< lūkaḥ 17 >

1 itaḥ paraṁ yīśuḥ śiṣyān uvāca, vighnairavaśyam āgantavyaṁ kintu vighnā yēna ghaṭiṣyantē tasya durgati rbhaviṣyati|
फिरी तैनी अपने चेलन सेइं ज़ोवं, “एन न भोइसखे कि लोकन ठोकर न लग्गे, पन अफ़सोस तैस मैन्हु पुड़ ज़ै होरि केरे लेइ ठोकर बनते।
2 ētēṣāṁ kṣudraprāṇinām ēkasyāpi vighnajananāt kaṇṭhabaddhapēṣaṇīkasya tasya sāgarāgādhajalē majjanaṁ bhadraṁ|
तैसेरेलेइ त एन्ने रोड़ू थियूं, कि ढ्लाटेरो ढ्लेइटोल तैसेरे गल्ले उन्ढो छ़ेडतां ते समुन्द्रे मां शैरतां छ़ड्डो गाथो, ताके तै होरि जो ज़ैना विश्वासे मां कमज़ोरन ठोकर न बने।
3 yūyaṁ svēṣu sāvadhānāstiṣṭhata; tava bhrātā yadi tava kiñcid aparādhyati tarhi taṁ tarjaya, tēna yadi manaḥ parivarttayati tarhi taṁ kṣamasva|
बस्सा हुशार राथ तुस कुन केरतथ, अगर तुश्शो विश्वासी ढ्ला पाप केरते त तैस समझ़ाथ ते अगर तै पापन करां मन फिराए त तैस माफ़ केरा।
4 punarēkadinamadhyē yadi sa tava saptakr̥tvō'parādhyati kintu saptakr̥tva āgatya manaḥ parivartya mayāparāddham iti vadati tarhi taṁ kṣamasva|
अगर तै एक्की दिहैड़ी मां तेरो सत्ते बार तेरो पाप केरे त अगर तै सत्ते फेरेईं तीं कां एइतां माफ़ी मग्गे त तू सत्ते फेरेईं तैस माफ़ केरां।”
5 tadā prēritāḥ prabhum avadan asmākaṁ viśvāsaṁ varddhaya|
प्रेरितेईं प्रभु सेइं ज़ोवं, “हे प्रभु, इश्शी मद्दत केर कि अस होरे भी मज़बूती सेइं विश्वास केरम।”
6 prabhuruvāca, yadi yuṣmākaṁ sarṣapaikapramāṇō viśvāsōsti tarhi tvaṁ samūlamutpāṭitō bhūtvā samudrē rōpitō bhava kathāyām ētasyām ētaduḍumbarāya kathitāyāṁ sa yuṣmākamājñāvahō bhaviṣyati|
प्रभु यीशुए ज़ोवं, “अगर तुश्शो विश्वास सिवलारे गलेवे बराबर भी भोलो त तुस इस तूतेरे बुटे जो ज़ोई सकतथ इट्ठां उखड़ ते समुन्द्रे मां लग त तै तुश्शो हुक्म मनेलो।
7 aparaṁ svadāsē halaṁ vāhayitvā vā paśūn cārayitvā kṣētrād āgatē sati taṁ vadati, ēhi bhōktumupaviśa, yuṣmākam ētādr̥śaḥ kōsti?
“तुसन मां एरो कौन आए, ज़ेसेरो नौकर ऊडारां बेंतो भोए या गोरू च़ारतो भोए ते ज़ैखन तै ऊडारे मरां घरे एज्जे त तैसेरो मालिक तैस ज़ोए कि, ‘लूशी बिश्श ते रोट्टी खा।’
8 varañca pūrvvaṁ mama khādyamāsādya yāvad bhuñjē pivāmi ca tāvad baddhakaṭiḥ paricara paścāt tvamapi bhōkṣyasē pāsyasi ca kathāmīdr̥śīṁ kiṁ na vakṣyati?
या एन न ज़ोए कि मेरी रोट्टी तियार केरथ ते ज़ां तगर अवं खेइ पीं नन्ना ते ज़ां तगर अवं रेज़्ज़ी नन्ना तू मेरी सेवा केरतो राए, तैल्ला पत्ती तू भी खा?
9 tēna dāsēna prabhōrājñānurūpē karmmaṇi kr̥tē prabhuḥ kiṁ tasmin bādhitō jātaḥ? nētthaṁ budhyatē mayā|
कुन तै एल्हेरेलेइ नौकरेरू अहसान केरेलो कि, तीं तैन कियूं ज़ैन तीं केरनेरे लेइ ज़ोवरू थियूं?
