< lūkaḥ 10 >

1 tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
ANAE munjayan este sija na güinaja, jaayig y Señot otro setenta, ya jatago dos en dos gui menaña para todo y siuda yan ayo na lugat anae para ufato güe.
2 tēbhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chēdakā alpē; tasmāddhētōḥ śasyakṣētrē chēdakān aparānapi prēṣayituṁ kṣētrasvāminaṁ prārthayadhvaṁ|
Ya ilegña nu sija: Y cosecha megae, lao y manmachochocho didide; enaomina gagao y Señot y cosecha, ya ufanago ni manmachochocho para y cosechaña.
3 yūyaṁ yāta, paśyata, vr̥kāṇāṁ madhyē mēṣaśāvakāniva yuṣmān prahiṇōmi|
Fanjanao gui chalanmiyo; estagüe na jutago jamyo taegüije quinilo gui entalo y lobo sija.
4 yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gr̥hlīta, mārgamadhyē kamapi mā namata ca|
Chamiyo fanmañuñule botsa ni maleta, ni sapatos: ni jaye insaluda gui jinanaonmiyo.
5 aparañca yūyaṁ yad yat nivēśanaṁ praviśatha tatra nivēśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
Masqueseaja mano na guma nae manjalom jamyo, finenana in alog: Pas para este na guma.
6 tasmāt tasmin nivēśanē yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nōcēt yuṣmān prati parāvarttiṣyatē|
Yaguin guaja güije patgon y pas, y pasmiyo usaga guiya güiya; yaguin taya, utalo guato guiya jamyo.
7 aparañca tē yatkiñcid dāsyanti tadēva bhuktvā pītvā tasminnivēśanē sthāsyatha; yataḥ karmmakārī janō bhr̥tim arhati; gr̥hād gr̥haṁ mā yāsyatha|
Fañaga güije na guma, fañocho yan infanguimen todo y manmanaenmiyo; sa y machochoeho ufanmerese nu y apasña. Chamiyo fanjajanao guma pot guma.
8 anyacca yuṣmāsu kimapi nagaraṁ praviṣṭēṣu lōkā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadēva khādiṣyatha|
Ya masquesea mano na siuda nae manjalom jamyo, ya manmaresibe jamyo, cano jafa y manmasajyane jamyo.
9 tannagarasthān rōgiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmētāñca pracārayiṣyatha|
Ya nafanjomlo y manmalango ni guaja güije, ya inalog nu sija: y raenon Yuus esta mato guiya jamyo.
10 kintu kimapi puraṁ yuṣmāsu praviṣṭēṣu lōkā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmētāṁ vadiṣyatha,
Lao masqueseaja mano na suida nae manjalom jamyo, ya ti manmaresibe jamyo, fanjanao gui cayeñija, ya inalog:
11 yuṣmākaṁ nagarīyā yā dhūlyō'smāsu samalagan tā api yuṣmākaṁ prātikūlyēna sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
Asta y petbos ni jachetune y adengmame güine gui siudanmiyo, insacude contra jamyo; lao tingo este na y raenon Yuus mato jijot guiya jamyo.
12 ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradinē tasya nagarasya daśātaḥ sidōmō daśā sahyā bhaviṣyati|
Ya jusangane jamyo: mas sungunon Sodoma güije na jaane qui ayo na siuda.
13 hā hā kōrāsīn nagara, hā hā baitsaidānagara yuvayōrmadhyē yādr̥śāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sōrasīdōnō rnagarayōrakāriṣyanta, tadā itō bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātrēṣu bhasma vilipya samupaviśya samakhētsyanta|
Ay! ay! jao Corasin: ay! ay! jao Betsaida! sa yaguin guiya Tiro yan Sidon nae manmafatinas este sija na mannamanman y manmafatinas guiya jamyo, jagas sen amco manmañotsot, infanmatachong gui silisio yan y apo.
14 atō vicāradivasē yuṣmākaṁ daśātaḥ sōrasīdōnnivāsināṁ daśā sahyā bhaviṣyati|
Enaomina mas sungunon Tiro yan Sidon qui para jamyo gui jaanin y sentensia.
