< lūkaḥ 13 >

1 aparañca pīlātō yēṣāṁ gālīlīyānāṁ raktāni balīnāṁ raktaiḥ sahāmiśrayat tēṣāṁ gālīlīyānāṁ vr̥ttāntaṁ katipayajanā upasthāpya yīśavē kathayāmāsuḥ|
Vers cette même époque, quelques-uns vinrent lui raconter ce qui s'était passé au sujet des Galiléens dont Pilate avait mêlé le sang à celui de leurs sacrifices.
2 tataḥ sa pratyuvāca tēṣāṁ lōkānām ētādr̥śī durgati rghaṭitā tatkāraṇād yūyaṁ kimanyēbhyō gālīlīyēbhyōpyadhikapāpinastān bōdhadhvē?
Voici ce qu'il leur répondit: «Croyez-vous que ces Galiléens fussent de plus grands pécheurs que tous leurs compatriotes, parce qu'il leur est arrivé ce malheur?
3 yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parāvarttitēṣu yūyamapi tathā naṁkṣyatha|
Non, je vous le déclare; mais si vous ne vous repentez pas, vous périrez tous semblablement.
4 aparañca śīlōhanāmna uccagr̥hasya patanād yē'ṣṭādaśajanā mr̥tāstē yirūśālami nivāsisarvvalōkēbhyō'dhikāparādhinaḥ kiṁ yūyamityaṁ bōdhadhvē?
Comme ces dix-huit personnes sur qui s'écroula la tour près du Siloam, et qui furent tuées, croyez-vous que leur dette dépassât celle de tous les autres habitants de Jérusalem?
5 yuṣmānahaṁ vadāmi tathā na kintu manaḥsu na parivarttitēṣu yūyamapi tathā naṁkṣyatha|
non, je vous le déclare, mais si vous ne vous repentez pas, vous périrez tous pareillement.»
6 anantaraṁ sa imāṁ dr̥ṣṭāntakathāmakathayad ēkō janō drākṣākṣētramadhya ēkamuḍumbaravr̥kṣaṁ rōpitavān| paścāt sa āgatya tasmin phalāni gavēṣayāmāsa,
Il leur raconta cette parabole: «Un homme avait un figuier planté dans sa vigne; il vint y chercher du fruit, mais n'en trouva point.
7 kintu phalāprāptēḥ kāraṇād udyānakāraṁ bhr̥tyaṁ jagāda, paśya vatsaratrayaṁ yāvadāgatya ētasminnuḍumbaratarau kṣalānyanvicchāmi, kintu naikamapi prapnōmi tarurayaṁ kutō vr̥thā sthānaṁ vyāpya tiṣṭhati? ēnaṁ chindhi|
Voilà trois ans, dit-il alors au vigneron, que je, viens chercher du fruit sur ce figuier, et que je n'en trouve point; coupe-le; pourquoi épuise-t-il la terre inutilement?» —
8 tatō bhr̥tyaḥ pratyuvāca, hē prabhō punarvarṣamēkaṁ sthātum ādiśa; ētasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|
«Seigneur, lui répondit le vigneron, laisse-le encore cette année; je bêcherai tout autour, je mettrai du fumier;
9 tataḥ phalituṁ śaknōti yadi na phalati tarhi paścāt chētsyasi|
peut-être portera-t-il du fruit dans l'avenir; sinon, tu le couperas.»
10 atha viśrāmavārē bhajanagēhē yīśurupadiśati
Un jour de sabbat, il enseignait dans une des synagogues.
11 tasmit samayē bhūtagrastatvāt kubjībhūyāṣṭādaśavarṣāṇi yāvat kēnāpyupāyēna r̥ju rbhavituṁ na śaknōti yā durbbalā strī,
Une femme était là, possédée d'un Esprit qui la tenait infirme depuis dix-huit ans. Elle était toute courbée, et ne pouvait absolument pas se redresser.
12 tāṁ tatrōpasthitāṁ vilōkya yīśustāmāhūya kathitavān hē nāri tava daurbbalyāt tvaṁ muktā bhava|
Quand Jésus la vit, il l'appela et lui dit: «Femme, tu es délivrée de ton infirmité», et il lui imposa les mains.
