< lūkaḥ 11 >

1 anantaraṁ sa kasmiṁścit sthānē prārthayata tatsamāptau satyāṁ tasyaikaḥ śiṣyastaṁ jagāda hē prabhō yōhan yathā svaśiṣyān prārthayitum upadiṣṭavān tathā bhavānapyasmān upadiśatu|
Dhe ndodhi që ai ndodhej në një vend dhe lutej dhe, si mbaroi, një nga dishepujt e tij i tha: “Zot, na mëso të lutemi, ashtu siç i mësoi Gjoni dishepujt e vet”.
2 tasmāt sa kathayāmāsa, prārthanakālē yūyam itthaṁ kathayadhvaṁ, hē asmākaṁ svargasthapitastava nāma pūjyaṁ bhavatu; tava rājatvaṁ bhavatu; svargē yathā tathā pr̥thivyāmapi tavēcchayā sarvvaṁ bhavatu|
Dhe ai u tha: “Kur të luteni, thoni: “Ati ynë që je në qiej, u shenjtëroftë emri yt, ardhtë mbretëria jote, u bëftë vullneti yt si në qiell edhe në tokë.
3 pratyaham asmākaṁ prayōjanīyaṁ bhōjyaṁ dēhi|
Na jep çdo ditë bukën tonë të nevojshme.
4 yathā vayaṁ sarvvān aparādhinaḥ kṣamāmahē tathā tvamapi pāpānyasmākaṁ kṣamasva| asmān parīkṣāṁ mānaya kintu pāpātmanō rakṣa|
Dhe na i fal mëkatet tona, sepse edhe ne i falim fajtorët tanë; dhe mos lejo të biem në tundim, por na shpëto nga i ligu””.
5 paścāt sōparamapi kathitavān yadi yuṣmākaṁ kasyacid bandhustiṣṭhati niśīthē ca tasya samīpaṁ sa gatvā vadati,
Pastaj u tha atyre: “A ka midis jush njeri që ka një mik dhe i shkon në mesnatë e i thotë: “Mik, më jep hua tri bukë,
6 hē bandhō pathika ēkō bandhu rmama nivēśanam āyātaḥ kintu tasyātithyaṁ karttuṁ mamāntikē kimapi nāsti, ataēva pūpatrayaṁ mahyam r̥ṇaṁ dēhi;
sepse më erdhi nga udha një miku im dhe unë s’kam çfarë t’i vë përpara”;
7 tadā sa yadi gr̥hamadhyāt prativadati māṁ mā kliśāna, idānīṁ dvāraṁ ruddhaṁ śayanē mayā saha bālakāśca tiṣṭhanti tubhyaṁ dātum utthātuṁ na śaknōmi,
dhe ai, nga brenda, duke u përgjigjur, i tha: “Mos më bezdis, dera është tashmë e mbyllur dhe fëmijët e mi ranë në shtrat me mua; nuk mund të çohem e të t’i jap”?
8 tarhi yuṣmānahaṁ vadāmi, sa yadi mitratayā tasmai kimapi dātuṁ nōttiṣṭhati tathāpi vāraṁ vāraṁ prārthanāta utthāpitaḥ san yasmin tasya prayōjanaṁ tadēva dāsyati|
Unë po ju them se, edhe nëse nuk çohet t’ia japë sepse e ka mik, do të çohet gjithsesi për shkak të insistimit të tij dhe do t’i japë të gjitha bukët që i nevojiten.
9 ataḥ kāraṇāt kathayāmi, yācadhvaṁ tatō yuṣmabhyaṁ dāsyatē, mr̥gayadhvaṁ tata uddēśaṁ prāpsyatha, dvāram āhata tatō yuṣmabhyaṁ dvāraṁ mōkṣyatē|
Prandaj po ju them: Lypni dhe do t’ju jepet; kërkoni dhe do të gjeni; trokitni dhe do t’ju hapet.
10 yō yācatē sa prāpnōti, yō mr̥gayatē sa ēvōddēśaṁ prāpnōti, yō dvāram āhanti tadarthaṁ dvāraṁ mōcyatē|
Sepse kushdo që lyp, merr, kush kërkon, gjen dhe do t’i hapet atij që troket.
