< lūkaḥ 12 >

1 tadānīṁ lōkāḥ sahasraṁ sahasram āgatya samupasthitāstata ēkaikō 'nyēṣāmupari patitum upacakramē; tadā yīśuḥ śiṣyān babhāṣē, yūyaṁ phirūśināṁ kiṇvarūpakāpaṭyē viśēṣēṇa sāvadhānāstiṣṭhata|
Munako zana, chikiti chavantu chibena hamwina, mbwita nibalilyata jo bungi, chatanga kuwamba kuva rutwana bakwe, Mutokomere mulungo wava Farisi, iri kuliha
2 yatō yanna prakāśayiṣyatē tadācchannaṁ vastu kimapi nāsti; tathā yanna jñāsyatē tad guptaṁ vastu kimapi nāsti|
Kono kakwina chinchinte, chete nichi kanwe kwi zibahazwa,
3 andhakārē tiṣṭhanatō yāḥ kathā akathayata tāḥ sarvvāḥ kathā dīptau śrōṣyantē nirjanē karṇē ca yadakathayata gr̥hapr̥ṣṭhāt tat pracārayiṣyatē|
Cwale chose cimu va wambi mwififi kachi zibahazwe mwiseli, mi chimubali kushovota muma ntwi kachi huwerezwe hakantungandi ke zuvo.
4 hē bandhavō yuṣmānahaṁ vadāmi, yē śarīrasya nāśaṁ vinā kimapyaparaṁ karttuṁ na śakruvanti tēbhyō mā bhaiṣṭa|
Ni wamba kwenu balikani, kanji muntiyi behaya mubili, kuzwa ho kavena chimwi chiva ola kupanga,
5 tarhi kasmād bhētavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣēptuṁ śaknōti tasmādēva bhayaṁ kuruta, punarapi vadāmi tasmādēva bhayaṁ kuruta| (Geenna g1067)
Kono me ni mikalimera kuamana neni umowola kutiya. Mutiye yenke uzo Hamana kwi haya, wina ziho zo kutumina mwi here, Eye, Ni miwambira, mumutiye. (Geenna g1067)
6 pañca caṭakapakṣiṇaḥ kiṁ dvābhyāṁ tāmrakhaṇḍābhyāṁ na vikrīyantē? tathāpīśvarastēṣām ēkamapi na vismarati|
Kena kuti tuzuni tukuma he yanza limwina tu uziwa hetenko i likana tukoviri to Vere? Kono nanganti konke kutuli kase hupulwa kweIreza.
7 yuṣmākaṁ śiraḥkēśā api gaṇitāḥ santi tasmāt mā vibhīta bahucaṭakapakṣibhyōpi yūyaṁ bahumūlyāḥ|
Kono nangati i mpalo ye nsunki nzenu ivalitwe, Kanji mutiyi. Mwina butokwa kuhita tuzuni tungi.
8 aparaṁ yuṣmabhyaṁ kathayāmi yaḥ kaścin mānuṣāṇāṁ sākṣān māṁ svīkarōti manuṣyaputra īśvaradūtānāṁ sākṣāt taṁ svīkariṣyati|
Ni wamba kwenu, yense yo niwamba havusu bwa bantu, Mwana u muntu kaka muwambe naye habusu bwa mañiloyi e Ireza.
9 kintu yaḥ kaścinmānuṣāṇāṁ sākṣānmām asvīkarōti tam īśvarasya dūtānāṁ sākṣād aham asvīkariṣyāmi|
kono nyense yo nisampula havusu bwa Vvantu kaka sampulwe havunsu bwa mañiloyi e Reza.
10 anyacca yaḥ kaścin manujasutasya nindābhāvēna kāñcit kathāṁ kathayati tasya tatpāpasya mōcanaṁ bhaviṣyati kintu yadi kaścit pavitram ātmānaṁ nindati tarhi tasya tatpāpasya mōcanaṁ na bhaviṣyati|
Yense yo wamba linzwi ivilala kuamana ni mwana wo Muntu, ka wonderwe awo mazwi, kono kozo yo wamba vuvilala kuamana ni Luhuho lu Njolola, kasana a wonderwe.
11 yadā lōkā yuṣmān bhajanagēhaṁ vicārakartr̥rājyakartr̥ṇāṁ sammukhañca nēṣyanti tadā kēna prakārēṇa kimuttaraṁ vadiṣyatha kiṁ kathayiṣyatha cētyatra mā cintayata;
Hasana kava mi lete havusu bwa masinangonge, va yendisi, ni vena ha muvuso, kanji ni muvireri kuamana nimwete ni mwi tavire ku amana ni kulizimanina, kamba chete ni muwambe,
12 yatō yuṣmābhiryad yad vaktavyaṁ tat tasmin samayaēva pavitra ātmā yuṣmān śikṣayiṣyati|
kakuli Luhuho lu Njolola kalumi ka lumi lute mweyo nako chizi chi muswanera kuwamba.
