< lūkaḥ 17 >

1 itaḥ paraṁ yīśuḥ śiṣyān uvāca, vighnairavaśyam āgantavyaṁ kintu vighnā yēna ghaṭiṣyantē tasya durgati rbhaviṣyati|
Yesu nabhwila abheigisibhwa bhae ati,”amagambo ganu agakola abhanu nibhakola ebhibhibhi ni bhusibhusi gaje, Nawe jilimubhona omunu unu aligaletelesha!
2 ētēṣāṁ kṣudraprāṇinām ēkasyāpi vighnajananāt kaṇṭhabaddhapēṣaṇīkasya tasya sāgarāgādhajalē majjanaṁ bhadraṁ|
Jakabhee akili kumunu oyo okubhohya olubhui lwo kushela muchimilo chae no kweswa munyanja, okukila okwikujusha oumwi wa bhatoto akole ebhibhibhi.
3 yūyaṁ svēṣu sāvadhānāstiṣṭhata; tava bhrātā yadi tava kiñcid aparādhyati tarhi taṁ tarjaya, tēna yadi manaḥ parivarttayati tarhi taṁ kṣamasva|
Mwilinde. Omwana wanyu akakukaya umugonye, akata umusasile.
4 punarēkadinamadhyē yadi sa tava saptakr̥tvō'parādhyati kintu saptakr̥tva āgatya manaḥ parivartya mayāparāddham iti vadati tarhi taṁ kṣamasva|
Nolo akakukaya kwiya ngendo saba kulusiku lumwi na kwiya ngendo saba naja kwawe naikati,'nata,'musasile!”
5 tadā prēritāḥ prabhum avadan asmākaṁ viśvāsaṁ varddhaya|
Jintumwa jae nibhamubhwila Latabhugenyi ati, “Chongelesishe elikilisha lyeswe.”
6 prabhuruvāca, yadi yuṣmākaṁ sarṣapaikapramāṇō viśvāsōsti tarhi tvaṁ samūlamutpāṭitō bhūtvā samudrē rōpitō bhava kathāyām ētasyām ētaduḍumbarāya kathitāyāṁ sa yuṣmākamājñāvahō bhaviṣyati|
Latabhugenyi naikati, “Kumba mulinokwikilisha lwa imbibho ya iyaladani mwakatulile okubhwila liti linu lya likuyu, 'nukuke ujokumela munyanja, 'na lyakabhonguhye.
7 aparaṁ svadāsē halaṁ vāhayitvā vā paśūn cārayitvā kṣētrād āgatē sati taṁ vadati, ēhi bhōktumupaviśa, yuṣmākam ētādr̥śaḥ kōsti?
Nawe niga kwimwe, unu ali no mukosi unu kalima insambu amwi nalebha jinyabhalega, kamubhwila anu alasubha munsambu,'Ija bhwangu winyanje ulye ebhilyo?
8 varañca pūrvvaṁ mama khādyamāsādya yāvad bhuñjē pivāmi ca tāvad baddhakaṭiḥ paricara paścāt tvamapi bhōkṣyasē pāsyasi ca kathāmīdr̥śīṁ kiṁ na vakṣyati?
Nawe amwi atakumubhwila ati, sabhula ebhilyo nilye, ibhoya umfulubhendele okukinga anu ndamalila okulya no kunywa. Nio awe ona ulalya no kunywa?
9 tēna dāsēna prabhōrājñānurūpē karmmaṇi kr̥tē prabhuḥ kiṁ tasmin bādhitō jātaḥ? nētthaṁ budhyatē mayā|
Nio oumusima omukosi oyo kulwokubha akumisha jinu alagiliwe?
10 itthaṁ nirūpitēṣu sarvvakarmmasu kr̥tēṣu satmu yūyamapīdaṁ vākyaṁ vadatha, vayam anupakāriṇō dāsā asmābhiryadyatkarttavyaṁ tanmātramēva kr̥taṁ|
Emwe ona nikwo mkakola jona jinu mulagiliwe mwaikati,'Eswechili bhakosi bhanu bhateile. Chikolele jinu jaliga jichiile okukola.'