15 hē kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
Ya jago Capernaum, unacajulo jao asta y langet? umachule papa asta sasalaguan. (Hadēs g86)
16 yō janō yuṣmākaṁ vākyaṁ gr̥hlāti sa mamaiva vākyaṁ gr̥hlāti; kiñca yō janō yuṣmākam avajñāṁ karōti sa mamaivāvajñāṁ karōti; yō janō mamāvajñāṁ karōti ca sa matprērakasyaivāvajñāṁ karōti|
Y jumungog jamyo, jajungogyo; ya y dumesecha jamyo, jadesechayo; ya y dumesechayo, jadesecha y tumagoyo.
17 atha tē saptatiśiṣyā ānandēna pratyāgatya kathayāmāsuḥ, hē prabhō bhavatō nāmnā bhūtā apyasmākaṁ vaśībhavanti|
Ya manalo guato y setenta yan y minagofñija, ya ilegñija: Señot, asta y manganite insujejeta pot y naanmo.
18 tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
Ya ilegña nu sija: Julie si Satanas taegüije y lamlam ni y pedong guinin y langet.
19 paśyata sarpān vr̥ścikān ripōḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
Estagüe, na junae jamyo ninasiña para ingacha y culebla, yan y alacran, yan y jilo todo y ninasiñan y enemigo, ya taya siña munafanlamen jamyo.
20 bhūtā yuṣmākaṁ vaśībhavanti, ētannimittat mā samullasata, svargē yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
Lao chamiyo ninafanmamagof pot este, pot y espiritu sija ni insujejeta; lao fanmagof jamyo pot y naanmiyo ni esta matugue gui langet.
21 tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa hē svargapr̥thivyōrēkādhipatē pitastvaṁ jñānavatāṁ viduṣāñca lōkānāṁ purastāt sarvvamētad aprakāśya bālakānāṁ purastāt prākāśaya ētasmāddhētōstvāṁ dhanyaṁ vadāmi, hē pitaritthaṁ bhavatu yad ētadēva tava gōcara uttamam|
Ya ayoja na ora magof si Jesus gui Espiritu Santo ya ilegña: Junae jao grasia, O Tata, Señot y langet yan y tano, sa unana este sija na güinaja gui manmejnalom yan manmanungo, ya unfanue gui mandiquique; junggan Tata, sa taegüine nae senmagof gui menamo.
22 pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kōpi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kōpi pitaraṁ na jānāti|
Todo y güinaja sija jagasja jaentregayo y Tatajo; ya taya tumungo jaye y Lajiña, na y Tataja; ya jaye y Tata, na y Lajiñaja, yan ayo y minalago y lajiña ufinanue.
23 tapaḥ paraṁ sa śiṣyān prati parāvr̥tya guptaṁ jagāda, yūyamētāni sarvvāṇi paśyatha tatō yuṣmākaṁ cakṣūṁṣi dhanyāni|
Ya jabiragüe guato gui disipulo sija, ya ilegña: Mandichoso y atadog ni manmanlie nu estesija ni y liniinmiyo:
24 yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavō bhaviṣyadvādinō bhūpatayaśca draṣṭumicchantōpi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyantē tāḥ śrōtumicchantōpi śrōtuṁ nālabhanta|
Sa jusangane jamyo, na megae na profeta yan ray sija, dumesesea na ulie nu estesija ni y liniinmiyo, ya ti malie; yan ujajungog nu estesija ni y jiningogmiyo ya ti jajungog.
25 anantaram ēkō vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, hē upadēśaka anantāyuṣaḥ prāptayē mayā kiṁ karaṇīyaṁ? (aiōnios g166)
Ya, estagüe, un magas y lay na tumojgue julo ya tinietientagüe, ya ilegña: Maestro, jafa jufatinas para juereda y taejinecog na linâlâ? (aiōnios g166)
26 yīśuḥ pratyuvāca, atrārthē vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdr̥k paṭhasi?
Ya ilegña nu güiya: Jafa matugue gui tinago? jafa untataetae?
27 tataḥ sōvadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau paramēśvarē prēma kuru, samīpavāsini svavat prēma kuru ca|
Ya güiya manope, ilegña: Guaeya y Señot Yuosmo contodo gui corasonmo, yan contodo y antimo, yan contodo y minetgotmo, yan contodo y tiningomo; yan y tiguangmo taegüije iya jago namaesa.
28 tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavōcaḥ, ittham ācara tēnaiva jīviṣyasi|
Ya ilegña nu güiya: Mauleg inepemo: fatinas este, ya unlâlâ.