13 tataḥ paraṁ janatāmadhyasthaḥ kaścijjanastaṁ jagāda hē gurō mayā saha paitr̥kaṁ dhanaṁ vibhaktuṁ mama bhrātaramājñāpayatu bhavān|
Linu zumwi mukati kechisi cha cho kwali, “Muruti, wambire mukulwangu kuti a liyavire chifumu chavayoli name.”
14 kintu sa tamavadat hē manuṣya yuvayō rvicāraṁ vibhāgañca karttuṁ māṁ kō niyuktavān?
Jesu cha kwa li, “Mukwame, Jeni wani vika mu atuli kamba muzimanini hakati kenu?”
15 anantaraṁ sa lōkānavadat lōbhē sāvadhānāḥ satarkāśca tiṣṭhata, yatō bahusampattiprāptyā manuṣyasyāyu rna bhavati|
Mi chati kuvali muli tokomere kobona kuti mulizwisa ku takazo yonse yomuuna, kakuti vuhalpo vo muntu kabwina vulyo hachi fumu chali kunganize muntu.”
16 paścād dr̥ṣṭāntakathāmutthāpya kathayāmāsa, ēkasya dhaninō bhūmau bahūni śasyāni jātāni|
Linu Jesu chava wambira i nguli, ni kucho Iuwa lo mukwame yavali kufumite, luvali kuvikite ahulu,
17 tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?
mi chali wambira ni kucho, chizi chete ni pange kakuli kanina chiviko cho kuvika zilyo zina lima?
18 tatōvadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā br̥hadbhāṇḍāgārāṇi nirmmāya tanmadhyē sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|
Cha wamba, í chi jichona chete ni pange. Mu ni wise hansi zishente zangu ni kuzaka zikando ahulku, umo mwete ni vinke vuhenke bwangu vonse ni zimwi zimera zete ni sinze.
19 aparaṁ nijamanō vadiṣyāmi, hē manō bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,
Muni wambe ku luhuho lwangu, “luhuho, wina zilyo zingi zisizitwe zonso seberise zirimo zingi. Pumule hande, lye, nwe, unsese.”
20 rē nirbōdha adya rātrau tava prāṇāstvattō nēṣyantē tata ētāni yāni dravyāṇi tvayāsāditāni tāni kasya bhaviṣyanti?
Kono Ireza cha cho kwali, 'Chihole cho mukwame, masiku a nsunu luhuho lwako luhindiwa kwanko, mi nzintu ziwa lukisa, muzive zani?'
21 ataēva yaḥ kaścid īśvarasya samīpē dhanasañcayamakr̥tvā kēvalaṁ svanikaṭē sañcayaṁ karōti sōpi tādr̥śaḥ|
China mwe kalire muntu yoli kunganyiza chifumu kwali mi kafumite havusu bwe Ireza.”
22 atha sa śiṣyēbhyaḥ kathayāmāsa, yuṣmānahaṁ vadāmi, kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ityuktvā jīvanasya śarīrasya cārthaṁ cintāṁ mā kārṣṭa|
Jesu cha wamba kuva lutwana bakwe, “Cwale he nicho kwenu, kanji muivireri kuamana ni vuhalo bwenu - chizi chese mulye, kamba kuyana nizo mubiri wenu - chinzi chete muzwate.
23 bhakṣyājjīvanaṁ bhūṣaṇāccharīrañca śrēṣṭhaṁ bhavati|
Kakuti vuhalo bwina butokwa kuhita zilyo, mi muviri wina butokwa kuhita zizwato.
24 kākapakṣiṇāṁ kāryyaṁ vicārayata, tē na vapanti śasyāni ca na chindanti, tēṣāṁ bhāṇḍāgārāṇi na santi kōṣāśca na santi, tathāpīśvarastēbhyō bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śrēṣṭhatarā na kiṁ?
Mulemuhe ma ñwarara, kuti kava byali kamba kusiza. Kazina zivinko kamba zishete, kono Ireza uzilelra. Muvo vutokwa vule kuhita zizuni!
25 aparañca bhāvayitvā nijāyuṣaḥ kṣaṇamātraṁ varddhayituṁ śaknōti, ētādr̥śō lākō yuṣmākaṁ madhyē kōsti?
