< lūkaḥ 15 >

1 tadā karasañcāyinaḥ pāpinaśca lōkā upadēśkathāṁ śrōtuṁ yīśōḥ samīpam āgacchan|
Then drew near to him all the tax collectors and sinners to hear him.
2 tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ ēṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kr̥tvā taiḥ sārddhaṁ bhuṁktē|
And the Pharisees and scribes murmured, saying, This man receiveth sinners, and eateth with them.
3 tadā sa tēbhya imāṁ dr̥ṣṭāntakathāṁ kathitavān,
And he spoke this parable to them, saying,
4 kasyacit śatamēṣēṣu tiṣṭhatmu tēṣāmēkaṁ sa yadi hārayati tarhi madhyēprāntaram ēkōnaśatamēṣān vihāya hāritamēṣasya uddēśaprāptiparyyanataṁ na gavēṣayati, ētādr̥śō lōkō yuṣmākaṁ madhyē ka āstē?
What man of you, having an hundred sheep, if he loseth one of them, doth not leave the ninety and nine in the wilderness, and go after that which is lost, until he findeth it?
5 tasyōddēśaṁ prāpya hr̥ṣṭamanāstaṁ skandhē nidhāya svasthānam ānīya bandhubāndhavasamīpavāsina āhūya vakti,
And when he hath found it, he layeth it on his shoulders, rejoicing.
6 hāritaṁ mēṣaṁ prāptōham atō hētō rmayā sārddham ānandata|
And when he cometh home, he calleth together his friends and neighbours, saying to them, Rejoice with me; for I have found my sheep which was lost.
7 tadvadahaṁ yuṣmān vadāmi, yēṣāṁ manaḥparāvarttanasya prayōjanaṁ nāsti, tādr̥śaikōnaśatadhārmmikakāraṇād ya ānandastasmād ēkasya manaḥparivarttinaḥ pāpinaḥ kāraṇāt svargē 'dhikānandō jāyatē|
I say to you, that likewise joy shall be in heaven over one sinner that repenteth, more than over ninety and nine righteous persons, who need no repentance.
8 aparañca daśānāṁ rūpyakhaṇḍānām ēkakhaṇḍē hāritē pradīpaṁ prajvālya gr̥haṁ sammārjya tasya prāptiṁ yāvad yatnēna na gavēṣayati, ētādr̥śī yōṣit kāstē?
Either what woman having ten pieces of silver, if she loseth one piece, doth not light a lamp, and sweep the house, and seek diligently till she findeth it?
9 prāptē sati bandhubāndhavasamīpavāsinīrāhūya kathayati, hāritaṁ rūpyakhaṇḍaṁ prāptāhaṁ tasmādēva mayā sārddham ānandata|
And when she hath found it, she calleth her friends and her neighbours together, saying, Rejoice with me; for I have found the piece which I had lost.
10 tadvadahaṁ yuṣmān vyāharāmi, ēkēna pāpinā manasi parivarttitē, īśvarasya dūtānāṁ madhyēpyānandō jāyatē|
Likewise, I say to you, there is joy in the presence of the angels of God over one sinner that repenteth.
11 aparañca sa kathayāmāsa, kasyacid dvau putrāvāstāṁ,
And he said, A certain man had two sons:
12 tayōḥ kaniṣṭhaḥ putraḥ pitrē kathayāmāsa, hē pitastava sampattyā yamaṁśaṁ prāpsyāmyahaṁ vibhajya taṁ dēhi, tataḥ pitā nijāṁ sampattiṁ vibhajya tābhyāṁ dadau|
And the younger of them said to his father, Father, give me the portion of goods that falleth to me. And he divided to them his living.
13 katipayāt kālāt paraṁ sa kaniṣṭhaputraḥ samastaṁ dhanaṁ saṁgr̥hya dūradēśaṁ gatvā duṣṭācaraṇēna sarvvāṁ sampattiṁ nāśayāmāsa|
And not many days after the younger son gathered all together, and took his journey into a far country, and there wasted his substance with riotous living.
14 tasya sarvvadhanē vyayaṁ gatē taddēśē mahādurbhikṣaṁ babhūva, tatastasya dainyadaśā bhavitum ārēbhē|
And when he had spent all, there arose a mighty famine in that land; and he began to be in want.
15 tataḥ paraṁ sa gatvā taddēśīyaṁ gr̥hasthamēkam āśrayata; tataḥ sataṁ śūkaravrajaṁ cārayituṁ prāntaraṁ prēṣayāmāsa|
And he went and joined himself to a citizen of that country; and he sent him into his fields to feed swine.
16 kēnāpi tasmai bhakṣyādānāt sa śūkaraphalavalkalēna piciṇḍapūraṇāṁ vavāñcha|
And he was longing to fill his belly with the husks that the swine ate: and no man gave to him.
