< lūkaḥ 1 >

1 prathamatō yē sākṣiṇō vākyapracārakāścāsan tē'smākaṁ madhyē yadyat sapramāṇaṁ vākyamarpayanti sma
prathamatō yē sākṣiṇō vākyapracārakāścāsan tē'smākaṁ madhyē yadyat sapramāṇaṁ vākyamarpayanti sma
2 tadanusāratō'nyēpi bahavastadvr̥ttāntaṁ racayituṁ pravr̥ttāḥ|
tadanusāratō'nyēpi bahavastadvr̥ttāntaṁ racayituṁ pravr̥ttāḥ|
3 ataēva hē mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dr̥ḍhapramāṇāni yathā prāpnōṣi
ataēva hē mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dr̥ḍhapramāṇāni yathā prāpnōṣi
4 tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavr̥ttāntān tubhyaṁ lēkhituṁ matimakārṣam|
tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavr̥ttāntān tubhyaṁ lēkhituṁ matimakārṣam|
5 yihūdādēśīyahērōdnāmakē rājatvaṁ kurvvati abīyayājakasya paryyāyādhikārī sikhariyanāmaka ēkō yājakō hārōṇavaṁśōdbhavā ilīśēvākhyā
yihūdādēśīyahērōdnāmakē rājatvaṁ kurvvati abīyayājakasya paryyāyādhikārī sikhariyanāmaka ēkō yājakō hārōṇavaṁśōdbhavā ilīśēvākhyā
6 tasya jāyā dvāvimau nirdōṣau prabhōḥ sarvvājñā vyavasthāśca saṁmanya īśvaradr̥ṣṭau dhārmmikāvāstām|
tasya jāyā dvāvimau nirdōṣau prabhōḥ sarvvājñā vyavasthāśca saṁmanya īśvaradr̥ṣṭau dhārmmikāvāstām|
7 tayōḥ santāna ēkōpi nāsīt, yata ilīśēvā bandhyā tau dvāvēva vr̥ddhāvabhavatām|
tayōḥ santāna ēkōpi nāsīt, yata ilīśēvā bandhyā tau dvāvēva vr̥ddhāvabhavatām|
8 yadā svaparyyānukramēṇa sikhariya īśvāsya samakṣaṁ yājakīyaṁ karmma karōti
yadā svaparyyānukramēṇa sikhariya īśvāsya samakṣaṁ yājakīyaṁ karmma karōti
9 tadā yajñasya dinaparipāyyā paramēśvarasya mandirē pravēśakālē dhūpajvālanaṁ karmma tasya karaṇīyamāsīt|
tadā yajñasya dinaparipāyyā paramēśvarasya mandirē pravēśakālē dhūpajvālanaṁ karmma tasya karaṇīyamāsīt|
10 taddhūpajvālanakālē lōkanivahē prārthanāṁ kartuṁ bahistiṣṭhati
taddhūpajvālanakālē lōkanivahē prārthanāṁ kartuṁ bahistiṣṭhati
11 sati sikhariyō yasyāṁ vēdyāṁ dhūpaṁ jvālayati taddakṣiṇapārśvē paramēśvarasya dūta ēka upasthitō darśanaṁ dadau|
sati sikhariyō yasyāṁ vēdyāṁ dhūpaṁ jvālayati taddakṣiṇapārśvē paramēśvarasya dūta ēka upasthitō darśanaṁ dadau|
12 taṁ dr̥ṣṭvā sikhariya udvivijē śaśaṅkē ca|
taṁ dr̥ṣṭvā sikhariya udvivijē śaśaṅkē ca|
13 tadā sa dūtastaṁ babhāṣē hē sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśēvā putraṁ prasōṣyatē tasya nāma yōhan iti kariṣyasi|
tadā sa dūtastaṁ babhāṣē hē sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśēvā putraṁ prasōṣyatē tasya nāma yōhan iti kariṣyasi|
14 kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|
kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|
15 yatō hētōḥ sa paramēśvarasya gōcarē mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitrēṇātmanā paripūrṇaḥ
yatō hētōḥ sa paramēśvarasya gōcarē mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitrēṇātmanā paripūrṇaḥ
16 san isrāyēlvaṁśīyān anēkān prabhōḥ paramēśvarasya mārgamānēṣyati|
san isrāyēlvaṁśīyān anēkān prabhōḥ paramēśvarasya mārgamānēṣyati|
17 santānān prati pitr̥ṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhōḥ paramēśvarasya sēvārtham ēkāṁ sajjitajātiṁ vidhātuñca sa ēliyarūpātmaśaktiprāptastasyāgrē gamiṣyati|
santānān prati pitr̥ṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhōḥ paramēśvarasya sēvārtham ēkāṁ sajjitajātiṁ vidhātuñca sa ēliyarūpātmaśaktiprāptastasyāgrē gamiṣyati|
18 tadā sikhariyō dūtamavādīt kathamētad vētsyāmi? yatōhaṁ vr̥ddhō mama bhāryyā ca vr̥ddhā|
tadā sikhariyō dūtamavādīt kathamētad vētsyāmi? yatōhaṁ vr̥ddhō mama bhāryyā ca vr̥ddhā|
