< lūkaḥ 18 >

1 aparañca lōkairaklāntai rnirantaraṁ prārthayitavyam ityāśayēna yīśunā dr̥ṣṭānta ēkaḥ kathitaḥ|
He also taught them by a parable how they ought always to pray and never to lose heart.
2 kutracinnagarē kaścit prāḍvivāka āsīt sa īśvarānnābibhēt mānuṣāṁśca nāmanyata|
"There was a certain town," he said, "a judge who had neither reverence for God, nor respect for man.
3 atha tatpuravāsinī kācidvidhavā tatsamīpamētya vivādinā saha mama vivādaṁ pariṣkurvviti nivēdayāmāsa|
"In that same town there was a widow who came again and again before him, saying, "‘Do for me the justice of my adversary.’
4 tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkr̥tavān paścāccittē cintayāmāsa, yadyapīśvarānna bibhēmi manuṣyānapi na manyē
"For a while he would not, but afterwards he said to himself, ‘Though I have neither reverence for God nor regard for man,
5 tathāpyēṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nōcēt sā sadāgatya māṁ vyagraṁ kariṣyati|
"‘yet because this woman annoys me I will give her justice, lest by her continual coming she wear me out.’
6 paścāt prabhuravadad asāvanyāyaprāḍvivākō yadāha tatra manō nidhadhvaṁ|
"Listen" said the Lord, "to what this unjust judge says.
7 īśvarasya yē 'bhirucitalōkā divāniśaṁ prārthayantē sa bahudināni vilambyāpi tēṣāṁ vivādān kiṁ na pariṣkariṣyati?
"And will not God see justice done to his elect who are crying unto him day and night, even if he seems to delay helping them?
8 yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pr̥thivyāṁ kimīdr̥śaṁ viśvāsaṁ prāpsyati?
"I tell you that he will quickly see justice done to his elect! Nevertheless, when the Son of man comes, will he find faith upon the earth?"
9 yē svān dhārmmikān jñātvā parān tucchīkurvvanti ētādr̥gbhyaḥ, kiyadbhya imaṁ dr̥ṣṭāntaṁ kathayāmāsa|
Moreover he spoke this parable to some who trusted in themselves because they were righteous, and looked down upon the rest.
10 ēkaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
"Two men are going up to the temple to pray; the one a Pharisee, the other a tax-gatherer.
11 tatō'sau phirūśyēkapārśvē tiṣṭhan hē īśvara ahamanyalōkavat lōṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
"The Pharisee stood apart and thus began to pray by himself. "‘O God, I thank thee that I am not like the rest of men, extortioners, rogues, adulterers, or even like this tax gatherer;
12 saptasu dinēṣu dinadvayamupavasāmi sarvvasampattē rdaśamāṁśaṁ dadāmi ca, ētatkathāṁ kathayan prārthayāmāsa|
"‘I fast twice a week, I pay tithes of all my possessions.’
13 kintu sa karasañcāyi dūrē tiṣṭhan svargaṁ draṣṭuṁ nēcchan vakṣasi karāghātaṁ kurvvan hē īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
"But the tax-gatherer, standing far back, would not lift up so much as his eyes to heaven, but kept beating his breast and saying, "‘O God be merciful to me, the sinner!’
14 yuṣmānahaṁ vadāmi, tayōrdvayō rmadhyē kēvalaḥ karasañcāyī puṇyavattvēna gaṇitō nijagr̥haṁ jagāma, yatō yaḥ kaścit svamunnamayati sa nāmayiṣyatē kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
"I tell you that this man went down to his house justified rather than the other; for every one who exalts himself shall be humbled; but he who humbles himself shall be exalted."
15 atha śiśūnāṁ gātrasparśārthaṁ lōkāstān tasya samīpamāninyuḥ śiṣyāstad dr̥ṣṭvānētr̥n tarjayāmāsuḥ,
And they kept bringing their babies for him to touch them; but when his disciples saw it they began to rebuke them.
16 kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa ēṣāṁ sadr̥śāḥ|
But Jesus called for the babies. "Let the little children come to me," he said, "do not hinder them; for of such is the kingdom of heaven.
17 ahaṁ yuṣmān yathārthaṁ vadāmi, yō janaḥ śiśōḥ sadr̥śō bhūtvā īśvararājyaṁ na gr̥hlāti sa kēnāpi prakārēṇa tat pravēṣṭuṁ na śaknōti|
"I tell you in solemn truth that whoever will not receive the kingdom of God like a little child, he will never get into it."
18 aparam ēkōdhipatistaṁ papraccha, hē paramagurō, anantāyuṣaḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
A ruler put this question to him. "Good teacher, what shall I do to inherit eternal life?" (aiōnios g166)
19 yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kōpi paramō na bhavati|
"Why are you calling me ‘good’?"said Jesus to him; "no one is good but God.
