< lūkaḥ 1 >

1 prathamatō yē sākṣiṇō vākyapracārakāścāsan tē'smākaṁ madhyē yadyat sapramāṇaṁ vākyamarpayanti sma
Kad nu daudzi uzņēmušies sarakstīt stāstus par tām lietām, kas mūsu starpā tik tiešām notikušas,
2 tadanusāratō'nyēpi bahavastadvr̥ttāntaṁ racayituṁ pravr̥ttāḥ|
Tā kā tie mums ziņu devuši, kas no iesākuma paši tās redzējuši un Dieva vārda kalpi bijuši:
3 ataēva hē mahāmahimathiyaphil tvaṁ yā yāḥ kathā aśikṣyathāstāsāṁ dr̥ḍhapramāṇāni yathā prāpnōṣi
Tad arī man likās labi esam, ka es visas šīs lietas no pirmā gala it smalki izmeklējis, pēc kārtas tev sarakstu, mans mīļais Teofil,
4 tadarthaṁ prathamamārabhya tāni sarvvāṇi jñātvāhamapi anukramāt sarvvavr̥ttāntān tubhyaṁ lēkhituṁ matimakārṣam|
Ka tu vari atzīt to īsteno mācības patiesību, kas tev mācīta.
5 yihūdādēśīyahērōdnāmakē rājatvaṁ kurvvati abīyayājakasya paryyāyādhikārī sikhariyanāmaka ēkō yājakō hārōṇavaṁśōdbhavā ilīśēvākhyā
Hērodus, Jūdejas ķēniņa, laikā bija viens priesteris, vārdā Zaharija, no Abijas kārtas, un viņa sieva no Ārona meitām, un viņai vārds bija Elizabete.
6 tasya jāyā dvāvimau nirdōṣau prabhōḥ sarvvājñā vyavasthāśca saṁmanya īśvaradr̥ṣṭau dhārmmikāvāstām|
Un tie abi bija taisni Dieva priekšā, nenoziedzīgi staigādami iekš visiem Tā Kunga baušļiem un likumiem.
7 tayōḥ santāna ēkōpi nāsīt, yata ilīśēvā bandhyā tau dvāvēva vr̥ddhāvabhavatām|
Un tiem nebija neviena bērna; jo Elizabete bija neauglīga, un tie abi jau bija piedzīvojuši labu vecumu.
8 yadā svaparyyānukramēṇa sikhariya īśvāsya samakṣaṁ yājakīyaṁ karmma karōti
Bet notikās, viņam svēto priestera darbu Dieva priekšā darot savā pienākamā kārtā,
9 tadā yajñasya dinaparipāyyā paramēśvarasya mandirē pravēśakālē dhūpajvālanaṁ karmma tasya karaṇīyamāsīt|
Tad pēc priesteru ieraduma viņam pienācās ieiet Tā Kunga namā un kvēpināt.
10 taddhūpajvālanakālē lōkanivahē prārthanāṁ kartuṁ bahistiṣṭhati
Un viss ļaužu pulks ārā lūdza Dievu tai kvēpināšanas stundā.
11 sati sikhariyō yasyāṁ vēdyāṁ dhūpaṁ jvālayati taddakṣiṇapārśvē paramēśvarasya dūta ēka upasthitō darśanaṁ dadau|
Bet viņam Tā Kunga eņģelis parādījās, stāvēdams pie kvēpināšanas altāra labās puses.
12 taṁ dr̥ṣṭvā sikhariya udvivijē śaśaṅkē ca|
Un Zaharija to redzēdams izbijās, un bailes tam uznāca.
13 tadā sa dūtastaṁ babhāṣē hē sikhariya mā bhaistava prārthanā grāhyā jātā tava bhāryyā ilīśēvā putraṁ prasōṣyatē tasya nāma yōhan iti kariṣyasi|
Bet tas eņģelis uz to sacīja: “Nebīsties, Zaharija, jo tava lūgšana ir paklausīta, un tava sieva Elizabete dzemdēs dēlu, un tu viņa vārdu sauksi: Jānis.
