tadā yīśuruvāca, dr̥ṣṭiśaktiṁ gr̥hāṇa tava pratyayastvāṁ svasthaṁ kr̥tavān|
Jesus said to him, “Receive your sight. Your faith has healed you.”
43 tatastatkṣaṇāt tasya cakṣuṣī prasannē; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālōkya sarvvē lōkā īśvaraṁ praśaṁsitum ārēbhirē|
Immediately he received his sight and followed him, glorifying God. All the people, when they saw this, gave praise to God.

< lūkaḥ 18 >