< lūkaḥ 10 >

1 tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
After these things, the Lord appointed other seventy also, and sent them two and two before his face into every city, and place, whither he himself would come.
2 tēbhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chēdakā alpē; tasmāddhētōḥ śasyakṣētrē chēdakān aparānapi prēṣayituṁ kṣētrasvāminaṁ prārthayadhvaṁ|
Therefore said he to them, The harvest truly [is] great, but the laborers [are] few: pray ye therefore the Lord of the harvest, that he would send forth laborers into his harvest.
3 yūyaṁ yāta, paśyata, vr̥kāṇāṁ madhyē mēṣaśāvakāniva yuṣmān prahiṇōmi|
Go: behold, I send you forth as lambs among wolves.
4 yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gr̥hlīta, mārgamadhyē kamapi mā namata ca|
Carry neither purse, nor sack, nor shoes: and salute no man by the way.
5 aparañca yūyaṁ yad yat nivēśanaṁ praviśatha tatra nivēśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
And into whatever house ye enter, first say, Peace [be] to this house.
6 tasmāt tasmin nivēśanē yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nōcēt yuṣmān prati parāvarttiṣyatē|
And if the son of peace be there, your peace shall rest upon it: if not, it shall turn to you again.
7 aparañca tē yatkiñcid dāsyanti tadēva bhuktvā pītvā tasminnivēśanē sthāsyatha; yataḥ karmmakārī janō bhr̥tim arhati; gr̥hād gr̥haṁ mā yāsyatha|
And in the same house remain, eating and drinking such things as they give: for the laborer is worthy of his hire. Go not from house to house.
8 anyacca yuṣmāsu kimapi nagaraṁ praviṣṭēṣu lōkā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadēva khādiṣyatha|
And into whatever city ye enter, and they receive you, eat such things as are set before you.
9 tannagarasthān rōgiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmētāñca pracārayiṣyatha|
And heal the sick that are therein, and say to them, The kingdom of God is come nigh to you.
10 kintu kimapi puraṁ yuṣmāsu praviṣṭēṣu lōkā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmētāṁ vadiṣyatha,
But into whatever city ye enter, and they receive you not, go out into the streets of the same, and say,
11 yuṣmākaṁ nagarīyā yā dhūlyō'smāsu samalagan tā api yuṣmākaṁ prātikūlyēna sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
Even the very dust of your city which cleaveth on us, we do wipe off against you: notwithstanding, be ye sure of this, that the kingdom of God is come nigh to you.
12 ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradinē tasya nagarasya daśātaḥ sidōmō daśā sahyā bhaviṣyati|
But I say to you, that it shall be more tolerable in that day for Sodom than for that city.
13 hā hā kōrāsīn nagara, hā hā baitsaidānagara yuvayōrmadhyē yādr̥śāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sōrasīdōnō rnagarayōrakāriṣyanta, tadā itō bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātrēṣu bhasma vilipya samupaviśya samakhētsyanta|
Woe to thee, Chorazin! woe to thee Bethsaida! for if the mighty works had been done in Tyre and Sidon, which have been done in you, they had a great while ago repented sitting in sackcloth and ashes.
14 atō vicāradivasē yuṣmākaṁ daśātaḥ sōrasīdōnnivāsināṁ daśā sahyā bhaviṣyati|
But it shall be more tolerable for Tyre and Sidon at the judgment, than for you.
15 hē kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
And thou, Capernaum, which art exalted to heaven, shall be thrust down to hell. (Hadēs g86)
16 yō janō yuṣmākaṁ vākyaṁ gr̥hlāti sa mamaiva vākyaṁ gr̥hlāti; kiñca yō janō yuṣmākam avajñāṁ karōti sa mamaivāvajñāṁ karōti; yō janō mamāvajñāṁ karōti ca sa matprērakasyaivāvajñāṁ karōti|
He that heareth you, heareth me; and he that despiseth you, despiseth me; and he that despiseth me, despiseth him that sent me.
17 atha tē saptatiśiṣyā ānandēna pratyāgatya kathayāmāsuḥ, hē prabhō bhavatō nāmnā bhūtā apyasmākaṁ vaśībhavanti|
And the seventy returned with joy, saying, Lord, even the demons are subject to us through thy name.
18 tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
And he said to them, I beheld Satan as lightning fall from heaven.
19 paśyata sarpān vr̥ścikān ripōḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
Behold, I give to you power to tread on serpents and scorpions, and over all the power of the enemy: and nothing shall by any means hurt you.
20 bhūtā yuṣmākaṁ vaśībhavanti, ētannimittat mā samullasata, svargē yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
Notwithstanding in this rejoice not, that the spirits are subject to you; but rather rejoice, because your names are written in heaven.
21 tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatāṁ viduṣāñca lōkānāṁ purastāt sarvvamētad aprakāśya bālakānāṁ purastāt prākāśaya ētasmāddhētōstvāṁ dhanyaṁ vadāmi, hē pitaritthaṁ bhavatu yad ētadēva tava gōcara uttamam|
In that hour Jesus rejoiced in spirit, and said, I thank thee, O Father, Lord of heaven and earth, that thou hast hid these things from the wise and prudent, and hast revealed them to babes: even so, Father; for so it seemed good in thy sight.
