< lūkaḥ 10 >

1 tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
この事ののち、主、ほかに七 十 人をあげて、自ら往かんとする町々 處々へ、おのれに先だち二人づつを遣さんとして言ひ給ふ、
2 tēbhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chēdakā alpē; tasmāddhētōḥ śasyakṣētrē chēdakān aparānapi prēṣayituṁ kṣētrasvāminaṁ prārthayadhvaṁ|
『收穫はおほく、勞働人は少し。この故に收穫の主に、勞働人をその收穫場に遣し給はんことを求めよ。
3 yūyaṁ yāta, paśyata, vr̥kāṇāṁ madhyē mēṣaśāvakāniva yuṣmān prahiṇōmi|
往け、視よ、我なんぢらを遣すは、羔羊を豺狼のなかに入るるが如し。
4 yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gr̥hlīta, mārgamadhyē kamapi mā namata ca|
財布も袋も鞋も携ふな。また途にて誰にも挨拶すな。
5 aparañca yūyaṁ yad yat nivēśanaṁ praviśatha tatra nivēśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
孰の家に入るとも、先づ平安この家にあれと言へ。
6 tasmāt tasmin nivēśanē yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nōcēt yuṣmān prati parāvarttiṣyatē|
もし平安の子そこに居らば、汝らの祝する平安はその上に留らん。もし然らずば、其の平安は汝らに歸らん。
7 aparañca tē yatkiñcid dāsyanti tadēva bhuktvā pītvā tasminnivēśanē sthāsyatha; yataḥ karmmakārī janō bhr̥tim arhati; gr̥hād gr̥haṁ mā yāsyatha|
その家にとどまりて、與ふる物を食ひ飮みせよ。勞働人のその値を得るは相應しきなり。家より家に移るな。
8 anyacca yuṣmāsu kimapi nagaraṁ praviṣṭēṣu lōkā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadēva khādiṣyatha|
孰の町に入るとも、人々なんぢらを受けなば、汝らの前に供ふる物を食し、
9 tannagarasthān rōgiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmētāñca pracārayiṣyatha|
其處にをる病のものを醫し、また「神の國は汝らに近づけり」と言へ。
10 kintu kimapi puraṁ yuṣmāsu praviṣṭēṣu lōkā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmētāṁ vadiṣyatha,
孰の町に入るとも、人々なんじらを受けずば、大路に出でて、
11 yuṣmākaṁ nagarīyā yā dhūlyō'smāsu samalagan tā api yuṣmākaṁ prātikūlyēna sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
「我らの足につきたる汝らの町の塵をも、汝らに對して拂ひ棄つ、されど神の國の近づけるを知れ」と言へ。
12 ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradinē tasya nagarasya daśātaḥ sidōmō daśā sahyā bhaviṣyati|
われ汝らに告ぐ、かの日にはソドムの方その町よりも耐へ易からん。
13 hā hā kōrāsīn nagara, hā hā baitsaidānagara yuvayōrmadhyē yādr̥śāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sōrasīdōnō rnagarayōrakāriṣyanta, tadā itō bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātrēṣu bhasma vilipya samupaviśya samakhētsyanta|
禍害なる哉、コラジンよ、禍害なる哉、ベツサイダよ、汝らの中にて行ひたる能力ある業を、ツロとシドンとにて行ひしならば、彼らは早く荒布をき、灰のなかに坐して、悔改めしならん。
14 atō vicāradivasē yuṣmākaṁ daśātaḥ sōrasīdōnnivāsināṁ daśā sahyā bhaviṣyati|
されば審判には、ツロとシドンとのかた汝 等よりも耐へ易からん。
15 hē kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
カペナウムよ、汝は天にまで擧げらるべきか、黄泉にまで下らん。 (Hadēs g86)
16 yō janō yuṣmākaṁ vākyaṁ gr̥hlāti sa mamaiva vākyaṁ gr̥hlāti; kiñca yō janō yuṣmākam avajñāṁ karōti sa mamaivāvajñāṁ karōti; yō janō mamāvajñāṁ karōti ca sa matprērakasyaivāvajñāṁ karōti|
汝 等に聽く者は我に聽くなり、汝らを棄つる者は我を棄つるなり。我を棄つる者は我を遣し給ひし者を棄つるなり』
17 atha tē saptatiśiṣyā ānandēna pratyāgatya kathayāmāsuḥ, hē prabhō bhavatō nāmnā bhūtā apyasmākaṁ vaśībhavanti|
七 十 人よろこび歸りて言ふ『主よ、汝の名によりて惡鬼すら我らに服す』
18 tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
イエス彼らに言ひ給ふ『われ天より閃く電光のごとくサタンの落ちしを見たり。
19 paśyata sarpān vr̥ścikān ripōḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
視よ、われ汝らに蛇・蠍を踏み、仇の凡ての力を抑ふる權威を授けたれば、汝らを害ふもの斷えてなからん。
20 bhūtā yuṣmākaṁ vaśībhavanti, ētannimittat mā samullasata, svargē yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
されど靈の汝らに服するを喜ぶな、汝らの名の天に録されたるを喜べ』
21 tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatāṁ viduṣāñca lōkānāṁ purastāt sarvvamētad aprakāśya bālakānāṁ purastāt prākāśaya ētasmāddhētōstvāṁ dhanyaṁ vadāmi, hē pitaritthaṁ bhavatu yad ētadēva tava gōcara uttamam|
その時イエス聖 靈により喜びて言ひたまふ『天 地の主なる父よ、われ感謝す、此 等のことを智きもの慧き者に隱して、嬰兒に顯したまへり。父よ、然り、此のごときは御意に適へるなり。
22 pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kōpi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kōpi pitaraṁ na jānāti|
凡ての物は我わが父より委ねられたり。子の誰なるを知る者は、父の外になく、父の誰なるを知る者は、子また子の欲するままに顯すところの者の外になし』
23 tapaḥ paraṁ sa śiṣyān prati parāvr̥tya guptaṁ jagāda, yūyamētāni sarvvāṇi paśyatha tatō yuṣmākaṁ cakṣūṁṣi dhanyāni|
かくて弟子たちを顧み竊に言ひ給ふ『なんぢらの見る所を見る眼は幸福なり。
24 yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavō bhaviṣyadvādinō bhūpatayaśca draṣṭumicchantōpi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyantē tāḥ śrōtumicchantōpi śrōtuṁ nālabhanta|
われ汝らに告ぐ、多くの預言者も、王も、汝らの見るところを見んと欲したれど見ず、汝らの聞く所を聞かんと欲したれど聞かざりき』
25 anantaram ēkō vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, hē upadēśaka anantāyuṣaḥ prāptayē mayā kiṁ karaṇīyaṁ? (aiōnios g166)
視よ、或 教法師、立ちてイエスを試みて言ふ『師よ、われ永遠の生命を嗣ぐためには何をなすべきか』 (aiōnios g166)
26 yīśuḥ pratyuvāca, atrārthē vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdr̥k paṭhasi?