Mi jeni kwenu choku virera u wola kuyekeza i zuva kuvuhalo bwakwe?
26 ataēva kṣudraṁ kāryyaṁ sādhayitum asamarthā yūyam anyasmin kāryyē kutō bhāvayatha?
Cwale haiva kamu oli kupanga nanga nti chitu chinini, chinzi hamu virera kuamana ni nzonse?
27 anyacca kāmpilapuṣpaṁ kathaṁ varddhatē tadāpi vicārayata, tat kañcana śramaṁ na karōti tantūṁśca na janayati kintu yuṣmabhyaṁ yathārthaṁ kathayāmi sulēmān bahvaiśvaryyānvitōpi puṣpasyāsya sadr̥śō vibhūṣitō nāsīt|
Mulemuhe tuyanga yanga mutumenena - zikula vule. Kazi sevezi, kamba kuhosa. Kono ni cho kwenu, nanga Salumoni mwi kanya yakwe kenba aba zwatikiwa uvu ji limwi.
28 adya kṣētrē varttamānaṁ śvaścūllyāṁ kṣēpsyamānaṁ yat tr̥ṇaṁ, tasmai yadīśvara itthaṁ bhūṣayati tarhi hē alpapratyayinō yuṣmāna kiṁ na paridhāpayiṣyati?
Haiva Iraza uzwatika lyani lyomukanda, lina kwateni nsunu, mi inzona lizindirwa muhisa, inwe cwale mwa mizwatike vule, mawe inwe ve tumero inini!
29 ataēva kiṁ khādiṣyāmaḥ? kiṁ paridhāsyāmaḥ? ētadarthaṁ mā cēṣṭadhvaṁ mā saṁdigdhvañca|
Kanji mungani zete mulye kamba zete munwe kanji mu vireri.
30 jagatō dēvārccakā ētāni sarvvāṇi cēṣṭanatē; ēṣu vastuṣu yuṣmākaṁ prayōjanamāstē iti yuṣmākaṁ pitā jānāti|
Kakuli inkanda zonse ze fasi bangana inzi nzintu, mi Ishenu wizi kuti musaka inzi zintu.
31 ataēvēśvarasya rājyārthaṁ sacēṣṭā bhavata tathā kr̥tē sarvvāṇyētāni dravyāṇi yuṣmabhyaṁ pradāyiṣyantē|
Kono musake mubuso wakwe, mi inzi zintu ka muziyekerezwe.
32 hē kṣudramēṣavraja yūyaṁ mā bhaiṣṭa yuṣmabhyaṁ rājyaṁ dātuṁ yuṣmākaṁ pituḥ sammatirasti|
Kanji mutiyi, tumberere tunini, kakuli i shenu i sangitwe kumiha Muvuso.
33 ataēva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādr̥śē svargē nijārtham ajarē sampuṭakē 'kṣayaṁ dhanaṁ sañcinuta ca;
Mu uze maluwo enu mi muhe kuva shevete. Muli pangire ziviko zisa woli kusupala - Vufumu mwi wulu muzisa mani, uko kusengiri vasa mi Ifulapepe kuzisa shinyi.
34 yatō yatra yuṣmākaṁ dhanaṁ varttatē tatrēva yuṣmākaṁ manaḥ|
Kakuti kwina chifumu chenu, uko ni inkulo yenu kwete ive nayo.
35 aparañca yūyaṁ pradīpaṁ jvālayitvā baddhakaṭayastiṣṭhata;
Imunda zenu zisuminwe muma tunga mi malambi enu a zwirenhavusu ni kumbukuka,
36 prabhu rvivāhādāgatya yadaiva dvāramāhanti tadaiva dvāraṁ mōcayituṁ yathā bhr̥tyā apēkṣya tiṣṭhanti tathā yūyamapi tiṣṭhata|
mi muswane uvu vantu bakwete kulola muyendisi wavo chakavola kumukiti we senso, iri kuti cha keza ni kwiza kungongo ta, yahaho bamwi yalwira mulyango.
37 yataḥ prabhurāgatya yān dāsān sacētanān tiṣṭhatō drakṣyati taēva dhanyāḥ; ahaṁ yuṣmān yathārthaṁ vadāmi prabhustān bhōjanārtham upavēśya svayaṁ baddhakaṭiḥ samīpamētya parivēṣayiṣyati|
Imbuyoti yaba bahikana, vesana keza wanikize niva lindire chakeza. Chama niti ni miwambire kuti keza nsumine ziwato zakwe zile mumunda che tunga, ni kuve kalika hasi kuzilyo, mi mwakeze nikwiza kuva haza.