29 kintu sa janaḥ svaṁ nirddōṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tatō yīśuḥ pratyuvāca,
Lao güiya, malago na unatunas maesa güe, ilegña as Jesus: Ya jaye tiguangjo?
30 ēkō janō yirūśālampurād yirīhōpuraṁ yāti, ētarhi dasyūnāṁ karēṣu patitē tē tasya vastrādikaṁ hr̥tavantaḥ tamāhatya mr̥taprāyaṁ kr̥tvā tyaktvā yayuḥ|
Ya inepe as Jesus ya ilegña: Un taotao tumunog guinin Jerusalem asta Jerico, ya podong gui entalo y manaque; y machule y magaguña ya manachetnudan güe, ya manjanao ya mapolo cana matae.
31 akasmād ēkō yājakastēna mārgēṇa gacchan taṁ dr̥ṣṭvā mārgānyapārśvēna jagāma|
Ya susede na un pale tumunog güijeja na chalan; ya anae jalie malofanja gui otro banda.
32 ittham ēkō lēvīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilōkyānyēna pārśvēna jagāma|
Taegüijeja locue un Lebita, anae mato jijot güije na lugat, ya jaatanja, ya malofanja gui otro banda.
33 kintvēkaḥ śōmirōṇīyō gacchan tatsthānaṁ prāpya taṁ dr̥ṣṭvādayata|
Ya un Samaritano, anae jumajanao güije na chalan, mato lugat nae gaegue güe, ya anae jalie, ninamaase,
34 tasyāntikaṁ gatvā tasya kṣatēṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanōpari tamupavēśya pravāsīyagr̥ham ānīya taṁ siṣēvē|
Ya mato guato guiya güiya jabee y chetnot sija ya janaye laña yan bino; ya janamaudae gui gaña gâgâ, ya jacone asta y guima publico ya jaadaje.
35 parasmin divasē nijagamanakālē dvau mudrāpādau tadgr̥hasvāminē dattvāvadat janamēnaṁ sēvasva tatra yō'dhikō vyayō bhaviṣyati tamahaṁ punarāgamanakālē pariśōtsyāmi|
Ya y inagpaña güije anae para ujanao jachule dos denarion salape ya janae y magas y guima, ya ilegña nu güiya: Guesadaje güe; ya todo y palo na gastomo despues, yaguin tumaloyo mague, juapase jao.
36 ēṣāṁ trayāṇāṁ madhyē tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyatē?
Ya jaye y tiguang entre y tres, pot ayo y pedong gui entalo y manaque?
37 tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
Ya güiya ilegña: Ayo y maase nu güiya. Ayonae ilegña Janao ya unfatinas locue taegüije.
38 tataḥ paraṁ tē gacchanta ēkaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagr̥hē tasyātithyaṁ cakāra|
Ya anae jumajanao, jumalom gui un songsong; ya un palaoan na y naanña si Marta rinesibegüe gui guimaña.
39 tasmāt mariyam nāmadhēyā tasyā bhaginī yīśōḥ padasamīpa uvaviśya tasyōpadēśakathāṁ śrōtumārēbhē|
Ya guaja uno cheluña palaoan na y naanña si Maria, na locue matatachongja gui adeng Jesus, ya jaecungogja y sinanganña.
40 kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhētōstasya samīpamāgatya babhāṣē; hē prabhō mama bhaginī kēvalaṁ mamōpari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na manō nidhīyatē kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
Lao si Marta esta inestotba pot megae sinetbeña, ya mato guiya güiya, ya ilegña: Señot, ada ti unlie y chelujo na upaloyo ya jufañeñetbeja na maesa? Tago ya uayudayo.
41 tatō yīśuḥ pratyuvāca hē marthē hē marthē, tvaṁ nānākāryyēṣu cintitavatī vyagrā cāsi,
Ya inepe as Jesus ilegña nu güiya: Marta, Marta, esta jago inestotba ya guesmanadaje jao, pot megae na güinaja:
42 kintu prayōjanīyam ēkamātram āstē| aparañca yamuttamaṁ bhāgaṁ kōpi harttuṁ na śaknōti saēva mariyamā vr̥taḥ|
Lao unoja manesesita; ya si Maria jaayig ayo mauleg na patte ni ti umachule guiya güiya.

< lūkaḥ 10 >