イエス言ひたまふ『律法に何と録したるか、汝いかに讀むか』
27 tataḥ sōvadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau paramēśvarē prēma kuru, samīpavāsini svavat prēma kuru ca|
答へて言ふ『なんぢ心を盡し精神を盡し、力を盡し、思を盡して、主たる汝の神を愛すべし。また己のごとく汝の隣を愛すべし』
28 tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavōcaḥ, ittham ācara tēnaiva jīviṣyasi|
イエス言ひ給ふ『なんぢの答は正し。之を行へ、さらば生くべし』
29 kintu sa janaḥ svaṁ nirddōṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tatō yīśuḥ pratyuvāca,
彼おのれを義とせんとしてイエスに言ふ『わが隣とは誰なるか』
30 ēkō janō yirūśālampurād yirīhōpuraṁ yāti, ētarhi dasyūnāṁ karēṣu patitē tē tasya vastrādikaṁ hr̥tavantaḥ tamāhatya mr̥taprāyaṁ kr̥tvā tyaktvā yayuḥ|
イエス答へて言ひたまふ『或 人エルサレムよりエリコに下るとき強盜にあひしが、強盜どもその衣を剥ぎ、傷を負はせ、半死半生にして棄て去りぬ。
31 akasmād ēkō yājakastēna mārgēṇa gacchan taṁ dr̥ṣṭvā mārgānyapārśvēna jagāma|
或 祭司たまたま此の途より下り、之を見てかなたを過ぎ往けり。
32 ittham ēkō lēvīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilōkyānyēna pārśvēna jagāma|
又レビ人も此處にきたり、之を見て同じく彼方を過ぎ往けり
33 kintvēkaḥ śōmirōṇīyō gacchan tatsthānaṁ prāpya taṁ dr̥ṣṭvādayata|
然るに或るサマリヤ人、旅して其の許にきたり、之を見て憫み、
34 tasyāntikaṁ gatvā tasya kṣatēṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanōpari tamupavēśya pravāsīyagr̥ham ānīya taṁ siṣēvē|
近寄りて油と葡萄酒とを注ぎ、傷を包みて己が畜にのせ、旅舍に連れゆきて介抱し、
35 parasmin divasē nijagamanakālē dvau mudrāpādau tadgr̥hasvāminē dattvāvadat janamēnaṁ sēvasva tatra yō'dhikō vyayō bhaviṣyati tamahaṁ punarāgamanakālē pariśōtsyāmi|
あくる日デナリ二つを出し、主人に與へて「この人を介抱せよ。費もし増さば、我が歸りくる時に償はん」と言へり。
36 ēṣāṁ trayāṇāṁ madhyē tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyatē?
汝いかに思ふか、此の三人のうち、孰か強盜にあひし者の隣となりしぞ』
37 tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
かれ言ふ『その人に憐憫を施したる者なり』イエス言ひ給ふ『なんぢも往きて其の如くせよ』
38 tataḥ paraṁ tē gacchanta ēkaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagr̥hē tasyātithyaṁ cakāra|
かくて彼ら進みゆく間に、イエス或 村に入り給へば、マルタと名づくる女おのが家に迎へ入る。
39 tasmāt mariyam nāmadhēyā tasyā bhaginī yīśōḥ padasamīpa uvaviśya tasyōpadēśakathāṁ śrōtumārēbhē|
その姉妹にマリヤといふ者ありて、イエスの足下に坐し、御言を聽きをりしが、
40 kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhētōstasya samīpamāgatya babhāṣē; hē prabhō mama bhaginī kēvalaṁ mamōpari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na manō nidhīyatē kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
マルタ饗應のこと多くして心いりみだれ、御許に進みよりて言ふ『主よ、わが姉妹われを一人のこして働かするを、何とも思ひ給はぬか、彼に命じて我を助けしめ給へ』
41 tatō yīśuḥ pratyuvāca hē marthē hē marthē, tvaṁ nānākāryyēṣu cintitavatī vyagrā cāsi,
主、答へて言ひ給ふ『マルタよ、マルタよ、汝さまざまの事により、思ひ煩ひて心勞す。
42 kintu prayōjanīyam ēkamātram āstē| aparañca yamuttamaṁ bhāgaṁ kōpi harttuṁ na śaknōti saēva mariyamā vr̥taḥ|
されど無くてならぬものは多からず、唯一つのみ、マリヤは善きかたを選びたり。此は彼より奪ふべからざるものなり』

< lūkaḥ 10 >