< lūkaḥ 18 >

1 aparañca lōkairaklāntai rnirantaraṁ prārthayitavyam ityāśayēna yīśunā dr̥ṣṭānta ēkaḥ kathitaḥ|
AND he spake also a parable to them, that in all time (men) should pray and not weary.
2 kutracinnagarē kaścit prāḍvivāka āsīt sa īśvarānnābibhēt mānuṣāṁśca nāmanyata|
There was a judge in a certain city who of Aloha was not afraid, and of men was not regardful.
3 atha tatpuravāsinī kācidvidhavā tatsamīpamētya vivādinā saha mama vivādaṁ pariṣkurvviti nivēdayāmāsa|
But a certain widow was in that city, who came to him, saying, Avenge me of my adversary.
4 tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkr̥tavān paścāccittē cintayāmāsa, yadyapīśvarānna bibhēmi manuṣyānapi na manyē
And he was not willing long time; but afterward he said within himself, If of Aloha I am not afraid, and of men am not regardful,
5 tathāpyēṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nōcēt sā sadāgatya māṁ vyagraṁ kariṣyati|
yet, because this widow wearies me, I will avenge her, that in all time she come not molesting me.
6 paścāt prabhuravadad asāvanyāyaprāḍvivākō yadāha tatra manō nidhadhvaṁ|
And our Lord said, Hear what saith the unrighteous judge.
7 īśvarasya yē 'bhirucitalōkā divāniśaṁ prārthayantē sa bahudināni vilambyāpi tēṣāṁ vivādān kiṁ na pariṣkariṣyati?
But shall not Aloha do vengeance for his chosen, who cry to him by day and by night, and prolong his spirit towards them?
8 yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pr̥thivyāṁ kimīdr̥śaṁ viśvāsaṁ prāpsyati?
I tell you he will avenge them speedily. Nevertheless, when the Son of man shall come, will he find faith upon the earth?
9 yē svān dhārmmikān jñātvā parān tucchīkurvvanti ētādr̥gbhyaḥ, kiyadbhya imaṁ dr̥ṣṭāntaṁ kathayāmāsa|
And he spake this parable against some who trusted in themselves that they were just, and despised all (men):
10 ēkaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
Two men went up to the temple to pray, the one a Pharisha, the other a publican;
11 tatō'sau phirūśyēkapārśvē tiṣṭhan hē īśvara ahamanyalōkavat lōṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
and, behold, the Pharisha stood (and) within himself these words prayed: Aloha, I thank thee that I am not as the rest of men, rapacious and unjust, and adulterers; nor as this publican.
12 saptasu dinēṣu dinadvayamupavasāmi sarvvasampattē rdaśamāṁśaṁ dadāmi ca, ētatkathāṁ kathayan prārthayāmāsa|
But I fast twice in the week, and tithe whatever I possess.
13 kintu sa karasañcāyi dūrē tiṣṭhan svargaṁ draṣṭuṁ nēcchan vakṣasi karāghātaṁ kurvvan hē īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
But that publican stood from afar, and would not even his eyes lift up to heaven, but smote upon his breast, saying, Aloha, be merciful to me a sinner!
14 yuṣmānahaṁ vadāmi, tayōrdvayō rmadhyē kēvalaḥ karasañcāyī puṇyavattvēna gaṇitō nijagr̥haṁ jagāma, yatō yaḥ kaścit svamunnamayati sa nāmayiṣyatē kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
I tell you that this one went down justified to his house, rather than that Pharisha. For every man who exalteth himself shall be humbled, and every one who humbleth himself shall be exalted.
15 atha śiśūnāṁ gātrasparśārthaṁ lōkāstān tasya samīpamāninyuḥ śiṣyāstad dr̥ṣṭvānētr̥n tarjayāmāsuḥ,
Then they brought to him infants, that he should touch them: and the disciples saw it, and rebuked them.
16 kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa ēṣāṁ sadr̥śāḥ|
But Jeshu called them, and said to them, Suffer children to come to me, and forbid them not; for of those who are as these,
17 ahaṁ yuṣmān yathārthaṁ vadāmi, yō janaḥ śiśōḥ sadr̥śō bhūtvā īśvararājyaṁ na gr̥hlāti sa kēnāpi prakārēṇa tat pravēṣṭuṁ na śaknōti|
of them is the kingdom of heaven. Amen I say to you, That whoever does not receive the kingdom of Aloha as a child, shall not enter into it.
18 aparam ēkōdhipatistaṁ papraccha, hē paramagurō, anantāyuṣaḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
AND one of the rulers asked him, saying, Good Teacher, what shall I do that I may inherit eternal life? (aiōnios g166)
19 yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kōpi paramō na bhavati|
Jeshu saith to him, Why callest thou me good, and none is good but one, Aloha?
20 paradārān mā gaccha, naraṁ mā jahi, mā cōraya, mithyāsākṣyaṁ mā dēhi, mātaraṁ pitarañca saṁmanyasva, ētā yā ājñāḥ santi tāstvaṁ jānāsi|
The commandments thou knowest, Thou shalt not kill, and, Thou shalt not commit adultery, and, Thou shalt not steal, and, Thou shalt not witness false testimony, Honour thy father and thy mother.