11 putrēṇa pūpē yācitē tasmai pāṣāṇaṁ dadāti vā matsyē yācitē tasmai sarpaṁ dadāti
Dhe cili nga ju është baba i tillë që, po t’i kërkojë bukë djali, i jep një gur? Ose po t’i kërkojë një peshk, në vend të peshkut i jep një gjarpër?
12 vā aṇḍē yācitē tasmai vr̥ścikaṁ dadāti yuṣmākaṁ madhyē ka ētādr̥śaḥ pitāstē?
Ose, po t’i kërkojë një vezë, i jep një akrep?
13 tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?
Nëse ju, pra, që jeni të këqij, dini t’u jepni dhurata të mira bijve tuaj, aq më tepër Ati juaj qiellor do t’u dhurojë Frymën e Shenjtë atyre që ia kërkojnë”.
14 anantaraṁ yīśunā kasmāccid ēkasmin mūkabhūtē tyājitē sati sa bhūtatyaktō mānuṣō vākyaṁ vaktum ārēbhē; tatō lōkāḥ sakalā āścaryyaṁ mēnirē|
Dhe Jezusi po dëbonte një demon që ishte memec; dhe ndodhi që, kur demoni doli, memeci foli dhe turmat u mrekulluan.
15 kintu tēṣāṁ kēcidūcu rjanōyaṁ bālasibūbā arthād bhūtarājēna bhūtān tyājayati|
Por disa nga ata thanë: “Ai i dëbon demonët nëpërmjet Beelzebubit, princit të demonëve”.
16 taṁ parīkṣituṁ kēcid ākāśīyam ēkaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrirē|
Kurse disa nga ata, për ta vënë në provë, kërkonin prej tij një shenjë nga qielli.
17 tadā sa tēṣāṁ manaḥkalpanāṁ jñātvā kathayāmāsa, kasyacid rājyasya lōkā yadi parasparaṁ virundhanti tarhi tad rājyam naśyati; kēcid gr̥hasthā yadi parasparaṁ virundhanti tarhi tēpi naśyanti|
Por ai, duke i njohur mendimet e tyre, u tha atyre: “Çdo mbretëri, e përçarë në vetvete shkatërrohet, dhe çdo shtëpi e përçarë në vetvete rrëzohet.
18 tathaiva śaitānapi svalōkān yadi viruṇaddhi tadā tasya rājyaṁ kathaṁ sthāsyati? bālasibūbāhaṁ bhūtān tyājayāmi yūyamiti vadatha|
Po të jetë, pra, edhe Satanai i përçarë në vetvete, si do të mund të qëndrojë mbretëria e tij? Sepse ju thoni se unë i dëboj demonët nëpërmjet Beelzebubit.
19 yadyahaṁ bālasibūbā bhūtān tyājayāmi tarhi yuṣmākaṁ santānāḥ kēna tyājayanti? tasmāt taēva kathāyā ētasyā vicārayitārō bhaviṣyanti|
Por, nëse unë i dëbokam demonët nëpërmjet Beelzebubit, nëpërmjet kujt i dëbojnë ata bijtë tuaj? Prandaj ata do të jenë gjykatësit tuaj.
20 kintu yadyaham īśvarasya parākramēṇa bhūtān tyājayāmi tarhi yuṣmākaṁ nikaṭam īśvarasya rājyamavaśyam upatiṣṭhati|
Por në se unë i dëboj demonët me gishtin e Perëndisë, mbretëria e Perëndisë, pra ka arritur deri te ju.
21 balavān pumān susajjamānō yatikālaṁ nijāṭṭālikāṁ rakṣati tatikālaṁ tasya dravyaṁ nirupadravaṁ tiṣṭhati|
Kur burri i fortë, i armatosur mirë, e ruan shtëpinë e vet, pasuria e tij është në paqe.
22 kintu tasmād adhikabalaḥ kaścidāgatya yadi taṁ jayati tarhi yēṣu śastrāstrēṣu tasya viśvāsa āsīt tāni sarvvāṇi hr̥tvā tasya dravyāṇi gr̥hlāti|
Por në qoftë se vjen një më i fortë se ai dhe e mund atë, ia merr armët në të cilat kishte shpresë dhe i ndan plaçkat e tij.
