< lūkaḥ 13 >

1 aparañca pīlātō yēṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat tēṣāṁ gālīlīyānāṁ vr̥ttāntaṁ katipayajanā upasthāpya yīśavē kathayāmāsuḥ|
aparañca pīlāto yeṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat teṣāṁ gālīlīyānāṁ vṛttāntaṁ katipayajanā upasthāpya yīśave kathayāmāsuḥ|
2 tataḥ sa pratyuvāca tēṣāṁ lōkānām ētādr̥śī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyēbhyō gālīlīyēbhyōpyadhikapāpinastān bōdhadhvē?
tataḥ sa pratyuvāca teṣāṁ lokānām etādṛśī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyebhyo gālīlīyebhyopyadhikapāpinastān bodhadhve?
3 yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttitēṣu yūyamapi tathā naṁkṣyatha|
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttiteṣu yūyamapi tathā naṁkṣyatha|
4 aparañca śīlōhanāmna uccagr̥hasya patanād yē'ṣṭādaśajanā mr̥tāstē yirūśālami nivāsisarvvalōkēbhyō'dhikāparādhinaḥ kiṁ yūyamityaṁ bōdhadhvē?
aparañca śīlohanāmna uccagṛhasya patanād ye'ṣṭādaśajanā mṛtāste yirūśālami nivāsisarvvalokebhyo'dhikāparādhinaḥ kiṁ yūyamityaṁ bodhadhve?
5 yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttitēṣu yūyamapi tathā naṁkṣyatha|
yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttiteṣu yūyamapi tathā naṁkṣyatha|
6 anantaraṁ sa imāṁ dr̥ṣṭāntakathāmakathayad ēkō janō drākṣākṣētramadhya ēkamuḍumbaravr̥kṣaṁ rōpitavān| paścāt sa āgatya tasmin phalāni gavēṣayāmāsa,
anantaraṁ sa imāṁ dṛṣṭāntakathāmakathayad eko jano drākṣākṣetramadhya ekamuḍumbaravṛkṣaṁ ropitavān| paścāt sa āgatya tasmin phalāni gaveṣayāmāsa,
7 kintu phalāprāptēḥ kāraṇād udyānakāraṁ bhr̥tyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya ētasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnōmi tarurayaṁ kutō vr̥thā sthānaṁ vyāpya tiṣṭhati? ēnaṁ chindhi|
kintu phalāprāpteḥ kāraṇād udyānakāraṁ bhṛtyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya etasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnomi tarurayaṁ kuto vṛthā sthānaṁ vyāpya tiṣṭhati? enaṁ chindhi|
8 tatō bhr̥tyaḥ pratyuvāca, hē prabhō punarvarṣamēkaṁ sthātum ādiśa; ētasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
tato bhṛtyaḥ pratyuvāca, he prabho punarvarṣamekaṁ sthātum ādiśa; etasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
9 tataḥ phalituṁ śaknōti yadi na phalati tarhi paścāt chētsyasi|
tataḥ phalituṁ śaknoti yadi na phalati tarhi paścāt chetsyasi|
10 atha viśrāmavārē bhajanagēhē yīśurupadiśati
atha viśrāmavāre bhajanagehe yīśurupadiśati
11 tasmit samayē bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kēnāpyupāyēna r̥ju rbhavituṁ na śaknōti yā durbbalā strī,
tasmit samaye bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kenāpyupāyena ṛju rbhavituṁ na śaknoti yā durbbalā strī,
12 tāṁ tatrōpasthitāṁ vilōkya yīśustāmāhūya kathitavān hē nāri tava daurbbalyāt tvaṁ muktā bhava|
tāṁ tatropasthitāṁ vilokya yīśustāmāhūya kathitavān he nāri tava daurbbalyāt tvaṁ muktā bhava|
13 tataḥ paraṁ tasyā gātrē hastārpaṇamātrāt sā r̥jurbhūtvēśvarasya dhanyavādaṁ karttumārēbhē|
tataḥ paraṁ tasyā gātre hastārpaṇamātrāt sā ṛjurbhūtveśvarasya dhanyavādaṁ karttumārebhe|
14 kintu viśrāmavārē yīśunā tasyāḥ svāsthyakaraṇād bhajanagēhasyādhipatiḥ prakupya lōkān uvāca, ṣaṭsu dinēṣu lōkaiḥ karmma karttavyaṁ tasmāddhētōḥ svāsthyārthaṁ tēṣu dinēṣu āgacchata, viśrāmavārē māgacchata|
kintu viśrāmavāre yīśunā tasyāḥ svāsthyakaraṇād bhajanagehasyādhipatiḥ prakupya lokān uvāca, ṣaṭsu dineṣu lokaiḥ karmma karttavyaṁ tasmāddhetoḥ svāsthyārthaṁ teṣu dineṣu āgacchata, viśrāmavāre māgacchata|
15 tadā pabhuḥ pratyuvāca rē kapaṭinō yuṣmākam ēkaikō janō viśrāmavārē svīyaṁ svīyaṁ vr̥ṣabhaṁ gardabhaṁ vā bandhanānmōcayitvā jalaṁ pāyayituṁ kiṁ na nayati?
tadā pabhuḥ pratyuvāca re kapaṭino yuṣmākam ekaiko jano viśrāmavāre svīyaṁ svīyaṁ vṛṣabhaṁ gardabhaṁ vā bandhanānmocayitvā jalaṁ pāyayituṁ kiṁ na nayati?
16 tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavārē na mōcayitavyā?
tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavāre na mocayitavyā?