38 yadi dvitīyē tr̥tīyē vā praharē samāgatya tathaiva paśyati, tarhi taēva dāsā dhanyāḥ|
Haiva muyendisi ukeza malunga siku, kamba kalya butatu bwe nako, ni kwiza kuva wana vali tukise, Imbuyoti zavo vahikana.
39 aparañca kasmin kṣaṇē caurā āgamiṣyanti iti yadi gr̥hapati rjñātuṁ śaknōti tadāvaśyaṁ jāgran nijagr̥hē sandhiṁ karttayituṁ vārayati yūyamētad vitta|
Konohape mwizive inchi, kuti haiva muyendisi we nzuvo ave zivite inako iyo musa avali kukeza, nasana a va siyiriri inzuvo yakwe ni iñatulwa.
40 ataēva yūyamapi sajjamānāstiṣṭhata yatō yasmin kṣaṇē taṁ nāprēkṣadhvē tasminnēva kṣaṇē manuṣyaputra āgamiṣyati|
Mulitukiseze nanwe vulyo, kakuti kamwizi inako iyo mwana o Muntu sana keze.”
41 tadā pitaraḥ papraccha, hē prabhō bhavān kimasmān uddiśya kiṁ sarvvān uddiśya dr̥ṣṭāntakathāmimāṁ vadati?
Pitorosi chati, “Simwine, uwambira iyi nguli kwetu fera, kamba niku vantu vonse?”
42 tataḥ prabhuḥ prōvāca, prabhuḥ samucitakālē nijaparivārārthaṁ bhōjyaparivēṣaṇāya yaṁ tatpadē niyōkṣyati tādr̥śō viśvāsyō bōddhā karmmādhīśaḥ kōsti?
Mi Simwine chati, “Njeni he you sepahala ni kutalifa muyendisi simwine yata vike vuyendisi he wulu lya va hikana kuti a kuva hanga zilyo che nako iswanera?
43 prabhurāgatya yam ētādr̥śē karmmaṇi pravr̥ttaṁ drakṣyati saēva dāsō dhanyaḥ|
Ufuyaulitwe uzo muhikana, uzo muyendisi wakwe keza wane napanga izo hakeza.
44 ahaṁ yuṣmān yathārthaṁ vadāmi sa taṁ nijasarvvasvasyādhipatiṁ kariṣyati|
Cheniti niwamba kwenu kamuvike vuyendisi bwe luwo lyakwe.
45 kintu prabhurvilambēnāgamiṣyati, iti vicintya sa dāsō yadi tadanyadāsīdāsān praharttum bhōktuṁ pātuṁ madituñca prārabhatē,
Kono haiva uzo muhikana nali wambnira mwinkulo ya kwe, 'Simwine wangu unlyeha kuku vola; mi utanga ku mbupola bahikana vava kwame ni ve chanakazi Vahikana, ni kulya ni nwa, ni kukolwa,
46 tarhi yadā prabhuṁ nāpēkṣiṣyatē yasmin kṣaṇē sō'cētanaśca sthāsyati tasminnēva kṣaṇē tasya prabhurāgatya taṁ padabhraṣṭaṁ kr̥tvā viśvāsahīnaiḥ saha tasya aṁśaṁ nirūpayiṣyati|
simwine wozuna mu hikana kakeze mwizuba lyasa mulindire, ni mwi nako yasenzi mi kamu konsole mutu vindivindi nikumu tumina kuchi vaka chimwi navana vasasepahali.
47 yō dāsaḥ prabhērājñāṁ jñātvāpi sajjitō na tiṣṭhati tadājñānusārēṇa ca kāryyaṁ na karōti sōnēkān prahārān prāpsyati;
Zuna muhikana, hace zivite mihupulo ya simwine wakwe, mi kena ava lukise kamba kuyendereza mwa sakira, kakaviwe cha mafaindi mangi.
48 kintu yō janō'jñātvā prahārārhaṁ karmma karōti sōlpaprahārān prāpsyati| yatō yasmai bāhulyēna dattaṁ tasmādēva bāhulyēna grahīṣyatē, mānuṣā yasya nikaṭē bahu samarpayanti tasmād bahu yācantē|
Kono uzo yasana a bezivite, kakaviwe chama faindi mache. Zumwi ni zumwi kwali kuherwe a hulu, zingi kazi sakahane kwali, mi kwali vava sepahali ahulu, kava vuze zingi ahulu kwali.