23 ataḥ kāraṇād yō mama sapakṣō na sa vipakṣaḥ, yō mayā saha na saṁgr̥hlāti sa vikirati|
Kush nuk është me mua, është kundër meje dhe kush nuk mbledh me mua, shpërndan.
24 aparañca amēdhyabhūtō mānuṣasyāntarnirgatya śuṣkasthānē bhrāntvā viśrāmaṁ mr̥gayatē kintu na prāpya vadati mama yasmād gr̥hād āgatōhaṁ punastad gr̥haṁ parāvr̥tya yāmi|
Kur fryma e ndyrë del nga një njeri, endet në vende të shkreta, duke kërkuar pushim, dhe duke mos e gjetur dot, thotë: “Do të kthehem në shtëpinë time nga dola”.
25 tatō gatvā tad gr̥haṁ mārjitaṁ śōbhitañca dr̥ṣṭvā
Dhe, kur kthehet, e gjen të fshirë e të zbukuruar,
26 tatkṣaṇam apagatya svasmādapi durmmatīn aparān saptabhūtān sahānayati tē ca tadgr̥haṁ paviśya nivasanti| tasmāt tasya manuṣyasya prathamadaśātaḥ śēṣadaśā duḥkhatarā bhavati|
atëherë shkon e merr me vete shtatë frymëra të tjerë më të këqij se ai, dha ata hyjnë aty dhe banojnë aty; dhe gjendja e fundit e atij njeriu bëhet më e keqe se e para”.
27 asyāḥ kathāyāḥ kathanakālē janatāmadhyasthā kācinnārī tamuccaiḥsvaraṁ prōvāca, yā yōṣit tvāṁ garbbhē'dhārayat stanyamapāyayacca saiva dhanyā|
Ndodhi që, ndërsa ai po thoshte këto gjëra, një grua nga turma e çoi zërin e saj dhe i tha: “Lum barku që të barti dhe gjinjtë që të mëndën”.
28 kintu sōkathayat yē paramēśvarasya kathāṁ śrutvā tadanurūpam ācaranti taēva dhanyāḥ|
Por ai u tha: “Me tepër lum ata që e dëgjojnë fjalën e Perëndisë dhe e zbatojnë”.
29 tataḥ paraṁ tasyāntikē bahulōkānāṁ samāgamē jātē sa vaktumārēbhē, ādhunikā duṣṭalōkāścihnaṁ draṣṭumicchanti kintu yūnasbhaviṣyadvādinaścihnaṁ vinānyat kiñciccihnaṁ tān na darśayiṣyatē|
Duke qenë se turmat po i shtyheshin përreth, ai filloi të thotë: “Ky brez është i lig; ai kërkon nje shenjë, por asnjë shenjë nuk do t’i jepet, përveç shenjës së profetit Jona.
30 yūnas tu yathā nīnivīyalōkānāṁ samīpē cihnarūpōbhavat tathā vidyamānalōkānām ēṣāṁ samīpē manuṣyaputrōpi cihnarūpō bhaviṣyati|
Sepse, ashtu si Jona qe një shenjë për Ninivasit, kështu edhe Biri i njeriut do të jetë një shenjë për këtë brez.
31 vicārasamayē idānīntanalōkānāṁ prātikūlyēna dakṣiṇadēśīyā rājñī prōtthāya tān dōṣiṇaḥ kariṣyati, yataḥ sā rājñī sulēmāna upadēśakathāṁ śrōtuṁ pr̥thivyāḥ sīmāta āgacchat kintu paśyata sulēmānōpi gurutara ēkō janō'smin sthānē vidyatē|
Mbretëresha e Mesditës do të ngrihet ditën e gjyqit me njerëzit e këtij brezi dhe do t’i dënojë, sepse ajo po vjen nga skaji i dheut për të dëgjuar urtësinë e Salomonit; dhe ja, këtu është dikush më i madh se Salomoni.
32 aparañca vicārasamayē nīnivīyalōkā api varttamānakālikānāṁ lōkānāṁ vaiparītyēna prōtthāya tān dōṣiṇaḥ kariṣyanti, yatō hētōstē yūnasō vākyāt cittāni parivarttayāmāsuḥ kintu paśyata yūnasōtigurutara ēkō janō'smin sthānē vidyatē|
Ninivasit, ditën e gjyqit, do të ringjallen me këtë brez dhe do ta dënojnë, sepse ata u penduan për predikimin e Jonas; dhe ja, këtu është dikush më i madh se Jona”.