14 kiñca tvaṁ sānandaḥ saharṣaśca bhaviṣyasi tasya janmani bahava ānandiṣyanti ca|
Un tev būs prieks un līksmība, un daudzi par viņa piedzimšanu priecāsies.
15 yatō hētōḥ sa paramēśvarasya gōcarē mahān bhaviṣyati tathā drākṣārasaṁ surāṁ vā kimapi na pāsyati, aparaṁ janmārabhya pavitrēṇātmanā paripūrṇaḥ
Jo viņš būs liels Tā Kunga priekšā, vīnu un stipru dzērienu viņš nedzers un vēl savas mātes miesās viņš taps piepildīts ar Svētu Garu.
16 san isrāyēlvaṁśīyān anēkān prabhōḥ paramēśvarasya mārgamānēṣyati|
Un viņš daudz no Israēla bērniem atgriezīs pie Tā Kunga, sava Dieva.
17 santānān prati pitr̥ṇāṁ manāṁsi dharmmajñānaṁ pratyanājñāgrāhiṇaśca parāvarttayituṁ, prabhōḥ paramēśvarasya sēvārtham ēkāṁ sajjitajātiṁ vidhātuñca sa ēliyarūpātmaśaktiprāptastasyāgrē gamiṣyati|
Un viņš ies Viņa priekšā Elijas garā un spēkā, atgriezdams tēvu sirdis pie bērniem un neklausīgos pie taisno gudrības, Tam Kungam sataisīt gatavus ļaudis.”
18 tadā sikhariyō dūtamavādīt kathamētad vētsyāmi? yatōhaṁ vr̥ddhō mama bhāryyā ca vr̥ddhā|
Un Zaharija sacīja uz to eņģeli: “Kā es to zināšu? Jo es esmu vecs, un mana sieva jau ir vecīga.”
19 tatō dūtaḥ pratyuvāca paśyēśvarasya sākṣādvarttī jibrāyēlnāmā dūtōhaṁ tvayā saha kathāṁ gadituṁ tubhyamimāṁ śubhavārttāṁ dātuñca prēṣitaḥ|
Un tas eņģelis atbildēja un uz to sacīja: “Es esmu Gabriēls, kas stāv Dieva priekšā, un esmu sūtīts ar tevi runāt un tev pasludināt šo prieka vēsti.
20 kintu madīyaṁ vākyaṁ kālē phaliṣyati tat tvayā na pratītam ataḥ kāraṇād yāvadēva tāni na sētsyanti tāvat tvaṁ vaktuṁmaśaktō mūkō bhava|
Un redzi, tu tapsi mēms un nevarēsi runāt līdz tai dienai, kad šās lietas notiks, tāpēc ka tu neesi ticējis maniem vārdiem, kas notiks savā laikā.”
21 tadānīṁ yē yē lōkāḥ sikhariyamapaikṣanta tē madhyēmandiraṁ tasya bahuvilambād āścaryyaṁ mēnirē|
Un tie ļaudis gaidīja uz Zahariju un brīnījās par viņa kavēšanos Dieva namā.
22 sa bahirāgatō yadā kimapi vākyaṁ vaktumaśaktaḥ saṅkētaṁ kr̥tvā niḥśabdastasyau tadā madhyēmandiraṁ kasyacid darśanaṁ tēna prāptam iti sarvvē bubudhirē|
Un ārā iznācis tas nevarēja uz tiem runāt, un tie nomanīja, ka viņš Dieva namā bija redzējis kādu parādīšanu, un viņš tiem meta ar roku un palika mēms.
23 anantaraṁ tasya sēvanaparyyāyē sampūrṇē sati sa nijagēhaṁ jagāma|
Un notikās, kad viņa kalpošanas dienas bija pabeigtas, tad viņš nogāja uz savām mājām.