19 tatō dūtaḥ pratyuvāca paśyēśvarasya sākṣādvarttī jibrāyēlnāmā dūtōhaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca prēṣitaḥ|
tatō dūtaḥ pratyuvāca paśyēśvarasya sākṣādvarttī jibrāyēlnāmā dūtōhaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca prēṣitaḥ|
20 kintu madīyaṁ vākyaṁ kālē phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadēva tāni na sētsyanti tāvat tvaṁ vaktuṁmaśaktō mūkō bhava|
kintu madīyaṁ vākyaṁ kālē phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadēva tāni na sētsyanti tāvat tvaṁ vaktuṁmaśaktō mūkō bhava|
21 tadānīṁ yē yē lōkāḥ sikhariyamapaikṣanta tē madhyēmandiraṁ tasya bahuvilambād āścaryyaṁ mēnirē|
tadānīṁ yē yē lōkāḥ sikhariyamapaikṣanta tē madhyēmandiraṁ tasya bahuvilambād āścaryyaṁ mēnirē|
22 sa bahirāgatō yadā kimapi vākyaṁ vaktumaśaktaḥ saṅkētaṁ kr̥tvā niḥśabdastasyau tadā madhyēmandiraṁ kasyacid darśanaṁ tēna prāptam iti sarvvē bubudhirē|
sa bahirāgatō yadā kimapi vākyaṁ vaktumaśaktaḥ saṅkētaṁ kr̥tvā niḥśabdastasyau tadā madhyēmandiraṁ kasyacid darśanaṁ tēna prāptam iti sarvvē bubudhirē|
23 anantaraṁ tasya sēvanaparyyāyē sampūrṇē sati sa nijagēhaṁ jagāma|
anantaraṁ tasya sēvanaparyyāyē sampūrṇē sati sa nijagēhaṁ jagāma|
24 katipayadinēṣu gatēṣu tasya bhāryyā ilīśēvā garbbhavatī babhūva
katipayadinēṣu gatēṣu tasya bhāryyā ilīśēvā garbbhavatī babhūva
25 paścāt sā pañcamāsān saṁgōpyākathayat lōkānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ paramēśvarō mayi dr̥ṣṭiṁ pātayitvā karmmēdr̥śaṁ kr̥tavān|
paścāt sā pañcamāsān saṁgōpyākathayat lōkānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ paramēśvarō mayi dr̥ṣṭiṁ pātayitvā karmmēdr̥śaṁ kr̥tavān|
26 aparañca tasyā garbbhasya ṣaṣṭhē māsē jātē gālīlpradēśīyanāsaratpurē
aparañca tasyā garbbhasya ṣaṣṭhē māsē jātē gālīlpradēśīyanāsaratpurē
27 dāyūdō vaṁśīyāya yūṣaphnāmnē puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyēl dūta īśvarēṇa prahitaḥ|
dāyūdō vaṁśīyāya yūṣaphnāmnē puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyēl dūta īśvarēṇa prahitaḥ|
28 sa gatvā jagāda hē īśvarānugr̥hītakanyē tava śubhaṁ bhūyāt prabhuḥ paramēśvarastava sahāyōsti nārīṇāṁ madhyē tvamēva dhanyā|
sa gatvā jagāda hē īśvarānugr̥hītakanyē tava śubhaṁ bhūyāt prabhuḥ paramēśvarastava sahāyōsti nārīṇāṁ madhyē tvamēva dhanyā|
29 tadānīṁ sā taṁ dr̥ṣṭvā tasya vākyata udvijya kīdr̥śaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
tadānīṁ sā taṁ dr̥ṣṭvā tasya vākyata udvijya kīdr̥śaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
30 tatō dūtō'vadat hē mariyam bhayaṁ mākārṣīḥ, tvayi paramēśvarasyānugrahōsti|
tatō dūtō'vadat hē mariyam bhayaṁ mākārṣīḥ, tvayi paramēśvarasyānugrahōsti|
31 paśya tvaṁ garbbhaṁ dhr̥tvā putraṁ prasōṣyasē tasya nāma yīśuriti kariṣyasi|
paśya tvaṁ garbbhaṁ dhr̥tvā putraṁ prasōṣyasē tasya nāma yīśuriti kariṣyasi|
32 sa mahān bhaviṣyati tathā sarvvēbhyaḥ śrēṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ paramēśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati;
sa mahān bhaviṣyati tathā sarvvēbhyaḥ śrēṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ paramēśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati;
33 tathā sa yākūbō vaṁśōpari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyāntō na bhaviṣyati| (aiōn g165)
tathā sa yākūbō vaṁśōpari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyāntō na bhaviṣyati| (aiōn g165)
34 tadā mariyam taṁ dūtaṁ babhāṣē nāhaṁ puruṣasaṅgaṁ karōmi tarhi kathamētat sambhaviṣyati?