17 ēṣu vākyēṣu kathitēṣu tasya vipakṣāḥ salajjā jātāḥ kintu tēna kr̥tasarvvamahākarmmakāraṇāt lōkanivahaḥ sānandō'bhavat|
eṣu vākyeṣu kathiteṣu tasya vipakṣāḥ salajjā jātāḥ kintu tena kṛtasarvvamahākarmmakāraṇāt lokanivahaḥ sānando'bhavat|
18 anantaraṁ sōvadad īśvarasya rājyaṁ kasya sadr̥śaṁ? kēna tadupamāsyāmi?
anantaraṁ sovadad īśvarasya rājyaṁ kasya sadṛśaṁ? kena tadupamāsyāmi?
19 yat sarṣapabījaṁ gr̥hītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvr̥kṣō'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādr̥śēna sarṣapabījēna tulyaṁ|
yat sarṣapabījaṁ gṛhītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvṛkṣo'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādṛśena sarṣapabījena tulyaṁ|
20 punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadr̥śaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gr̥hītvā drōṇatrayaparimitagōdhūmacūrṇēṣu sthāpayāmāsa,
punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadṛśaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gṛhītvā droṇatrayaparimitagodhūmacūrṇeṣu sthāpayāmāsa,
21 tataḥ kramēṇa tat sarvvagōdhūmacūrṇaṁ vyāpnōti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
tataḥ krameṇa tat sarvvagodhūmacūrṇaṁ vyāpnoti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
22 tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kr̥tvā nagarē nagarē grāmē grāmē samupadiśan jagāma|
tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kṛtvā nagare nagare grāme grāme samupadiśan jagāma|
23 tadā kaścijjanastaṁ papraccha, hē prabhō kiṁ kēvalam alpē lōkāḥ paritrāsyantē?
tadā kaścijjanastaṁ papraccha, he prabho kiṁ kevalam alpe lokāḥ paritrāsyante?
24 tataḥ sa lōkān uvāca, saṁkīrṇadvārēṇa pravēṣṭuṁ yataghvaṁ, yatōhaṁ yuṣmān vadāmi, bahavaḥ pravēṣṭuṁ cēṣṭiṣyantē kintu na śakṣyanti|
tataḥ sa lokān uvāca, saṁkīrṇadvāreṇa praveṣṭuṁ yataghvaṁ, yatohaṁ yuṣmān vadāmi, bahavaḥ praveṣṭuṁ ceṣṭiṣyante kintu na śakṣyanti|
25 gr̥hapatinōtthāya dvārē ruddhē sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, hē prabhō hē prabhō asmatkāraṇād dvāraṁ mōcayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi|
gṛhapatinotthāya dvāre ruddhe sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, he prabho he prabho asmatkāraṇād dvāraṁ mocayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lokā ityahaṁ na jānāmi|
26 tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhējanaṁ pānañca kr̥tavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhejanaṁ pānañca kṛtavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
27 kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi; hē durācāriṇō yūyaṁ mattō dūrībhavata|
kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lokā ityahaṁ na jānāmi; he durācāriṇo yūyaṁ matto dūrībhavata|
28 tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkr̥tān dr̥ṣṭvā yūyaṁ rōdanaṁ dantairdantagharṣaṇañca kariṣyatha|
tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkṛtān dṛṣṭvā yūyaṁ rodanaṁ dantairdantagharṣaṇañca kariṣyatha|
29 aparañca pūrvvapaścimadakṣiṇōttaradigbhyō lōkā āgatya īśvarasya rājyē nivatsyanti|
aparañca pūrvvapaścimadakṣiṇottaradigbhyo lokā āgatya īśvarasya rājye nivatsyanti|
30 paśyatētthaṁ śēṣīyā lōkā agrā bhaviṣyanti, agrīyā lōkāśca śēṣā bhaviṣyanti|
paśyatetthaṁ śeṣīyā lokā agrā bhaviṣyanti, agrīyā lokāśca śeṣā bhaviṣyanti|
31 aparañca tasmin dinē kiyantaḥ phirūśina āgatya yīśuṁ prōcuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, hērōd tvāṁ jighāṁsati|
aparañca tasmin dine kiyantaḥ phirūśina āgatya yīśuṁ procuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, herod tvāṁ jighāṁsati|
32 tataḥ sa pratyavōcat paśyatādya śvaśca bhūtān vihāpya rōgiṇō'rōgiṇaḥ kr̥tvā tr̥tīyēhni sētsyāmi, kathāmētāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
tataḥ sa pratyavocat paśyatādya śvaśca bhūtān vihāpya rogiṇo'rogiṇaḥ kṛtvā tṛtīyehni setsyāmi, kathāmetāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
33 tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamanē karttavyē, yatō hētō ryirūśālamō bahiḥ kutrāpi kōpi bhaviṣyadvādī na ghāniṣyatē|
tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamane karttavye, yato heto ryirūśālamo bahiḥ kutrāpi kopi bhaviṣyadvādī na ghāniṣyate|
34 hē yirūśālam hē yirūśālam tvaṁ bhaviṣyadvādinō haṁsi tavāntikē prēritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgr̥hlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
he yirūśālam he yirūśālam tvaṁ bhaviṣyadvādino haṁsi tavāntike preritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgṛhlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
35 paśyata yuṣmākaṁ vāsasthānāni prōcchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabhō rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|
paśyata yuṣmākaṁ vāsasthānāni procchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabho rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

< lūkaḥ 13 >