22 pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kōpi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kōpi pitaraṁ na jānāti|
All things are delivered to me by my Father: and no man knoweth who the Son is, but the Father; and who the Father is, but the Son, and [he] to whom the Son will reveal [him].
23 tapaḥ paraṁ sa śiṣyān prati parāvr̥tya guptaṁ jagāda, yūyamētāni sarvvāṇi paśyatha tatō yuṣmākaṁ cakṣūṁṣi dhanyāni|
And he turned himself to [his] disciples, and said privately, Blessed [are] the eyes which see the things that ye see.
24 yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavō bhaviṣyadvādinō bhūpatayaśca draṣṭumicchantōpi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyantē tāḥ śrōtumicchantōpi śrōtuṁ nālabhanta|
For I tell you, that many prophets and kings have desired to see the things which ye see, and have not seen [them]; and to hear the things which ye hear, and have not heard [them].
25 anantaram ēkō vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, hē upadēśaka anantāyuṣaḥ prāptayē mayā kiṁ karaṇīyaṁ? (aiōnios g166)
And behold, a certain lawyer stood up, and tempted him, saying, Master, what shall I do to inherit eternal life? (aiōnios g166)
26 yīśuḥ pratyuvāca, atrārthē vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdr̥k paṭhasi?
He said to him, What is written in the law? how readest thou?
27 tataḥ sōvadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau paramēśvarē prēma kuru, samīpavāsini svavat prēma kuru ca|
And he answering said, Thou shalt love the Lord thy God with all thy heart, and with all thy soul, and with all thy strength, and with all thy mind; and thy neighbor as thyself.
28 tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavōcaḥ, ittham ācara tēnaiva jīviṣyasi|
And he said to him, Thou hast answered right: this do, and thou shalt live.
29 kintu sa janaḥ svaṁ nirddōṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tatō yīśuḥ pratyuvāca,
But he, willing to justify himself, said to Jesus, And who is my neighbor?
30 ēkō janō yirūśālampurād yirīhōpuraṁ yāti, ētarhi dasyūnāṁ karēṣu patitē tē tasya vastrādikaṁ hr̥tavantaḥ tamāhatya mr̥taprāyaṁ kr̥tvā tyaktvā yayuḥ|
And Jesus answering said, A certain [man] went down from Jerusalem to Jericho, and fell among robbers, who stripped him of his raiment, and wounded [him], and departed, leaving [him] half dead.
31 akasmād ēkō yājakastēna mārgēṇa gacchan taṁ dr̥ṣṭvā mārgānyapārśvēna jagāma|
And by chance there came down a certain priest that way; and when he saw him, he passed by on the other side.
32 ittham ēkō lēvīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilōkyānyēna pārśvēna jagāma|
And likewise a Levite, when he was at the place, came and looked [on him], and passed by on the other side.
33 kintvēkaḥ śōmirōṇīyō gacchan tatsthānaṁ prāpya taṁ dr̥ṣṭvādayata|
But a certain Samaritan, as he journeyed, came were he was: and when he saw him, he had compassion [on him],
34 tasyāntikaṁ gatvā tasya kṣatēṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanōpari tamupavēśya pravāsīyagr̥ham ānīya taṁ siṣēvē|
And went to [him], and bound up his wounds, pouring in oil and wine, and set him on his own beast, and brought him to an inn, and took care of him.
35 parasmin divasē nijagamanakālē dvau mudrāpādau tadgr̥hasvāminē dattvāvadat janamēnaṁ sēvasva tatra yō'dhikō vyayō bhaviṣyati tamahaṁ punarāgamanakālē pariśōtsyāmi|
And on the morrow, when he departed, he took out two pence, and gave [them] to the host, and said to him, Take care of him: and whatever thou spendest more, when I come again, I will repay thee.
36 ēṣāṁ trayāṇāṁ madhyē tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyatē?
Which now of these three, thinkest thou, was neighbor to him that fell among the robbers?
37 tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
And he said, He that showed mercy on him. Then said Jesus to him, Go, and do thou likewise.
38 tataḥ paraṁ tē gacchanta ēkaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagr̥hē tasyātithyaṁ cakāra|
Now it came to pass, as they were going, he entered into a certain village: and a certain woman, named Martha, received him into her house.
39 tasmāt mariyam nāmadhēyā tasyā bhaginī yīśōḥ padasamīpa uvaviśya tasyōpadēśakathāṁ śrōtumārēbhē|
And she had a sister called Mary, who also sat at Jesus' feet, and heard his word.
40 kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhētōstasya samīpamāgatya babhāṣē; hē prabhō mama bhaginī kēvalaṁ mamōpari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na manō nidhīyatē kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
But Martha was cumbered about much serving, and came to him, and said, Lord, dost thou not care that my sister hath left me to serve alone? bid her therefore that she help me.
41 tatō yīśuḥ pratyuvāca hē marthē hē marthē, tvaṁ nānākāryyēṣu cintitavatī vyagrā cāsi,
And Jesus answered, and said to her, Martha, Martha, thou art anxious, and troubled about many things:
42 kintu prayōjanīyam ēkamātram āstē| aparañca yamuttamaṁ bhāgaṁ kōpi harttuṁ na śaknōti saēva mariyamā vr̥taḥ|
But one thing is needful; and Mary hath chosen that good part, which shall not be taken away from her.

< lūkaḥ 10 >