49 ahaṁ pr̥thivyām anaikyarūpaṁ vahni nikṣēptum āgatōsmi, sa cēd idānīmēva prajvalati tatra mama kā cintā?
Ni vakezi kuzindira muliro mwi kanda, mi muni sangirwa kuti kamba ciwuva mbukulwa kale.
50 kintu yēna majjanēnāhaṁ magnō bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|
Kono nina i nkolovezo ini swanera kukolovezwa chayo, mi kaini kalikite hande konji chiya lizuziriza!
51 mēlanaṁ karttuṁ jagad āgatōsmi yūyaṁ kimitthaṁ bōdhadhvē? yuṣmān vadāmi na tathā, kintvahaṁ mēlanābhāvaṁ karttuṁm āgatōsmi|
Muhupula kuti ni va kezi kuleta inkozo mwi ikanda? Ne, Ni ki wambira, kono niva leti ikauhano.
52 yasmādētatkālamārabhya ēkatrasthaparijanānāṁ madhyē pañcajanāḥ pr̥thag bhūtvā trayō janā dvayōrjanayōḥ pratikūlā dvau janau ca trayāṇāṁ janānāṁ pratikūlau bhaviṣyanti|
Cwale kuzwa hanu kuya kuvusu, mukube mwizuvo nyonke inkauhano zeyanza lyonke - vantu vo tatwe kulyisa vovere, vantu vo vere kulwisa vantu vo tatwe.
53 pitā putrasya vipakṣaḥ putraśca pitu rvipakṣō bhaviṣyati mātā kanyāyā vipakṣā kanyā ca mātu rvipakṣā bhaviṣyati, tathā śvaśrūrbadhvā vipakṣā badhūśca śvaśrvā vipakṣā bhaviṣyati|
Kava kauhane mushemi we chikwame kulwisa mwana kwe we chiswisu, ni mwana we chiswisu kulwisa isi; mushemi we chanakazi kulwisa mwanakwe we chikazana, ni mwana kazana kulwisa nyina; mukwenyani we chanakazi kulwisa mukwenyana kwe we chikazana, ni mukwenyani we chikazana kulwisa mukwenyanakwe we chanakazi.”
54 sa lōkēbhyōparamapi kathayāmāsa, paścimadiśi mēghōdgamaṁ dr̥ṣṭvā yūyaṁ haṭhād vadatha vr̥ṣṭi rbhaviṣyati tatastathaiva jāyatē|
Jesu avali kuwamba ni kuchisi bulyo,”Hamubona i kope lizimana kubwimino, yahaho mu wamba, 'I vula ikezite; mi iza kuva bulyo.
55 aparaṁ dakṣiṇatō vāyau vāti sati vadatha nidāghō bhaviṣyati tataḥ sōpi jāyatē|
Mi haiva luhuho lo kwiyaza lye chimonso ni hunga, mu wamba, 'Mukuhise a hulu nsunu; mi kwiza kuva vulyo.
56 rē rē kapaṭina ākāśasya bhūmyāśca lakṣaṇaṁ bōddhuṁ śaknutha,
Balihere, mwinzi kutoloka mayemo e kanda ni e wulu, linu vule hape hamusezi muku tolokerwa i nako ya hanu?
57 kintu kālasyāsya lakṣaṇaṁ kutō bōddhuṁ na śaknutha? yūyañca svayaṁ kutō na nyāṣyaṁ vicārayatha?
Chinzi hamusa atuli zina hande kwenu?
58 aparañca vivādinā sārddhaṁ vicārayituḥ samīpaṁ gacchan pathi tasmāduddhāraṁ prāptuṁ yatasva nōcēt sa tvāṁ dhr̥tvā vicārayituḥ samīpaṁ nayati| vicārayitā yadi tvāṁ praharttuḥ samīpaṁ samarpayati praharttā tvāṁ kārāyāṁ badhnāti
Kakuli haiva no yenda niyo ku zekisa kumu atuli, mu zira ulike ahulu kuti mumane indava naye, iri kuli kanji naka kutambinki kumu atuli, mi kuti muatuli kanji a kaku tambiki kumu yendisi, mi munyendisi kanji a kakusoheri mwi ntorongo.
59 tarhi tvāmahaṁ vadāmi tvayā niḥśēṣaṁ kapardakēṣu na pariśōdhitēṣu tvaṁ tatō muktiṁ prāptuṁ na śakṣyasi|
Ni wamba kwenu, kasana ko zwe mwateni konji hete no lihire ishereñi yama manimani yo kwete.”

< lūkaḥ 12 >