11 sa yirūśālami yātrāṁ kurvvan śōmirōṇgālīlpradēśamadhyēna gacchati,
Jabhonekene ati anu aliga nagenda Yelusalemu, alabhile mulubhibhi lwa Samalia na Galilaya.
12 ētarhi kutracid grāmē pravēśamātrē daśakuṣṭhinastaṁ sākṣāt kr̥tvā
Ejile engila muchijiji chimwi, eyo abhonene na bhanu ekumi bhanu bhaliga bhalibhagenge. Nibhemelegulu alela nage.
13 dūrē tiṣṭhanata uccai rvaktumārēbhirē, hē prabhō yīśō dayasvāsmān|
Nibhabhilikila kwo bhulaka bhwaingulu nibhaikati,”Yesu, Latabhugenyi chifwilwe chigongo.”
14 tataḥ sa tān dr̥ṣṭvā jagāda, yūyaṁ yājakānāṁ samīpē svān darśayata, tatastē gacchantō rōgāt pariṣkr̥tāḥ|
Ejile abhalola nabhabhwila ati,”Mugende mujokwiyolesha ku bhagabhisi”anu bhaliga bhachagenda nibhaosibhwa.
15 tadā tēṣāmēkaḥ svaṁ svasthaṁ dr̥ṣṭvā prōccairīśvaraṁ dhanyaṁ vadan vyāghuṭyāyātō yīśō rguṇānanuvadan taccaraṇādhōbhūmau papāta;
Oumwi webhwe ejile alola kutyo eulila, nasubha kwo bhulaka bhunene namukuya Nyamuanga.
16 sa cāsīt śōmirōṇī|
Nefukama mumagulu ga Yesu namusima. Omwene aliga ali musamalia.
17 tadā yīśuravadat, daśajanāḥ kiṁ na pariṣkr̥tāḥ? tahyanyē navajanāḥ kutra?
Yesu nasubhya naikati, “angu bhataosibhwa bhona ekumi? Bhalyaki bhaliya tisa?
18 īśvaraṁ dhanyaṁ vadantam ēnaṁ vidēśinaṁ vinā kōpyanyō na prāpyata|
Atalio na umwi unu abhonekana okusubha okumukusha Nyamuanga, atali omugenyi unu?”
19 tadā sa tamuvāca, tvamutthāya yāhi viśvāsastē tvāṁ svasthaṁ kr̥tavān|
Namubhwila ati, “Imuka ugende elikilisha lyao lyakukisha.”
20 atha kadēśvarasya rājatvaṁ bhaviṣyatīti phirūśibhiḥ pr̥ṣṭē sa pratyuvāca, īśvarasya rājatvam aiśvaryyadarśanēna na bhaviṣyati|
Ejile abhusibhwa na mafalisayo obhukama bhwa Nyamuanga obhuja lii, Yesu nabhasubhya naikati, “Obhukama bhwa Nyamuanga chitali lwe chinu chinu echibhonekana.
21 ata ētasmin paśya tasmin vā paśya, iti vākyaṁ lōkā vaktuṁ na śakṣyanti, īśvarasya rājatvaṁ yuṣmākam antarēvāstē|
Amwi abhanu bhatalyaikati, Lola anu! 'Lola eliya! 'kulwokubha obhukama bhwa Nyamuanga bhuli munda yemwe.”
22 tataḥ sa śiṣyān jagāda, yadā yuṣmābhi rmanujasutasya dinamēkaṁ draṣṭum vāñchiṣyatē kintu na darśiṣyatē, īdr̥kkāla āyāti|
Yesu nabhabhwila abheigisibhwa bhae ati, “Omwanya oguja okinga gunu mulyenda okulola olusiku lumwi olwo Mwana wa Adamu, nawe mtaliiibhona.
23 tadātra paśya vā tatra paśyēti vākyaṁ lōkā vakṣyanti, kintu tēṣāṁ paścāt mā yāta, mānugacchata ca|
Bhali bhabhwila ati, 'Lola, eliya! Lola anu! nawe mwasiga kugenda okulola, mtagendaga okubhalubha,
24 yatastaḍid yathākāśaikadiśyudiya tadanyāmapi diśaṁ vyāpya prakāśatē tadvat nijadinē manujasūnuḥ prakāśiṣyatē|
Lwakutyo olulabhyo olulabhya nilumulika mulutumba okusoka lubhala lumwi nilukinga kulubhala olundi. Nikwo kutyo Omwana wa Adamu alibha kulusiku lwae.