33 pradīpaṁ prajvālya drōṇasyādhaḥ kutrāpi guptasthānē vā kōpi na sthāpayati kintu gr̥hapravēśibhyō dīptiṁ dātaṁ dīpādhārōparyyēva sthāpayati|
Asnjëri, kur ndez një llambë, nuk e vë në një vend të fshehtë ose nën babunë, po përmbi dritëmbajtësen, që të shohin dritë ata që hyjnë.
34 dēhasya pradīpaścakṣustasmādēva cakṣu ryadi prasannaṁ bhavati tarhi tava sarvvaśarīraṁ dīptimad bhaviṣyati kintu cakṣu ryadi malīmasaṁ tiṣṭhati tarhi sarvvaśarīraṁ sāndhakāraṁ sthāsyati|
Llamba e trupit është syri; në se syri yt është i shëndoshë, gjithë trupi yt do të jetë i ndriçuar; por në se syri yt është i sëmurë, edhe gjithë trupi yt do të jetë plot me errësirë.
35 asmāt kāraṇāt tavāntaḥsthaṁ jyōti ryathāndhakāramayaṁ na bhavati tadarthē sāvadhānō bhava|
Prandaj trego kujdes që drita që është në ty të mos jetë terr.
36 yataḥ śarīrasya kutrāpyaṁśē sāndhakārē na jātē sarvvaṁ yadi dīptimat tiṣṭhati tarhi tubhyaṁ dīptidāyiprōjjvalan pradīpa iva tava savarvaśarīraṁ dīptimad bhaviṣyati|
Në se gjithë trupi yt është i ndriçuar, pa asnjë pjesë të errët, gjithçka do të jetë e ndriçuar, sikurse ndodh kur llamba të ndriçon me shkëlqimin e saj”.
37 ētatkathāyāḥ kathanakālē phiruśyēkō bhējanāya taṁ nimantrayāmāsa, tataḥ sa gatvā bhōktum upavivēśa|
Por ndërsa Jezusi po fliste, një farise e ftoi për drekë në shtëpinë e vet. Dhe ai hyri dhe u vendos në tryezë.
38 kintu bhōjanāt pūrvvaṁ nāmāṅkṣīt ētad dr̥ṣṭvā sa phiruśyāścaryyaṁ mēnē|
Fariseu e vuri re këtë dhe u mrekullua që Jezusit nuk lau para buke.
39 tadā prabhustaṁ prōvāca yūyaṁ phirūśilōkāḥ pānapātrāṇāṁ bhōjanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|
Dhe Zoti i tha: “Tani ju farisenjtë pastroni të jashtmen e kupës dhe të pjatës, ndërsa brendinë tuaj e keni plot me grabitje dhe ligësi.
40 hē sarvvē nirbōdhā yō bahiḥ sasarja sa ēva kimanta rna sasarja?
Të pamend! Ai që bëri anën e jashtme, vallë nuk bëri edhe të brendshmen?
41 tata ēva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivēdyatāṁ tasmin kr̥tē yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|
Por jepni si lëmoshë atë që është përbrenda, dhe çdo gjë do të jetë e pastër për ju.
42 kintu hanta phirūśigaṇā yūyaṁ nyāyam īśvarē prēma ca parityajya pōdināyā arudādīnāṁ sarvvēṣāṁ śākānāñca daśamāṁśān dattha kintu prathamaṁ pālayitvā śēṣasyālaṅghanaṁ yuṣmākam ucitamāsīt|
Por mjerë ju, o farisenj! Sepse ju paguani të dhjetën e ryzës, të mendrës dhe të çdo barishteje, dhe pastaj lini pas dore drejtësinë dhe dashurinë e Perëndisë. Këto gjëra duhet t’i bënit, pa i lënë pas dore të tjerat.
43 hā hā phirūśinō yūyaṁ bhajanagēhē prōccāsanē āpaṇēṣu ca namaskārēṣu prīyadhvē|
Mjerë ju, o farisenj! Sepse ju e doni vendin e parë ndër sinagoga dhe përshëndetjet nëpër sheshe.
