< lūkaḥ 18 >

1 aparañca lōkairaklāntai rnirantaraṁ prārthayitavyam ityāśayēna yīśunā dr̥ṣṭānta ēkaḥ kathitaḥ|
And he spoke a parable to them to show that they ought to pray always, and not be faint-hearted:
2 kutracinnagarē kaścit prāḍvivāka āsīt sa īśvarānnābibhēt mānuṣāṁśca nāmanyata|
saying, There was in a certain city a judge, who feared not God, nor regarded man.
3 atha tatpuravāsinī kācidvidhavā tatsamīpamētya vivādinā saha mama vivādaṁ pariṣkurvviti nivēdayāmāsa|
And there was a widow in that city; and she kept coming to him, saying, Avenge me of my adversary!
4 tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkr̥tavān paścāccittē cintayāmāsa, yadyapīśvarānna bibhēmi manuṣyānapi na manyē
And he would not for some time. But afterward he said within himself, Though I neither fear God, nor regard man,
5 tathāpyēṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nōcēt sā sadāgatya māṁ vyagraṁ kariṣyati|
yet, because this widow troubleth me, I will avenge her; lest by coming for ever she weary me out.
6 paścāt prabhuravadad asāvanyāyaprāḍvivākō yadāha tatra manō nidhadhvaṁ|
And the Lord said, Hear what the unjust judge saith.
7 īśvarasya yē 'bhirucitalōkā divāniśaṁ prārthayantē sa bahudināni vilambyāpi tēṣāṁ vivādān kiṁ na pariṣkariṣyati?
And will not God avenge his chosen, who cry to him day and night, though he be slow to punish in their behalf?
8 yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pr̥thivyāṁ kimīdr̥śaṁ viśvāsaṁ prāpsyati?
I tell you that he will avenge them speedily. But yet, when the Son of man cometh, will he find faith on the earth?
9 yē svān dhārmmikān jñātvā parān tucchīkurvvanti ētādr̥gbhyaḥ, kiyadbhya imaṁ dr̥ṣṭāntaṁ kathayāmāsa|
And to some who trusted in themselves that they were righteous, and despised all others, he spoke this parable:
10 ēkaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
Two men went up into the temple to pray; the one a Pharisee, and the other a publican.
11 tatō'sau phirūśyēkapārśvē tiṣṭhan hē īśvara ahamanyalōkavat lōṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
The Pharisee stood and prayed by himself thus: O God, I thank thee that I am not as the rest of men, extortioners, unjust, adulterers, or even as this publican.
12 saptasu dinēṣu dinadvayamupavasāmi sarvvasampattē rdaśamāṁśaṁ dadāmi ca, ētatkathāṁ kathayan prārthayāmāsa|
I fast twice in the week; I give tithes of all that I gain.
13 kintu sa karasañcāyi dūrē tiṣṭhan svargaṁ draṣṭuṁ nēcchan vakṣasi karāghātaṁ kurvvan hē īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
But the publican, standing afar off, would not even lift up his eyes to heaven; but smote his breast, saying, O God, be merciful to me a sinner!
14 yuṣmānahaṁ vadāmi, tayōrdvayō rmadhyē kēvalaḥ karasañcāyī puṇyavattvēna gaṇitō nijagr̥haṁ jagāma, yatō yaḥ kaścit svamunnamayati sa nāmayiṣyatē kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
I tell you, this man went down to his house justified rather than the other; for every one that exalteth himself will be humbled; but he that humbleth himself will be exalted.
15 atha śiśūnāṁ gātrasparśārthaṁ lōkāstān tasya samīpamāninyuḥ śiṣyāstad dr̥ṣṭvānētr̥n tarjayāmāsuḥ,
And they brought to him infants also, that he might touch them; and the disciples, on seeing it, rebuked them.
16 kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa ēṣāṁ sadr̥śāḥ|
But Jesus called them to him, saying, Suffer the little children to come to me, and forbid them not; for to such belongeth the kingdom of God.
17 ahaṁ yuṣmān yathārthaṁ vadāmi, yō janaḥ śiśōḥ sadr̥śō bhūtvā īśvararājyaṁ na gr̥hlāti sa kēnāpi prakārēṇa tat pravēṣṭuṁ na śaknōti|
Truly do I say to you, Whoever shall not receive the kingdom of God as a little child, will not enter therein.
18 aparam ēkōdhipatistaṁ papraccha, hē paramagurō, anantāyuṣaḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
And a certain ruler asked him, saying, Good teacher, what shall I do to inherit everlasting life? (aiōnios g166)
19 yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kōpi paramō na bhavati|
And Jesus said to him, Why dost thou call me good? None is good but one, that is, God.