10 itthaṁ nirūpitēṣu sarvvakarmmasu kr̥tēṣu satmu yūyamapīdaṁ vākyaṁ vadatha, vayam anupakāriṇō dāsā asmābhiryadyatkarttavyaṁ tanmātramēva kr̥taṁ|
एन्च़रे ज़ैखन तुस एन सब केरेले ज़ैस केरनेरो तुसन हुक्म दित्तोरो थियो, त ज़ोथ कि, ‘असां निकम्मे नौकर आम? असेईं तैन्ने कियूं ज़ैन केरनू चाते थिये।’”
11 sa yirūśālami yātrāṁ kurvvan śōmirōṇgālīlpradēśamadhyēna gacchati,
एक्की फेरे यीशु त कने तैसेरे चेले यरूशलेम नगरेरे पासे च़लोरे थिये। तैना सामरिया ते गलीले इलाके मांमेइं च़लोरे थिये।
12 ētarhi kutracid grāmē pravēśamātrē daśakuṣṭhinastaṁ sākṣāt kr̥tvā
ज़ैखन तैना एक्की ड्लव्वें मां पुज़ने बाले थिये त तैड़ी दश कोढ़ी मैल्ले ज़ैना दूर खेड़ोरे थिये।
13 dūrē tiṣṭhanata uccai rvaktumārēbhirē, hē prabhō yīśō dayasvāsmān|
तैनेईं बड़े ज़ोरे सेइं ज़ोवं, “हे यीशु, हे प्रभु, असन पुड़ दया केर।”
14 tataḥ sa tān dr̥ṣṭvā jagāda, yūyaṁ yājakānāṁ samīpē svān darśayata, tatastē gacchantō rōgāt pariṣkr̥tāḥ|
यीशुए तैन लेइतां ज़ोवं, “यरूशलेम नगरेरे मन्दरे मां गाथ ते अपनो आप याजकन हिराथ, ते सच़्च़े एरू भोवं कि गाते बार बत्तां तैन केरू कोढ़ साफ भोइ जेवं।”
15 tadā tēṣāmēkaḥ svaṁ svasthaṁ dr̥ṣṭvā prōccairīśvaraṁ dhanyaṁ vadan vyāghuṭyāyātō yīśō rguṇānanuvadan taccaraṇādhōbhūmau papāta;
पन तैन मरां अक कोढ़ी अपनू कोढ़ हेरतां कि, तैसेरू कोढ़ साफ भोरोए खुशी भोइतां बड़े ज़ोरे सेइं परमेशरेरी तारीफ़ केरतो वापस यीशु कां अव
16 sa cāsīt śōmirōṇī|
ते यीशुएरे पावन पुड़ दोग्ग रेखतां शुक्र लगो केरने। ए मैन्हु सामरी थियो।
17 tadā yīśuravadat, daśajanāḥ kiṁ na pariṣkr̥tāḥ? tahyanyē navajanāḥ kutra?
यीशुए तैस पुच़्छ़ू, “कुन तैन दश कोढ़ी केरू कोढ़ साफ नईं भोवरू? फिरी तैना कोरां जे?
18 īśvaraṁ dhanyaṁ vadantam ēnaṁ vidēśinaṁ vinā kōpyanyō na prāpyata|
कुन एस गैर यहूदी मैनेरे अलावा तैन होरन एत्री हिम्मत न अई, कि गेइतां परमेशरेरी महिमा केरम?”
19 tadā sa tamuvāca, tvamutthāya yāhi viśvāsastē tvāṁ svasthaṁ kr̥tavān|
तैखन यीशुए तैस ज़ोवं, “खड़ो उठ ते च़लो गा तीं मीं पुड़ विश्वास कियो तांए तू बेज़्झ़ोरोस।”
20 atha kadēśvarasya rājatvaṁ bhaviṣyatīti phirūśibhiḥ pr̥ṣṭē sa pratyuvāca, īśvarasya rājatvam aiśvaryyadarśanēna na bhaviṣyati|
फरीसी लोक यीशु पुच्छ़ने लगे, “कि परमेशरेरू राज़ केइस एजनूए? यीशुए तैन जुवाब दित्तो कि परमेशरेरू राज़ एरू नईं कि कोई तैस लेई बटे।
21 ata ētasmin paśya tasmin vā paśya, iti vākyaṁ lōkā vaktuṁ na śakṣyanti, īśvarasya rājatvaṁ yuṣmākam antarēvāstē|
ते ज़ोन कि हेरा इड़ी या उड़ीए एन्च़रे नईं बल्के परमेशरेरू राज़ तुश्शे मझ़ाटे।”
22 tataḥ sa śiṣyān jagāda, yadā yuṣmābhi rmanujasutasya dinamēkaṁ draṣṭum vāñchiṣyatē kintu na darśiṣyatē, īdr̥kkāla āyāti|
यीशुए अपने चेलन सेइं ज़ोवं, “तै दिहाड़ी भी एजनीए कि, ज़ेइस तुस परमेशरेरी दिहैड़न मरां अक दिहाड़ी हेरनेरी इच्छा रखेले, ज़ेइस मैनेरू मट्ठे यानी अवं वापस एजनोईं, पन तुस न लेई बटेले।
23 tadātra paśya vā tatra paśyēti vākyaṁ lōkā vakṣyanti, kintu tēṣāṁ paścāt mā yāta, mānugacchata ca|