21 tadā sa uvāca, bālyakālāt sarvvā ētā ācarāmi|
He saith to him, These all have I kept from my childhood.
22 iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāstē, nijaṁ sarvvasvaṁ vikrīya daridrēbhyō vitara, tasmāt svargē dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
But when Jeshu heard this, he said to him, One thing is lacking with thee; go, sell whatever thou hast, and give to the poor, and thou shalt have treasure in heaven, and come after me.
23 kintvētāṁ kathāṁ śrutvā sōdhipatiḥ śuśōca, yatastasya bahudhanamāsīt|
But he, when he heard these words, was grieved; for he was very rich.
24 tadā yīśustamatiśōkānvitaṁ dr̥ṣṭvā jagāda, dhanavatām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
And when Jeshu saw that he was grieved, he said, How difficult is it to those who have riches to enter into the kingdom of Aloha!
25 īśvararājyē dhaninaḥ pravēśāt sūcēśchidrēṇa mahāṅgasya gamanāgamanē sukarē|
It is easier for a camel into the aperture of a needle to enter, than the rich into the kingdom of Aloha.
26 śrōtāraḥ papracchustarhi kēna paritrāṇaṁ prāpsyatē?
They who heard said to him, And who can be saved?
27 sa uktavān, yan mānuṣēṇāśakyaṁ tad īśvarēṇa śakyaṁ|
But Jeshu said, Those (things) which with the sons of men are not possible, with Aloha are possible to be done.
28 tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāminō'bhavāma|
Shemun Kipha said to him, Behold, we have forsaken every thing, and have come after thee.
29 tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gr̥haṁ pitarau bhrātr̥gaṇaṁ jāyāṁ santānāṁśca tyaktavā
Jeshu saith to him, Amen I say to you, That no man who leaveth houses, or fathers, or brethren, or wife, or children, for the kingdom of Aloha,
30 iha kālē tatō'dhikaṁ parakālē 'nantāyuśca na prāpsyati lōka īdr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
and shall not receive by two-fold (as) many in this time, and in the world that cometh the life that is eternal. (aiōn g165, aiōnios g166)
31 anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣē, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputrē bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyatē;
AND Jeshu took the twelve, and said to them, Behold, we go up to Urishlem, and shall be fulfilled all (things) that are written in the prophets concerning the Son of man.
32 vastutastu sō'nyadēśīyānāṁ hastēṣu samarpayiṣyatē, tē tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣēpsyanti, kaśābhiḥ prahr̥tya taṁ haniṣyanti ca,
For he will be delivered to the Gentiles; and they will deride him, and spit in his face,
33 kintu tr̥tīyadinē sa śmaśānād utthāsyati|
and will scourge him, and maltreat him, and kill him; and the third day he shall arise.
34 ētasyāḥ kathāyā abhiprāyaṁ kiñcidapi tē bōddhuṁ na śēkuḥ tēṣāṁ nikaṭē'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ tē jñātuṁ na śēkuśca|
But not one of these understood they: for this word was hidden from them, and they knew not those sayings which were spoken with them.
35 atha tasmin yirīhōḥ purasyāntikaṁ prāptē kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarōt
And as he drew nigh to Jirichu, a certain blind man was sitting by the road-side, and begging.
36 sa lōkasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pr̥ṣṭavān|
And he heard the voice of the multitude as it was passing, and asked what was this.
37 nāsaratīyayīśuryātīti lōkairuktē sa uccairvaktumārēbhē,
They say to him, Jeshu Natsroya passeth.
38 hē dāyūdaḥ santāna yīśō māṁ dayasva|
And he cried and said, Jeshu bar David, have mercy on me!
39 tatōgragāminastaṁ maunī tiṣṭhēti tarjayāmāsuḥ kintu sa punāruvan uvāca, hē dāyūdaḥ santāna māṁ dayasva|
And they who went before Jeshu rebuked him, that he might be silent: but he cried out the more, Son of David, have mercy on me!
40 tadā yīśuḥ sthagitō bhūtvā svāntikē tamānētum ādidēśa|
And Jeshu stood, and commanded that they should lead him unto him. And when he, approached him, he asked him and said to him,
41 tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, hē prabhō'haṁ draṣṭuṁ labhai|
What wilt thou I shall do for thee? And he said, My Lord, that I may see.
42 tadā yīśuruvāca, dr̥ṣṭiśaktiṁ gr̥hāṇa tava pratyayastvāṁ svasthaṁ kr̥tavān|
And Jeshu said to him, See! thy faith hath saved thee.
43 tatastatkṣaṇāt tasya cakṣuṣī prasannē; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālōkya sarvvē lōkā īśvaraṁ praśaṁsitum ārēbhirē|
And in an instant he saw, and came after him, and glorified Aloha: and all the people, when they saw, gave praise to Aloha.

< lūkaḥ 18 >