tadā mariyam taṁ dūtaṁ babhāṣē nāhaṁ puruṣasaṅgaṁ karōmi tarhi kathamētat sambhaviṣyati?
35 tatō dūtō'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśrēṣṭhasya śaktistavōpari chāyāṁ kariṣyati tatō hētōstava garbbhād yaḥ pavitrabālakō janiṣyatē sa īśvaraputra iti khyātiṁ prāpsyati|
tatō dūtō'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśrēṣṭhasya śaktistavōpari chāyāṁ kariṣyati tatō hētōstava garbbhād yaḥ pavitrabālakō janiṣyatē sa īśvaraputra iti khyātiṁ prāpsyati|
36 aparañca paśya tava jñātirilīśēvā yāṁ sarvvē bandhyāmavadan idānīṁ sā vārddhakyē santānamēkaṁ garbbhē'dhārayat tasya ṣaṣṭhamāsōbhūt|
aparañca paśya tava jñātirilīśēvā yāṁ sarvvē bandhyāmavadan idānīṁ sā vārddhakyē santānamēkaṁ garbbhē'dhārayat tasya ṣaṣṭhamāsōbhūt|
37 kimapi karmma nāsādhyam īśvarasya|
kimapi karmma nāsādhyam īśvarasya|
38 tadā mariyam jagāda, paśya prabhērahaṁ dāsī mahyaṁ tava vākyānusārēṇa sarvvamētad ghaṭatām; ananataraṁ dūtastasyāḥ samīpāt pratasthē|
tadā mariyam jagāda, paśya prabhērahaṁ dāsī mahyaṁ tava vākyānusārēṇa sarvvamētad ghaṭatām; ananataraṁ dūtastasyāḥ samīpāt pratasthē|
39 atha katipayadināt paraṁ mariyam tasmāt parvvatamayapradēśīyayihūdāyā nagaramēkaṁ śīghraṁ gatvā
atha katipayadināt paraṁ mariyam tasmāt parvvatamayapradēśīyayihūdāyā nagaramēkaṁ śīghraṁ gatvā
40 sikhariyayājakasya gr̥haṁ praviśya tasya jāyām ilīśēvāṁ sambōdhyāvadat|
sikhariyayājakasya gr̥haṁ praviśya tasya jāyām ilīśēvāṁ sambōdhyāvadat|
41 tatō mariyamaḥ sambōdhanavākyē ilīśēvāyāḥ karṇayōḥ praviṣṭamātrē sati tasyā garbbhasthabālakō nanartta| tata ilīśēvā pavitrēṇātmanā paripūrṇā satī
tatō mariyamaḥ sambōdhanavākyē ilīśēvāyāḥ karṇayōḥ praviṣṭamātrē sati tasyā garbbhasthabālakō nanartta| tata ilīśēvā pavitrēṇātmanā paripūrṇā satī
42 prōccairgaditumārēbhē, yōṣitāṁ madhyē tvamēva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ|
prōccairgaditumārēbhē, yōṣitāṁ madhyē tvamēva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ|
43 tvaṁ prabhōrmātā, mama nivēśanē tvayā caraṇāvarpitau, mamādya saubhāgyamētat|
tvaṁ prabhōrmātā, mama nivēśanē tvayā caraṇāvarpitau, mamādya saubhāgyamētat|
44 paśya tava vākyē mama karṇayōḥ praviṣṭamātrē sati mamōdarasthaḥ śiśurānandān nanartta|
paśya tava vākyē mama karṇayōḥ praviṣṭamātrē sati mamōdarasthaḥ śiśurānandān nanartta|
45 yā strī vyaśvasīt sā dhanyā, yatō hētōstāṁ prati paramēśvarōktaṁ vākyaṁ sarvvaṁ siddhaṁ bhaviṣyati|
yā strī vyaśvasīt sā dhanyā, yatō hētōstāṁ prati paramēśvarōktaṁ vākyaṁ sarvvaṁ siddhaṁ bhaviṣyati|
46 tadānīṁ mariyam jagāda| dhanyavādaṁ parēśasya karōti māmakaṁ manaḥ|
tadānīṁ mariyam jagāda| dhanyavādaṁ parēśasya karōti māmakaṁ manaḥ|
47 mamātmā tārakēśē ca samullāsaṁ pragacchati|
