< lūkaḥ 18 >

1 aparañca lōkairaklāntai rnirantaraṁ prārthayitavyam ityāśayēna yīśunā dr̥ṣṭānta ēkaḥ kathitaḥ|
Jesus told them this story to encourage them to pray at all times, and not to become discouraged.
2 kutracinnagarē kaścit prāḍvivāka āsīt sa īśvarānnābibhēt mānuṣāṁśca nāmanyata|
“Once there was a judge in this particular town who didn't respect God or care about anyone,” Jesus explained.
3 atha tatpuravāsinī kācidvidhavā tatsamīpamētya vivādinā saha mama vivādaṁ pariṣkurvviti nivēdayāmāsa|
“In the same town lived a widow who time and again went to the judge, saying, ‘Give me justice in the case against my enemy!’
4 tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkr̥tavān paścāccittē cintayāmāsa, yadyapīśvarānna bibhēmi manuṣyānapi na manyē
For a while he didn't want to do anything about it, but eventually he said to himself, ‘Even though I don't respect God or care about anyone,
5 tathāpyēṣā vidhavā māṁ kliśnāti tasmādasyā vivādaṁ pariṣkariṣyāmi nōcēt sā sadāgatya māṁ vyagraṁ kariṣyati|
this widow is so annoying I'll make sure she receives justice. Then she won't wear me out by her coming to see me so often.’
6 paścāt prabhuravadad asāvanyāyaprāḍvivākō yadāha tatra manō nidhadhvaṁ|
Listen to what even an unjust judge decided,” said the Lord.
7 īśvarasya yē 'bhirucitalōkā divāniśaṁ prārthayantē sa bahudināni vilambyāpi tēṣāṁ vivādān kiṁ na pariṣkariṣyati?
“Don't you think that God will make sure his chosen people receive justice, those who cry out to him day and night? Do you think he will make them wait?
8 yuṣmānahaṁ vadāmi tvarayā pariṣkariṣyati, kintu yadā manuṣyaputra āgamiṣyati tadā pr̥thivyāṁ kimīdr̥śaṁ viśvāsaṁ prāpsyati?
No, I tell you, he will give them justice quickly. However, when the Son of man comes, will he find people on earth who trust in him?”
9 yē svān dhārmmikān jñātvā parān tucchīkurvvanti ētādr̥gbhyaḥ, kiyadbhya imaṁ dr̥ṣṭāntaṁ kathayāmāsa|
He also told this story about those who are so sure that they are living right, and who put everybody else down.
10 ēkaḥ phirūśyaparaḥ karasañcāyī dvāvimau prārthayituṁ mandiraṁ gatau|
“Two men went to the Temple to pray. One was a Pharisee, and the other a tax collector.
11 tatō'sau phirūśyēkapārśvē tiṣṭhan hē īśvara ahamanyalōkavat lōṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|
The Pharisee stood up and prayed to himself, ‘God, I thank you that I am not like other people—cheats, criminals, adulterers—or even like this tax collector.
12 saptasu dinēṣu dinadvayamupavasāmi sarvvasampattē rdaśamāṁśaṁ dadāmi ca, ētatkathāṁ kathayan prārthayāmāsa|
I fast twice a week, and I pay tithe on my income.’
13 kintu sa karasañcāyi dūrē tiṣṭhan svargaṁ draṣṭuṁ nēcchan vakṣasi karāghātaṁ kurvvan hē īśvara pāpiṣṭhaṁ māṁ dayasva, itthaṁ prārthayāmāsa|
But the tax collector stood at a distance. He wouldn't even look up to heaven. Instead he beat his chest and prayed, ‘God, please be merciful to me. I am a sinner.’
14 yuṣmānahaṁ vadāmi, tayōrdvayō rmadhyē kēvalaḥ karasañcāyī puṇyavattvēna gaṇitō nijagr̥haṁ jagāma, yatō yaḥ kaścit svamunnamayati sa nāmayiṣyatē kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyatē|
I tell you, it was this man who went home right in God's sight and not the other. For those who exalt themselves will be humbled, while those who humble themselves will be exalted.”