13 tataḥ paraṁ tasyā gātrē hastārpaṇamātrāt sā r̥jurbhūtvēśvarasya dhanyavādaṁ karttumārēbhē|
Immédiatement elle redevint droite. Cette femme rendait gloire à Dieu,
14 kintu viśrāmavārē yīśunā tasyāḥ svāsthyakaraṇād bhajanagēhasyādhipatiḥ prakupya lōkān uvāca, ṣaṭsu dinēṣu lōkaiḥ karmma karttavyaṁ tasmāddhētōḥ svāsthyārthaṁ tēṣu dinēṣu āgacchata, viśrāmavārē māgacchata|
lorsque le chef de la synagogue se mit à parler avec indignation de ce que Jésus guérissait pendant le sabbat. Il y a six jours pendant lesquels on doit travailler, disait-il à la foule: «Venez, ces jours-là, vous faire guérir; mais le jour du sabbat, non point.» —
15 tadā pabhuḥ pratyuvāca rē kapaṭinō yuṣmākam ēkaikō janō viśrāmavārē svīyaṁ svīyaṁ vr̥ṣabhaṁ gardabhaṁ vā bandhanānmōcayitvā jalaṁ pāyayituṁ kiṁ na nayati?
«Hypocrites, dit le Seigneur en lui répondant, est-ce que chacun de vous, le jour du sabbat, ne détache pas du râtelier son boeuf ou son âne pour les mener boire?
16 tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavārē na mōcayitavyā?
Et cette femme, qui est une fille d'Abraham, que, depuis dix-huit années, Satan tenait garrottée, ne fallait-il pas, le jour du sabbat, la délivrer de sa chaîne?»
17 ēṣu vākyēṣu kathitēṣu tasya vipakṣāḥ salajjā jātāḥ kintu tēna kr̥tasarvvamahākarmmakāraṇāt lōkanivahaḥ sānandō'bhavat|
Ces paroles couvrirent de confusion tous ses adversaires. Quant à la foule, elle était dans la joie de toutes les choses glorieuses qu'il accomplissait.
18 anantaraṁ sōvadad īśvarasya rājyaṁ kasya sadr̥śaṁ? kēna tadupamāsyāmi?
Alors il disait: «A quoi est semblable le Royaume de Dieu, et à quoi le comparerai-je?
19 yat sarṣapabījaṁ gr̥hītvā kaścijjana udyāna uptavān tad bījamaṅkuritaṁ sat mahāvr̥kṣō'jāyata, tatastasya śākhāsu vihāyasīyavihagā āgatya nyūṣuḥ, tadrājyaṁ tādr̥śēna sarṣapabījēna tulyaṁ|
Il est semblable à un grain de sénevé qu'un homme a pris et a jeté dans son jardin; il a crû, il est devenu un arbre et les oiseaux du ciel ont fait leurs nids dans ses branches.»
20 punaḥ kathayāmāsa, īśvarasya rājyaṁ kasya sadr̥śaṁ vadiṣyāmi? yat kiṇvaṁ kācit strī gr̥hītvā drōṇatrayaparimitagōdhūmacūrṇēṣu sthāpayāmāsa,
Il dit encore: «A quoi comparerai-je le Royaume de Dieu?
21 tataḥ kramēṇa tat sarvvagōdhūmacūrṇaṁ vyāpnōti, tasya kiṇvasya tulyam īśvarasya rājyaṁ|
Il est semblable à du levain qu'une femme prend, et qu'elle cache dans trois mesures de farine, jusqu'à ce que le levain ait partout pénétré.»
22 tataḥ sa yirūśālamnagaraṁ prati yātrāṁ kr̥tvā nagarē nagarē grāmē grāmē samupadiśan jagāma|
Il traversait villes et villages en enseignant, et s'avançait vers Jérusalem.
23 tadā kaścijjanastaṁ papraccha, hē prabhō kiṁ kēvalam alpē lōkāḥ paritrāsyantē?
Quelqu'un lui dit: «Seigneur, sera-ce un petit nombre seulement qui sera sauvé?» Il répondit à lui et aux autres:
24 tataḥ sa lōkān uvāca, saṁkīrṇadvārēṇa pravēṣṭuṁ yataghvaṁ, yatōhaṁ yuṣmān vadāmi, bahavaḥ pravēṣṭuṁ cēṣṭiṣyantē kintu na śakṣyanti|
«Efforcez-vous d'entrer par la porte étroite, car beaucoup, je vous le déclare, chercheront à entrer et n'y parviendront pas.