20 paradārān mā gaccha, naraṁ mā jahi, mā cōraya, mithyāsākṣyaṁ mā dēhi, mātaraṁ pitarañca saṁmanyasva, ētā yā ājñāḥ santi tāstvaṁ jānāsi|
"You know the commandments. "Do not commit adultery, Do not murder, Do not steal, Do not bear false witness, Honor your father and mother."
21 tadā sa uvāca, bālyakālāt sarvvā ētā ācarāmi|
"All of these," he replied, "I have kept from my youth up."
22 iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāstē, nijaṁ sarvvasvaṁ vikrīya daridrēbhyō vitara, tasmāt svargē dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
And receiving this reply, Jesus said to him. "One thing you are still lacking. Sell all that you have and give it to the poor, and you shall have treasure in heaven. Then come and follow me."
23 kintvētāṁ kathāṁ śrutvā sōdhipatiḥ śuśōca, yatastasya bahudhanamāsīt|
But when he heard these words he became deeply grieved, for he was exceedingly rich.
24 tadā yīśustamatiśōkānvitaṁ dr̥ṣṭvā jagāda, dhanavatām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
Jesus looked at him and said. "How hard it is for those who have money to enter into the kingdom of God!
25 īśvararājyē dhaninaḥ pravēśāt sūcēśchidrēṇa mahāṅgasya gamanāgamanē sukarē|
Why, it is easier for a camel to go through the eye of a needle than for a rich man to enter into the kingdom of God."
26 śrōtāraḥ papracchustarhi kēna paritrāṇaṁ prāpsyatē?
"Who then can be saved?" exclaimed his hearers.
27 sa uktavān, yan mānuṣēṇāśakyaṁ tad īśvarēṇa śakyaṁ|
"Things that are impossible with men," he answered them, "are possible with God."
28 tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāminō'bhavāma|
Then Peter said, "Look! we have left our homes and followed you."
29 tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gr̥haṁ pitarau bhrātr̥gaṇaṁ jāyāṁ santānāṁśca tyaktavā
And he said to them, "In Solemn truth I tell you that there is no one who, for the sake of the kingdom of God, has left houses, or wife, or brother, or parents, or children,
30 iha kālē tatō'dhikaṁ parakālē 'nantāyuśca na prāpsyati lōka īdr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
"who shall not certainly receive many times as much in this time, and in the age to come eternal." (aiōn g165, aiōnios g166)
31 anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣē, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputrē bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyatē;
Then he took the twelve aside and told them. "See, we are on our way to Jerusalem, and all prophets regarding the son of Man will be fulfilled.
32 vastutastu sō'nyadēśīyānāṁ hastēṣu samarpayiṣyatē, tē tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣēpsyanti, kaśābhiḥ prahr̥tya taṁ haniṣyanti ca,
"He will be betrayed to the Gentiles, and be mocked, and shamefully treated, and spit upon;
33 kintu tr̥tīyadinē sa śmaśānād utthāsyati|
"and they will scourge and kill him; and the third day he will rise again."
34 ētasyāḥ kathāyā abhiprāyaṁ kiñcidapi tē bōddhuṁ na śēkuḥ tēṣāṁ nikaṭē'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ tē jñātuṁ na śēkuśca|
But they understood none of these sayings. His words were a mystery to them, and they did not know what he meant.
35 atha tasmin yirīhōḥ purasyāntikaṁ prāptē kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarōt
As Jesus drew near to Jericho, there was a blind man who sat by the wayside begging.
36 sa lōkasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pr̥ṣṭavān|
He heard the crowd passing and asked what the matter was.
37 nāsaratīyayīśuryātīti lōkairuktē sa uccairvaktumārēbhē,
They told him, "Jesus of Nazareth is passing by."
38 hē dāyūdaḥ santāna yīśō māṁ dayasva|
Then he shouted out, saying, "Jesus, son of David, take pity on me!"
39 tatōgragāminastaṁ maunī tiṣṭhēti tarjayāmāsuḥ kintu sa punāruvan uvāca, hē dāyūdaḥ santāna māṁ dayasva|
Those who went ahead began to reprove him and to tell him to be still; but he kept clamorously shouting all the more, "Son of David, take pity on me!"
40 tadā yīśuḥ sthagitō bhūtvā svāntikē tamānētum ādidēśa|
So Jesus stopped and ordered him to be brought to him. When he was come near to him he asked him
41 tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, hē prabhō'haṁ draṣṭuṁ labhai|
"What do you want me to do for you?" "Lord," he answered, "that I might see again."
42 tadā yīśuruvāca, dr̥ṣṭiśaktiṁ gr̥hāṇa tava pratyayastvāṁ svasthaṁ kr̥tavān|
"Receive your sight," said Jesus, "your faith has saved you."
43 tatastatkṣaṇāt tasya cakṣuṣī prasannē; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālōkya sarvvē lōkā īśvaraṁ praśaṁsitum ārēbhirē|
Instantly he regained his sight and followed Jesus, giving glory to God; and all the people who saw it gave praise to God.

< lūkaḥ 18 >