15 atha śiśūnāṁ gātrasparśārthaṁ lōkāstān tasya samīpamāninyuḥ śiṣyāstad dr̥ṣṭvānētr̥n tarjayāmāsuḥ,
Parents were bringing their infants to Jesus to have him bless them by his touch. When the disciples saw what was happening, they tried to stop them.
16 kintu yīśustānāhūya jagāda, mannikaṭam āgantuṁ śiśūn anujānīdhvaṁ tāṁśca mā vārayata; yata īśvararājyādhikāriṇa ēṣāṁ sadr̥śāḥ|
But Jesus called the children to him. “Let the little children come to me,” he said. “Don't prevent them, for the kingdom of God belongs to those who are like them.
17 ahaṁ yuṣmān yathārthaṁ vadāmi, yō janaḥ śiśōḥ sadr̥śō bhūtvā īśvararājyaṁ na gr̥hlāti sa kēnāpi prakārēṇa tat pravēṣṭuṁ na śaknōti|
I tell you the truth, anyone who doesn't welcome the kingdom of God like a little child will never enter it.”
18 aparam ēkōdhipatistaṁ papraccha, hē paramagurō, anantāyuṣaḥ prāptayē mayā kiṁ karttavyaṁ? (aiōnios g166)
One of the rulers came to Jesus and asked him, “Good Teacher, what do I have to do to inherit eternal life?” (aiōnios g166)
19 yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kōpi paramō na bhavati|
“Why do you call me good?” Jesus replied. “No one is good, only God.
20 paradārān mā gaccha, naraṁ mā jahi, mā cōraya, mithyāsākṣyaṁ mā dēhi, mātaraṁ pitarañca saṁmanyasva, ētā yā ājñāḥ santi tāstvaṁ jānāsi|
You know the commandments: do not commit adultery, do not murder, do not steal, do not give false testimony, honor your father and mother.”
21 tadā sa uvāca, bālyakālāt sarvvā ētā ācarāmi|
“I've kept all these commandments since I was young,” the man replied.
22 iti kathāṁ śrutvā yīśustamavadat, tathāpi tavaikaṁ karmma nyūnamāstē, nijaṁ sarvvasvaṁ vikrīya daridrēbhyō vitara, tasmāt svargē dhanaṁ prāpsyasi; tata āgatya mamānugāmī bhava|
When Jesus heard this he told the man, “You still lack one thing. Go and sell all you have, give the money to the poor, and you will have treasure in heaven. Then come and follow me!”
23 kintvētāṁ kathāṁ śrutvā sōdhipatiḥ śuśōca, yatastasya bahudhanamāsīt|
But when the man heard this he became very sad, for he was very wealthy.
24 tadā yīśustamatiśōkānvitaṁ dr̥ṣṭvā jagāda, dhanavatām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ|
When he saw his reaction, Jesus said, “How difficult it is for the rich to enter the kingdom of God!
25 īśvararājyē dhaninaḥ pravēśāt sūcēśchidrēṇa mahāṅgasya gamanāgamanē sukarē|
It's easier for a camel to go through the eye of a needle than for a rich person to enter the kingdom of God.”
26 śrōtāraḥ papracchustarhi kēna paritrāṇaṁ prāpsyatē?
Those who heard this wondered, “Who can be saved then?”
27 sa uktavān, yan mānuṣēṇāśakyaṁ tad īśvarēṇa śakyaṁ|
Jesus replied, “What is impossible in human terms is possible for God.”
28 tadā pitara uvāca, paśya vayaṁ sarvvasvaṁ parityajya tava paścādgāminō'bhavāma|
Peter said, “We left everything to follow you!”