25 gr̥hapatinōtthāya dvārē ruddhē sati yadi yūyaṁ bahiḥ sthitvā dvāramāhatya vadatha, hē prabhō hē prabhō asmatkāraṇād dvāraṁ mōcayatu, tataḥ sa iti prativakṣyati, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi|
Quand le maître de maison se sera levé et aura fermé la porte, quand vous, restés dehors, vous vous mettrez à frapper et à dire: «Seigneur, ouvre-nous», quand il vous répondra: «Je ne sais d'où vous êtes»,
26 tadā yūyaṁ vadiṣyatha, tava sākṣād vayaṁ bhējanaṁ pānañca kr̥tavantaḥ, tvañcāsmākaṁ nagarasya pathi samupadiṣṭavān|
alors vous vous mettrez à dire: «Nous avons mangé et bu devant toi, et c'est sur nos places publiques que tu as enseigné.»
27 kintu sa vakṣyati, yuṣmānahaṁ vadāmi, yūyaṁ kutratyā lōkā ityahaṁ na jānāmi; hē durācāriṇō yūyaṁ mattō dūrībhavata|
Et il dira: «Je vous déclare que je ne sais d'où vous êtes: Éloignez-vous de moi, vous tous, ouvriers d'iniquité.»
28 tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkr̥tān dr̥ṣṭvā yūyaṁ rōdanaṁ dantairdantagharṣaṇañca kariṣyatha|
«C'est là que seront les pleurs et le grincement des dents, alors que vous verrez dans le Royaume de Dieu et Abraham, et Isaac, et Jacob, et tous les prophètes, et que, vous-mêmes, vous vous verrez chassés dehors.
29 aparañca pūrvvapaścimadakṣiṇōttaradigbhyō lōkā āgatya īśvarasya rājyē nivatsyanti|
De l'Orient, de l'Occident, du Nord, du Midi, on viendra et on se mettra à table dans le Royaume de Dieu.
30 paśyatētthaṁ śēṣīyā lōkā agrā bhaviṣyanti, agrīyā lōkāśca śēṣā bhaviṣyanti|
Et il se trouvera des derniers qui seront premiers, et il se trouvera des premiers qui seront derniers.»
31 aparañca tasmin dinē kiyantaḥ phirūśina āgatya yīśuṁ prōcuḥ, bahirgaccha, sthānādasmāt prasthānaṁ kuru, hērōd tvāṁ jighāṁsati|
A ce moment-là quelques Pharisiens vinrent lui dire: «Éloigne-toi, pars d'ici, Hérode veut te mettre à mort.»
32 tataḥ sa pratyavōcat paśyatādya śvaśca bhūtān vihāpya rōgiṇō'rōgiṇaḥ kr̥tvā tr̥tīyēhni sētsyāmi, kathāmētāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|
Il leur répondit: «Allez dire à ce renard, qu'aujourd'hui et demain je chasserai des démons et guérirai des malades, et que le troisième jour tout pour moi se terminera.
33 tatrāpyadya śvaḥ paraśvaśca mayā gamanāgamanē karttavyē, yatō hētō ryirūśālamō bahiḥ kutrāpi kōpi bhaviṣyadvādī na ghāniṣyatē|
Mais il faut qu'aujourd'hui, demain et le jour suivant je sois en marche, car il n'est pas admissible qu'un prophète périsse hors de Jérusalem.»
34 hē yirūśālam hē yirūśālam tvaṁ bhaviṣyadvādinō haṁsi tavāntikē prēritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgr̥hlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|
«Jérusalem! Jérusalem! qui tues les prophètes et qui lapides ceux qui te sont envoyés, combien de fois ai-je voulu rassembler tes enfants comme la poule rassemble sa couvée sous ses ailes, et tu ne l'as pas voulu!
35 paśyata yuṣmākaṁ vāsasthānāni prōcchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabhō rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|
Eh bien, votre demeure vous est laissée! Je vous déclare que vous ne me verrez pas jusqu'à ce qu'il arrive que vous disiez: «Béni soit celui qui vient au nom du Seigneur!»

< lūkaḥ 13 >