24 katipayadinēṣu gatēṣu tasya bhāryyā ilīśēvā garbbhavatī babhūva
Un pēc šīm dienām Elizabete, viņa sieva, tapa grūta un paslēpās piecus mēnešus sacīdama:
25 paścāt sā pañcamāsān saṁgōpyākathayat lōkānāṁ samakṣaṁ mamāpamānaṁ khaṇḍayituṁ paramēśvarō mayi dr̥ṣṭiṁ pātayitvā karmmēdr̥śaṁ kr̥tavān|
“Tā Tas Kungs man ir darījis tanīs dienās, kad Viņš mani uzlūkojis, no manis atņemt manu kaunu starp cilvēkiem.”
26 aparañca tasyā garbbhasya ṣaṣṭhē māsē jātē gālīlpradēśīyanāsaratpurē
Un sestā mēnesī eņģelis Gabriēls no Dieva tapa sūtīts uz Galilejas pilsētu ar vārdu Nacarete
27 dāyūdō vaṁśīyāya yūṣaphnāmnē puruṣāya yā mariyamnāmakumārī vāgdattāsīt tasyāḥ samīpaṁ jibrāyēl dūta īśvarēṇa prahitaḥ|
Pie jumpravas, kas bija saderēta vīram, kam vārds Jāzeps, no Dāvida cilts, un tās jumpravas vārds bija Marija.
28 sa gatvā jagāda hē īśvarānugr̥hītakanyē tava śubhaṁ bhūyāt prabhuḥ paramēśvarastava sahāyōsti nārīṇāṁ madhyē tvamēva dhanyā|
Un pie tās ienācis tas eņģelis sacīja: “Esi sveicināta, tu apžēlotā, Tas Kungs ar tevi, tu augsti teicama starp sievām.”
29 tadānīṁ sā taṁ dr̥ṣṭvā tasya vākyata udvijya kīdr̥śaṁ bhāṣaṇamidam iti manasā cintayāmāsa|
Bet viņa to redzēdama iztrūkās par viņa valodu un domāja pie sevis, kas tā par sveicināšanu?
30 tatō dūtō'vadat hē mariyam bhayaṁ mākārṣīḥ, tvayi paramēśvarasyānugrahōsti|
Un tas eņģelis uz to sacīja: “Nebīsties, Marija, jo tu žēlastību esi atradusi pie Dieva.
31 paśya tvaṁ garbbhaṁ dhr̥tvā putraṁ prasōṣyasē tasya nāma yīśuriti kariṣyasi|
Un redzi, tu tapsi grūta savās miesās un dzemdēsi Dēlu un sauksi Viņa vārdu: Jēzus.
32 sa mahān bhaviṣyati tathā sarvvēbhyaḥ śrēṣṭhasya putra iti khyāsyati; aparaṁ prabhuḥ paramēśvarastasya piturdāyūdaḥ siṁhāsanaṁ tasmai dāsyati;
Tas būs liels un taps nosaukts Tā Visuaugstākā Dēls, un Dievs Tas Kungs Tam dos Viņa tēva Dāvida krēslu.
33 tathā sa yākūbō vaṁśōpari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyāntō na bhaviṣyati| (aiōn g165)
Un Viņš valdīs pār Jēkaba namu mūžīgi, un Viņa valstībai nebūs gals.” (aiōn g165)
34 tadā mariyam taṁ dūtaṁ babhāṣē nāhaṁ puruṣasaṅgaṁ karōmi tarhi kathamētat sambhaviṣyati?
Bet Marija sacīja uz to eņģeli: “Kā lai tas notiek? Jo es no vīra nezinos.”
35 tatō dūtō'kathayat pavitra ātmā tvāmāśrāyiṣyati tathā sarvvaśrēṣṭhasya śaktistavōpari chāyāṁ kariṣyati tatō hētōstava garbbhād yaḥ pavitrabālakō janiṣyatē sa īśvaraputra iti khyātiṁ prāpsyati|
Un tas eņģelis atbildēja un uz to sacīja: “Tas Svētais Gars nāks pār tevi un Tā Visuaugstākā spēks tevi apēnos, tāpēc arī Tas Svētais, kas no tevis dzims, taps nosaukts Dieva Dēls.