mamātmā tārakēśē ca samullāsaṁ pragacchati|
48 akarōt sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|
akarōt sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|
49 yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa ēva sumahatkarmma kr̥tavān mannimittakaṁ|
yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa ēva sumahatkarmma kr̥tavān mannimittakaṁ|
50 yē bibhyati janāstasmāt tēṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|
yē bibhyati janāstasmāt tēṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|
51 svabāhubalatastēna prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyantē'bhimāninaḥ|
svabāhubalatastēna prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyantē'bhimāninaḥ|
52 siṁhāsanagatāllōkān balinaścāvarōhya saḥ| padēṣūccēṣu lōkāṁstu kṣudrān saṁsthāpayatyapi|
siṁhāsanagatāllōkān balinaścāvarōhya saḥ| padēṣūccēṣu lōkāṁstu kṣudrān saṁsthāpayatyapi|
53 kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhaninō lōkān visr̥jēd riktahastakān|
kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhaninō lōkān visr̥jēd riktahastakān|
54 ibrāhīmi ca tadvaṁśē yā dayāsti sadaiva tāṁ| smr̥tvā purā pitr̥ṇāṁ nō yathā sākṣāt pratiśrutaṁ| (aiōn g165)
ibrāhīmi ca tadvaṁśē yā dayāsti sadaiva tāṁ| smr̥tvā purā pitr̥ṇāṁ nō yathā sākṣāt pratiśrutaṁ| (aiōn g165)
55 isrāyēlsēvakastēna tathōpakriyatē svayaṁ||
isrāyēlsēvakastēna tathōpakriyatē svayaṁ||
56 anantaraṁ mariyam prāyēṇa māsatrayam ilīśēvayā sahōṣitvā vyāghuyya nijanivēśanaṁ yayau|
anantaraṁ mariyam prāyēṇa māsatrayam ilīśēvayā sahōṣitvā vyāghuyya nijanivēśanaṁ yayau|
57 tadanantaram ilīśēvāyāḥ prasavakāla upasthitē sati sā putraṁ prāsōṣṭa|
tadanantaram ilīśēvāyāḥ prasavakāla upasthitē sati sā putraṁ prāsōṣṭa|
58 tataḥ paramēśvarastasyāṁ mahānugrahaṁ kr̥tavān ētat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudirē|
tataḥ paramēśvarastasyāṁ mahānugrahaṁ kr̥tavān ētat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudirē|
59 tathāṣṭamē dinē tē bālakasya tvacaṁ chēttum ētya tasya pitr̥nāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ|
tathāṣṭamē dinē tē bālakasya tvacaṁ chēttum ētya tasya pitr̥nāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ|
60 kintu tasya mātākathayat tanna, nāmāsya yōhan iti karttavyam|
kintu tasya mātākathayat tanna, nāmāsya yōhan iti karttavyam|
61 tadā tē vyāharan tava vaṁśamadhyē nāmēdr̥śaṁ kasyāpi nāsti|
tadā tē vyāharan tava vaṁśamadhyē nāmēdr̥śaṁ kasyāpi nāsti|
62 tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅkētya papracchuḥ śiśōḥ kiṁ nāma kāriṣyatē?
tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅkētya papracchuḥ śiśōḥ kiṁ nāma kāriṣyatē?