29 tataḥ sa uvāca, yuṣmānahaṁ yathārthaṁ vadāmi, īśvararājyārthaṁ gr̥haṁ pitarau bhrātr̥gaṇaṁ jāyāṁ santānāṁśca tyaktavā
“I tell you the truth,” Jesus told them, “anybody who leaves behind their home, wife, brothers, parents, or children for the sake of God's kingdom
30 iha kālē tatō'dhikaṁ parakālē 'nantāyuśca na prāpsyati lōka īdr̥śaḥ kōpi nāsti| (aiōn g165, aiōnios g166)
will receive so much more in this life, and eternal life in the world to come.” (aiōn g165, aiōnios g166)
31 anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣē, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputrē bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyatē;
Jesus took the twelve disciples aside, and told them, “We're going to Jerusalem, and all that the prophets wrote about the Son of man will be fulfilled.
32 vastutastu sō'nyadēśīyānāṁ hastēṣu samarpayiṣyatē, tē tamupahasiṣyanti, anyāyamācariṣyanti tadvapuṣi niṣṭhīvaṁ nikṣēpsyanti, kaśābhiḥ prahr̥tya taṁ haniṣyanti ca,
He will be handed over to the foreigners he will be mocked, insulted, and spat upon.
33 kintu tr̥tīyadinē sa śmaśānād utthāsyati|
They will flog him and kill him, but on the third day he will rise again.”
34 ētasyāḥ kathāyā abhiprāyaṁ kiñcidapi tē bōddhuṁ na śēkuḥ tēṣāṁ nikaṭē'spaṣṭatavāt tasyaitāsāṁ kathānām āśayaṁ tē jñātuṁ na śēkuśca|
But they didn't understand anything Jesus told them. The meaning was hidden from them and they didn't grasp what he was talking about.
35 atha tasmin yirīhōḥ purasyāntikaṁ prāptē kaścidandhaḥ pathaḥ pārśva upaviśya bhikṣām akarōt
As Jesus approached Jericho a blind man was sitting beside the road begging.
36 sa lōkasamūhasya gamanaśabdaṁ śrutvā tatkāraṇaṁ pr̥ṣṭavān|
He heard the crowd going past, so he asked what was happening.
37 nāsaratīyayīśuryātīti lōkairuktē sa uccairvaktumārēbhē,
They told him, “Jesus of Nazareth is passing by.”
38 hē dāyūdaḥ santāna yīśō māṁ dayasva|
He called out, “Jesus, son of David, please have mercy on me!”
39 tatōgragāminastaṁ maunī tiṣṭhēti tarjayāmāsuḥ kintu sa punāruvan uvāca, hē dāyūdaḥ santāna māṁ dayasva|
Those at the front of the crowd told him to stop shouting and be quiet, but he only shouted louder, “Son of David, please have mercy on me!”
40 tadā yīśuḥ sthagitō bhūtvā svāntikē tamānētum ādidēśa|
Jesus stopped and told them to bring the blind man to him. As he came over, Jesus asked him,
41 tataḥ sa tasyāntikam āgamat, tadā sa taṁ papraccha, tvaṁ kimicchasi? tvadarthamahaṁ kiṁ kariṣyāmi? sa uktavān, hē prabhō'haṁ draṣṭuṁ labhai|
“What do you want me to do for you?” “Lord, please, I want to see,” he pleaded.
42 tadā yīśuruvāca, dr̥ṣṭiśaktiṁ gr̥hāṇa tava pratyayastvāṁ svasthaṁ kr̥tavān|
“Then see!” Jesus told him. “Your trust in me has healed you.”
43 tatastatkṣaṇāt tasya cakṣuṣī prasannē; tasmāt sa īśvaraṁ dhanyaṁ vadan tatpaścād yayau, tadālōkya sarvvē lōkā īśvaraṁ praśaṁsitum ārēbhirē|
Immediately the man could see. He followed Jesus, praising God. Everyone there who saw what happened also praised God.

< lūkaḥ 18 >