20 paradārān mā gaccha, naraṁ mā jahi, mā cōraya, mithyāsākṣyaṁ mā dēhi, mātaraṁ pitarañca saṁmanyasva, ētā yā ājñāḥ santi tāstvaṁ jānāsi|
Thou knowest the commandments: “Do not commit adultery; Do not kill; Do not steal; Do not bear false witness; Honor thy father and thy mother.”
21 tadā sa uvāca, bālyakālāt sarvvā ētā ācarāmi|
And he said, All these have I kept from my youth.
22 iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāstē, nijaṁ sarvvasvaṁ vikrīya daridrēbhyō vitara, tasmāt svargē dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
And Jesus hearing this said to him, One thing thou still lackest: sell all that thou hast, and distribute to the poor, and thou shalt have treasure in heaven; and come, follow me.
23 kintvētāṁ kathāṁ śrutvā sōdhipatiḥ śuśōca, yatastasya bahudhanamāsīt|
But when he heard this, he became very sorrowful; for he was very rich.
24 tadā yīśustamatiśōkānvitaṁ dr̥ṣṭvā jagāda, dhanavatām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
And Jesus seeing him said, How hardly do they that have riches enter the kingdom of God!
25 īśvararājyē dhaninaḥ pravēśāt sūcēśchidrēṇa mahāṅgasya gamanāgamanē sukarē|
It is easier for a camel to go through the eye of a needle, than for a rich man to enter the kingdom of God.
26 śrōtāraḥ papracchustarhi kēna paritrāṇaṁ prāpsyatē?
And those who heard this said, Who then can be saved?
27 sa uktavān, yan mānuṣēṇāśakyaṁ tad īśvarēṇa śakyaṁ|
But he said, What is impossible with men is possible with God.
28 tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāminō'bhavāma|
Then Peter said, Lo! we left what we had, and followed thee.
29 tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gr̥haṁ pitarau bhrātr̥gaṇaṁ jāyāṁ santānāṁśca tyaktavā
And he said to them, Truly do I say to you, There is no one that hath left house, or wife, or brothers, or parents, or children, for the sake of the kingdom of God,
30 iha kālē tatō'dhikaṁ parakālē 'nantāyuśca na prāpsyati lōka īdr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
who will not receive many fold more in the present time, and in the world to come everlasting life. (aiōn g165, aiōnios g166)
31 anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣē, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputrē bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyatē;
And taking the twelve aside, he said to them, Behold, we are going up to Jerusalem, and all that hath been written by the prophets concerning the Son of man will be accomplished.
32 vastutastu sō'nyadēśīyānāṁ hastēṣu samarpayiṣyatē, tē tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣēpsyanti, kaśābhiḥ prahr̥tya taṁ haniṣyanti ca,
For he will be delivered up to the gentiles, and will be mocked, and insulted, and spit upon;
33 kintu tr̥tīyadinē sa śmaśānād utthāsyati|
and they will scourge him, and put him to death; and the third day he will rise again.
34 ētasyāḥ kathāyā abhiprāyaṁ kiñcidapi tē bōddhuṁ na śēkuḥ tēṣāṁ nikaṭē'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ tē jñātuṁ na śēkuśca|
And they understood none of these things; and the meaning of these words was hidden from them, and they did not comprehend what was said.
35 atha tasmin yirīhōḥ purasyāntikaṁ prāptē kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarōt
And it came to pass, as he drew near to Jericho, that a certain blind man was sitting by the wayside begging.
36 sa lōkasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pr̥ṣṭavān|
And hearing a multitude passing by, he asked what this meant.
37 nāsaratīyayīśuryātīti lōkairuktē sa uccairvaktumārēbhē,
And they told him that Jesus of Nazareth was passing by.
38 hē dāyūdaḥ santāna yīśō māṁ dayasva|
And he cried out, saying, Jesus, Son of David, have pity on me!
39 tatōgragāminastaṁ maunī tiṣṭhēti tarjayāmāsuḥ kintu sa punāruvan uvāca, hē dāyūdaḥ santāna māṁ dayasva|
And they who went before sharply bade him hold his peace. But he cried out the more, Son of David, have pity on me!
40 tadā yīśuḥ sthagitō bhūtvā svāntikē tamānētum ādidēśa|
And Jesus stopped, and ordered him to be brought to him. And when he had come near, he asked him,
41 tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, hē prabhō'haṁ draṣṭuṁ labhai|
What dost thou wish me to do for thee? And he said, Lord, to restore my sight.
42 tadā yīśuruvāca, dr̥ṣṭiśaktiṁ gr̥hāṇa tava pratyayastvāṁ svasthaṁ kr̥tavān|
And Jesus said to him, Receive thy sight; thy faith hath saved thee.
43 tatastatkṣaṇāt tasya cakṣuṣī prasannē; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālōkya sarvvē lōkā īśvaraṁ praśaṁsitum ārēbhirē|
And immediately he received his sight, and followed him, giving glory to God; and all the people on seeing it gave praise to God.

< lūkaḥ 18 >