63 tataḥ sa phalakamēkaṁ yācitvā lilēkha tasya nāma yōhan bhaviṣyati| tasmāt sarvvē āścaryyaṁ mēnirē|
tataḥ sa phalakamēkaṁ yācitvā lilēkha tasya nāma yōhan bhaviṣyati| tasmāt sarvvē āścaryyaṁ mēnirē|
64 tatkṣaṇaṁ sikhariyasya jihvājāḍyē'pagatē sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra|
tatkṣaṇaṁ sikhariyasya jihvājāḍyē'pagatē sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra|
65 tasmāccaturdiksthāḥ samīpavāsilōkā bhītā ēvamētāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradēśasya sarvvatra pracāritāḥ|
tasmāccaturdiksthāḥ samīpavāsilōkā bhītā ēvamētāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradēśasya sarvvatra pracāritāḥ|
66 tasmāt śrōtārō manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdr̥śōyaṁ bālō bhaviṣyati? atha paramēśvarastasya sahāyōbhūt|
tasmāt śrōtārō manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdr̥śōyaṁ bālō bhaviṣyati? atha paramēśvarastasya sahāyōbhūt|
67 tadā yōhanaḥ pitā sikhariyaḥ pavitrēṇātmanā paripūrṇaḥ san ētādr̥śaṁ bhaviṣyadvākyaṁ kathayāmāsa|
tadā yōhanaḥ pitā sikhariyaḥ pavitrēṇātmanā paripūrṇaḥ san ētādr̥śaṁ bhaviṣyadvākyaṁ kathayāmāsa|
68 isrāyēlaḥ prabhu ryastu sa dhanyaḥ paramēśvaraḥ| anugr̥hya nijāllōkān sa ēva parimōcayēt|
isrāyēlaḥ prabhu ryastu sa dhanyaḥ paramēśvaraḥ| anugr̥hya nijāllōkān sa ēva parimōcayēt|
69 vipakṣajanahastēbhyō yathā mōcyāmahē vayaṁ| yāvajjīvañca dharmmēṇa sāralyēna ca nirbhayāḥ|
vipakṣajanahastēbhyō yathā mōcyāmahē vayaṁ| yāvajjīvañca dharmmēṇa sāralyēna ca nirbhayāḥ|
70 sēvāmahai tamēvaikam ētatkāraṇamēva ca| svakīyaṁ supavitrañca saṁsmr̥tya niyamaṁ sadā|
sēvāmahai tamēvaikam ētatkāraṇamēva ca| svakīyaṁ supavitrañca saṁsmr̥tya niyamaṁ sadā|
71 kr̥payā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpē yaṁ śapathaṁ kr̥tavān purā|
kr̥payā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpē yaṁ śapathaṁ kr̥tavān purā|
72 tamēva saphalaṁ karttaṁ tathā śatrugaṇasya ca| r̥tīyākāriṇaścaiva karēbhyō rakṣaṇāya naḥ|
tamēva saphalaṁ karttaṁ tathā śatrugaṇasya ca| r̥tīyākāriṇaścaiva karēbhyō rakṣaṇāya naḥ|
73 sr̥ṣṭēḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
sr̥ṣṭēḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
74 yathōktavān tathā svasya dāyūdaḥ sēvakasya tu|
yathōktavān tathā svasya dāyūdaḥ sēvakasya tu|
75 vaṁśē trātāramēkaṁ sa samutpāditavān svayam|
vaṁśē trātāramēkaṁ sa samutpāditavān svayam|
76 atō hē bālaka tvantu sarvvēbhyaḥ śrēṣṭha ēva yaḥ| tasyaiva bhāvivādīti pravikhyātō bhaviṣyasi| asmākaṁ caraṇān kṣēmē mārgē cālayituṁ sadā| ēvaṁ dhvāntē'rthatō mr̥tyōśchāyāyāṁ yē tu mānavāḥ|
atō hē bālaka tvantu sarvvēbhyaḥ śrēṣṭha ēva yaḥ| tasyaiva bhāvivādīti pravikhyātō bhaviṣyasi| asmākaṁ caraṇān kṣēmē mārgē cālayituṁ sadā| ēvaṁ dhvāntē'rthatō mr̥tyōśchāyāyāṁ yē tu mānavāḥ|
77 upaviṣṭāstu tānēva prakāśayitumēva hi| kr̥tvā mahānukampāṁ hi yāmēva paramēśvaraḥ|
upaviṣṭāstu tānēva prakāśayitumēva hi| kr̥tvā mahānukampāṁ hi yāmēva paramēśvaraḥ|
78 ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lōkānāṁ pāpamōcanē|
ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lōkānāṁ pāpamōcanē|
79 paritrāṇasya tēbhyō hi jñānaviśrāṇanāya ca| prabhō rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||
paritrāṇasya tēbhyō hi jñānaviśrāṇanāya ca| prabhō rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||
80 atha bālakaḥ śarīrēṇa buddhyā ca varddhitumārēbhē; aparañca sa isrāyēlō vaṁśīyalōkānāṁ samīpē yāvanna prakaṭībhūtastāstāvat prāntarē nyavasat|
atha bālakaḥ śarīrēṇa buddhyā ca varddhitumārēbhē; aparañca sa isrāyēlō vaṁśīyalōkānāṁ samīpē yāvanna prakaṭībhūtastāstāvat prāntarē nyavasat|

< lūkaḥ 1 >