44 vata kapaṭinō'dhyāpakāḥ phirūśinaśca lōkāyat śmaśānam anupalabhya tadupari gacchanti yūyam tādr̥gaprakāśitaśmaśānavād bhavatha|
Mjerë ju, skribë dhe farisenj hipokritë! Sepse jeni si varret që nuk shihen dhe njërëzit ecin sipër tyre, pa e ditur”.
45 tadānīṁ vyavasthāpakānām ēkā yīśumavadat, hē upadēśaka vākyēnēdr̥śēnāsmāsvapi dōṣam ārōpayasi|
Atëherë, duke u përgjigjur, një nga mësuesit e ligjit, i tha: “Mësues, duke folur kështu, ti po na fyen edhe ne”.
46 tataḥ sa uvāca, hā hā vyavasthāpakā yūyam mānuṣāṇām upari duḥsahyān bhārān nyasyatha kintu svayam ēkāṅgulyāpi tān bhārān na spr̥śatha|
Dhe ai thoshte: “Mjerë edhe ju, o mësues të ligjit! Sepse i ngarkoni njerëzit me barrë që me vështirësi baren, dhe ju nuk i prekni ato barrë as edhe me një gisht.
47 hanta yuṣmākaṁ pūrvvapuruṣā yān bhaviṣyadvādinō'vadhiṣustēṣāṁ śmaśānāni yūyaṁ nirmmātha|
Mjerë ju! Sepse ju ndërtuat varret e profetëve dhe etërit tuaj i patën vrarë ata.
48 tēnaiva yūyaṁ svapūrvvapuruṣāṇāṁ karmmāṇi saṁmanyadhvē tadēva sapramāṇaṁ kurutha ca, yatastē tānavadhiṣuḥ yūyaṁ tēṣāṁ śmaśānāni nirmmātha|
Duke vepruar në këtë mënyrë, ju dëshmoni se i miratoni veprat e etërve tuaj; në fakt ata vranë profetët dhe ju ndërtoni varret e tyre.
49 ataēva īśvarasya śāstrē prōktamasti tēṣāmantikē bhaviṣyadvādinaḥ prēritāṁśca prēṣayiṣyāmi tatastē tēṣāṁ kāṁścana haniṣyanti kāṁścana tāḍaśṣyinti|
Për këtë arsye edhe urtësia e Perëndisë tha: “Unë do t’u dërgoj profetë dhe apostuj, dhe ata do të vrasin disa prej tyre kurse të tjerët do t’i përndjekin”,
50 ētasmāt kāraṇāt hābilaḥ śōṇitapātamārabhya mandirayajñavēdyō rmadhyē hatasya sikhariyasya raktapātaparyyantaṁ
me qëllim që këtij brezi t’i kërkohet llogari për gjakun e të gjithë profetëve, i cili u derdh që nga krijimi i botës:
51 jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|
nga gjaku i Abelit deri te gjaku i Zakarias, që u vra ndërmjet altarit dhe tempullit; po, unë po ju them, se këtij brezi do t’i kërkohet llogari.
52 hā hā vyavasthapakā yūyaṁ jñānasya kuñcikāṁ hr̥tvā svayaṁ na praviṣṭā yē pravēṣṭuñca prayāsinastānapi pravēṣṭuṁ vāritavantaḥ|
Mjerë ju, o mësues të ligjit! Sepse ju e morët çelësin e dijes; ju vetë nuk hytë dhe penguat hyrjen e atyre që po hynin”.
53 itthaṁ kathākathanād adhyāpakāḥ phirūśinaśca satarkāḥ
Po ndërsa ai u fliste atyre këto gjëra, skribët dhe farisenjtë filluan të zemërohen shumë kundër tij dhe ta sulmojnë atë me shumë pyetje,
54 santastamapavadituṁ tasya kathāyā dōṣaṁ dharttamicchantō nānākhyānakathanāya taṁ pravarttayituṁ kōpayituñca prārēbhirē|
për t’i ngritur kurthe, për ta zënë në gabim e për të mundur ta akuzojnë për ndonjë fjalë të tij.

< lūkaḥ 11 >