लोक तुसन सेइं ज़ोले कि, ‘हेरा, मसीह इड़ीए,’ या ‘उड़ीए या हेरा तै इड़ीए!’ पन तुस तैरां न गेइयथ ते न तैन पत्ती न च़ेलथ।
24 yatastaḍid yathākāśaikadiśyudiya tadanyāmapi diśaṁ vyāpya prakāśatē tadvat nijadinē manujasūnuḥ prakāśiṣyatē|
किजोकि ज़ेन्च़रे बिजली अम्बरे मरां चेमकतां एक्की पासेरां होरि पासे च़ली गाचे, तेन्च़रे मैनेरू मट्ठू यानी अवं तैस दिहैड़ी बांदो भोलो।
25 kintu tatpūrvvaṁ tēnānēkāni duḥkhāni bhōktavyānyētadvarttamānalōkaiśca sō'vajñātavyaḥ|
पन ज़रूरीए कि तै पेइले दुःख झ़ैल्ले ते इस ज़मानेरे लोक तैस घटिया समझ़न।
26 nōhasya vidyamānakālē yathābhavat manuṣyasūnōḥ kālēpi tathā bhaviṣyati|
ते ज़ेरू इश्शे पूर्वज नूहेरे ज़माने मां भोरू थियूं, तेरहु मैनेरे मट्ठेरे ज़माने मां भी भोलू।
27 yāvatkālaṁ nōhō mahāpōtaṁ nārōhad āplāvivāryyētya sarvvaṁ nānāśayacca tāvatkālaṁ yathā lōkā abhuñjatāpivan vyavahan vyavāhayaṁśca;
तेइस भी लोक खाते पीते थिये ते ड्ला भोंते रहते थिये। ते ज़ां तगर नूह किश्ती मां न थियो जोरो तांतगर सब किछ भोतू राव। ते फिरी तूफान अव ते सब किछ खतम भोइ जेवं।
28 itthaṁ lōṭō varttamānakālēpi yathā lōkā bhōjanapānakrayavikrayarōpaṇagr̥hanirmmāṇakarmmasu prāvarttanta,
ते ज़ेरू इश्शे पूर्वज लूतेरे ज़माने मां भोरू थियूं, कि लोक खाते पीते थिये बुपार केरते, बागां लाते ते घरां बनाने मां मघन थिये।
29 kintu yadā lōṭ sidōmō nirjagāma tadā nabhasaḥ sagandhakāgnivr̥ṣṭi rbhūtvā sarvvaṁ vyanāśayat
पन ज़ैस दिहैड़ी लूत सदोम नगरे मरां बेइर निस्सो त पत्रोवं अम्बरेरां गंधकेरी अग बैखतां सब किछ खतम केरि छ़डू।
30 tadvan mānavaputraprakāśadinēpi bhaviṣyati|
ते मैनेरे मट्ठू यानी मेरू वापस एजनू भी अचानक भोलू।
31 tadā yadi kaścid gr̥hōpari tiṣṭhati tarhi sa gr̥hamadhyāt kimapi dravyamānētum avaruhya naitu; yaśca kṣētrē tiṣṭhati sōpi vyāghuṭya nāyātu|
“तैस दिहैड़ी ज़ै लाए पुड़ भोलो त तैसेरो माल सबाब अगर घरे मां भोलो त तैस नेने तै अन्तर न एज्जे, ते ज़ै ऊडारे मां भोलो तै भी वापस न गाए।
32 lōṭaḥ patnīṁ smarata|
लूतेरी कुआन्शी सेइं कुन भोवं याद रख्खा।
33 yaḥ prāṇān rakṣituṁ cēṣṭiṣyatē sa prāṇān hārayiṣyati yastu prāṇān hārayiṣyati saēva prāṇān rakṣiṣyati|
ज़ै अपनि जान बच़ांनेरी कोशिश केरेलो तै तैस गुवालो, ते ज़ै तैस गुवालो तै तैस बच़ालो।
34 yuṣmānahaṁ vacmi tasyāṁ rātrau śayyaikagatayō rlōkayōrēkō dhāriṣyatē parastyakṣyatē|
अवं तुसन सेइं ज़ोताईं कि तैस राती दूई मैन्हु एक्की खट्टी पुड़ झ़ुल्लोरे भोले, ते अक नीयो गालो, ते दुइयोवं तैड़ी रालो।
35 striyau yugapat pēṣaṇīṁ vyāvarttayiṣyatastayōrēkā dhāriṣyatē parātyakṣyatē|
दूई कुआन्शां हिट्लाट पइती भोली त अक नेनीए ते अक तैड़ी छ़डनियें।
36 puruṣau kṣētrē sthāsyatastayōrēkō dhāriṣyatē parastyakṣyatē|
दूई मैन्हु ऊडारे मां भोले त अक नेनोए ते अक तैड़ी छ़डनोए।”
37 tadā tē papracchuḥ, hē prabhō kutrētthaṁ bhaviṣyati? tataḥ sa uvāca, yatra śavastiṣṭhati tatra gr̥dhrā milanti|
एन शुन्तां तैनेईं यीशुए पुच़्छ़ू, “हे प्रभु असन सेइं ज़ो, एन कोड़ि भोलू?” यीशुए तैन ज़ोवं, “ज़ैड़ी ज़िग्ग भोते तैड़ी इल्लां जम्हां भोइचन।”

< lūkaḥ 17 >