25 kintu tatpūrvvaṁ tēnānēkāni duḥkhāni bhōktavyānyētadvarttamānalōkaiśca sō'vajñātavyaḥ|
Nawe okwamba kumwiile okunyasibhwa kumagambo mamfu no kulemwa no lwibhulo lunu.
26 nōhasya vidyamānakālē yathābhavat manuṣyasūnōḥ kālēpi tathā bhaviṣyati|
Mbe lwakutyo jaliga jili mu nsiku ja Nuhu, nikwokutyo jilibha munsiku jo mwana wa Adamu.
27 yāvatkālaṁ nōhō mahāpōtaṁ nārōhad āplāvivāryyētya sarvvaṁ nānāśayacca tāvatkālaṁ yathā lōkā abhuñjatāpivan vyavahan vyavāhayaṁśca;
Bhalyaga, nibhanywa, nibhatwala no kutwalwa okukinga kulusiku lunu Nuhu engiye mungalabha induluma niijanibhasingalisha bhona.
28 itthaṁ lōṭō varttamānakālēpi yathā lōkā bhōjanapānakrayavikrayarōpaṇagr̥hanirmmāṇakarmmasu prāvarttanta,
Nikwo kutyo jabhee kulusiku lwa Lutu, bhalyaga, nokunywa, nibhagula no kugusha, nibhalima nibhombaka.
29 kintu yadā lōṭ sidōmō nirjagāma tadā nabhasaḥ sagandhakāgnivr̥ṣṭi rbhūtvā sarvvaṁ vyanāśayat
Nawe olusiku lunu Lutu asokele Sodoma, nigwa ingubha yo mulilo ne chibhiliti okusoka mulwile nibhsingalisha bhona.
30 tadvan mānavaputraprakāśadinēpi bhaviṣyati|
Nikwo kutyo ona jilibha kulusiku lwo mwana wa Adamu anu aliswelulilwa.
31 tadā yadi kaścid gr̥hōpari tiṣṭhati tarhi sa gr̥hamadhyāt kimapi dravyamānētum avaruhya naitu; yaśca kṣētrē tiṣṭhati sōpi vyāghuṭya nāyātu|
Olusiku olwo, unu alibha ali ingulu ya inyumba asiga kutuka kugega ebhyae bhinu bhyaliga bhili munyumba. Nawasiga kwikilisha unu ali mwisambu okusubha munyumba.
32 lōṭaḥ patnīṁ smarata|
Mwichuke muka Lutu.
33 yaḥ prāṇān rakṣituṁ cēṣṭiṣyatē sa prāṇān hārayiṣyati yastu prāṇān hārayiṣyati saēva prāṇān rakṣiṣyati|
Wona wona unu kalegeja okukisha obhuanga bhwae alibhubhusha, nawe wonawona unu kabhusha obhuanga bhwae nuwe alibhubhona.
34 yuṣmānahaṁ vacmi tasyāṁ rātrau śayyaikagatayō rlōkayōrēkō dhāriṣyatē parastyakṣyatē|
Enibhabhwila ati, ingeta eyo bhalibha bhanu bhabhili kubhulili bumwi. Oumwi aligegwako, no oundi nasigwa.
35 striyau yugapat pēṣaṇīṁ vyāvarttayiṣyatastayōrēkā dhāriṣyatē parātyakṣyatē|
Bhalibhao bhagasi bhabhili nibhasha obhulo kulubhui amwi, oumwi nagegwako oumwi nasigalako.” Bhanu bhabhili bhalibha bhali mwisambu, oumwi aligegwako oumwi
36 puruṣau kṣētrē sthāsyatastayōrēkō dhāriṣyatē parastyakṣyatē|
nasigala.”
37 tadā tē papracchuḥ, hē prabhō kutrētthaṁ bhaviṣyati? tataḥ sa uvāca, yatra śavastiṣṭhati tatra gr̥dhrā milanti|
Nibhamubhusha ati,”Alyaki Nyamuanga?”Nabhabhwila ati,”Anu guli omuzoga, nio jimukwali ejikumanyisha amwi.”

< lūkaḥ 17 >