17 śēṣē sa manasi cētanāṁ prāpya kathayāmāsa, hā mama pituḥ samīpē kati kati vētanabhujō dāsā yathēṣṭaṁ tatōdhikañca bhakṣyaṁ prāpnuvanti kintvahaṁ kṣudhā mumūrṣuḥ|
And when he came to himself, he said, How many hired servants of my father have bread enough and to spare, and I am perishing with hunger!
18 ahamutthāya pituḥ samīpaṁ gatvā kathāmētāṁ vadiṣyāmi, hē pitar īśvarasya tava ca viruddhaṁ pāpamakaravam
I will arise and go to my father, and will say to him, Father, I have sinned against heaven, and before thee,
19 tava putra̮iti vikhyātō bhavituṁ na yōgyōsmi ca, māṁ tava vaitanikaṁ dāsaṁ kr̥tvā sthāpaya|
And am no more worthy to be called thy son: make me as one of thy hired servants.
20 paścāt sa utthāya pituḥ samīpaṁ jagāma; tatastasya pitātidūrē taṁ nirīkṣya dayāñcakrē, dhāvitvā tasya kaṇṭhaṁ gr̥hītvā taṁ cucumba ca|
And he arose, and came to his father. But when he was yet a great way off, his father saw him, and had compassion, and ran, and fell on his neck, and kissed him.
21 tadā putra uvāca, hē pitar īśvarasya tava ca viruddhaṁ pāpamakaravaṁ, tava putra̮iti vikhyātō bhavituṁ na yōgyōsmi ca|
And the son said to him, Father, I have sinned against heaven, and in thy sight, and am no more worthy to be called thy son.
22 kintu tasya pitā nijadāsān ādidēśa, sarvvōttamavastrāṇyānīya paridhāpayatainaṁ hastē cāṅgurīyakam arpayata pādayōścōpānahau samarpayata;
But the father said to his servants, Bring forth the best robe, and put it on him; and put a ring on his hand, and shoes on his feet:
23 puṣṭaṁ gōvatsam ānīya mārayata ca taṁ bhuktvā vayam ānandāma|
And bring here the fatted calf, and kill it; and let us eat, and be merry:
24 yatō mama putrōyam amriyata punarajīvīd hāritaśca labdhōbhūt tatasta ānanditum ārēbhirē|
For this my son was dead, and is alive again; he was lost, and is found. And they began to be merry.
25 tatkālē tasya jyēṣṭhaḥ putraḥ kṣētra āsīt| atha sa nivēśanasya nikaṭaṁ āgacchan nr̥tyānāṁ vādyānāñca śabdaṁ śrutvā
Now his elder son was in the field: and as he came and drew near to the house, he heard music and dancing.
26 dāsānām ēkam āhūya papraccha, kiṁ kāraṇamasya?
And he called one of the servants, and asked what these things meant.
27 tataḥ sōvādīt, tava bhrātāgamat, tava tātaśca taṁ suśarīraṁ prāpya puṣṭaṁ gōvatsaṁ māritavān|
And he said to him, Thy brother is come; and thy father hath killed the fatted calf, because he hath received him safe and sound.
28 tataḥ sa prakupya nivēśanāntaḥ pravēṣṭuṁ na sammēnē; tatastasya pitā bahirāgatya taṁ sādhayāmāsa|
And he was angry, and would not go in: therefore his father came out, and entreated him.
29 tataḥ sa pitaraṁ pratyuvāca, paśya tava kāñcidapyājñāṁ na vilaṁghya bahūn vatsarān ahaṁ tvāṁ sēvē tathāpi mitraiḥ sārddham utsavaṁ karttuṁ kadāpi chāgamēkamapi mahyaṁ nādadāḥ;
And he answering said to his father, Lo, these many years do I serve thee, neither have I at any time transgressed thy commandment: and yet thou never gavest me a kid, that I might make merry with my friends:
30 kintu tava yaḥ putrō vēśyāgamanādibhistava sampattim apavyayitavān tasminnāgatamātrē tasyaiva nimittaṁ puṣṭaṁ gōvatsaṁ māritavān|
But as soon as this thy son had come, who hath devoured thy living with harlots, thou hast killed for him the fatted calf.
31 tadā tasya pitāvōcat, hē putra tvaṁ sarvvadā mayā sahāsi tasmān mama yadyadāstē tatsarvvaṁ tava|
And he said to him, Son, thou art ever with me, and all that I have is thine.
32 kintu tavāyaṁ bhrātā mr̥taḥ punarajīvīd hāritaśca bhūtvā prāptōbhūt, ētasmāt kāraṇād utsavānandau karttum ucitamasmākam|
It was right that we should make merry, and be glad: for this thy brother was dead, and is alive again; and was lost, and is found.

< lūkaḥ 15 >