36 aparañca paśya tava jñātirilīśēvā yāṁ sarvvē bandhyāmavadan idānīṁ sā vārddhakyē santānamēkaṁ garbbhē'dhārayat tasya ṣaṣṭhamāsōbhūt|
Un redzi, Elizabete, tava radiniece, savā vecumā arīdzan ir grūta ar dēlu un iet tagad sestā mēnesī, kurai tāda slava, ka esot neauglīga.
37 kimapi karmma nāsādhyam īśvarasya|
Jo Dievam nekāda lieta nav neiespējama.”
38 tadā mariyam jagāda, paśya prabhērahaṁ dāsī mahyaṁ tava vākyānusārēṇa sarvvamētad ghaṭatām; ananataraṁ dūtastasyāḥ samīpāt pratasthē|
Bet Marija sacīja: “Redzi, es esmu Tā Kunga kalpone, lai man notiek pēc tava vārda.” Un tas eņģelis no tās aizgāja.
39 atha katipayadināt paraṁ mariyam tasmāt parvvatamayapradēśīyayihūdāyā nagaramēkaṁ śīghraṁ gatvā
Un Marija cēlās tanīs dienās un steidzās iet pār tiem kalniem uz vienu pilsētu iekš Jūda,
40 sikhariyayājakasya gr̥haṁ praviśya tasya jāyām ilīśēvāṁ sambōdhyāvadat|
Un iegāja Zaharijas namā un sveicināja Elizabeti.
41 tatō mariyamaḥ sambōdhanavākyē ilīśēvāyāḥ karṇayōḥ praviṣṭamātrē sati tasyā garbbhasthabālakō nanartta| tata ilīśēvā pavitrēṇātmanā paripūrṇā satī
Un notikās, kad Elizabete Marijas sveicināšanu dzirdēja, tad tas bērniņš uzlēca viņas miesās, un Elizabete tapa Svēta Gara pilna.
42 prōccairgaditumārēbhē, yōṣitāṁ madhyē tvamēva dhanyā, tava garbbhasthaḥ śiśuśca dhanyaḥ|
Un viņa stiprā balsī sauca un sacīja: “Tu esi augsti teicama starp sievām un augsti teicams ir tavas miesas auglis.
43 tvaṁ prabhōrmātā, mama nivēśanē tvayā caraṇāvarpitau, mamādya saubhāgyamētat|
Un kā tas man notiek, ka mana Kunga māte nāk pie manis?
44 paśya tava vākyē mama karṇayōḥ praviṣṭamātrē sati mamōdarasthaḥ śiśurānandān nanartta|
Jo redzi, tikko tavas sveicināšanas balss manās ausīs atskanēja, tad tas bērniņš manās miesās ar līksmību uzlēca.
45 yā strī vyaśvasīt sā dhanyā, yatō hētōstāṁ prati paramēśvarōktaṁ vākyaṁ sarvvaṁ siddhaṁ bhaviṣyati|
Un svētīga tu, kas esi ticējusi, jo tas taps piepildīts, kas tev no Tā Kunga sacīts.”
46 tadānīṁ mariyam jagāda| dhanyavādaṁ parēśasya karōti māmakaṁ manaḥ|
Un Marija sacīja: “Mana dvēsele teic augsti To Kungu,
47 mamātmā tārakēśē ca samullāsaṁ pragacchati|
Un mans gars priecājās par Dievu, manu Pestītāju.
48 akarōt sa prabhu rduṣṭiṁ svadāsyā durgatiṁ prati| paśyādyārabhya māṁ dhanyāṁ vakṣyanti puruṣāḥ sadā|
Jo Viņš ir uzlūkojis savas kalpones zemību; redzi, no šī laika visi bērnu bērni mani teiks svētīgu.
49 yaḥ sarvvaśaktimān yasya nāmāpi ca pavitrakaṁ| sa ēva sumahatkarmma kr̥tavān mannimittakaṁ|
Jo Tas Spēcīgais lielas lietas pie manis darījis; un svēts ir Viņa Vārds.
50 yē bibhyati janāstasmāt tēṣāṁ santānapaṁktiṣu| anukampā tadīyā ca sarvvadaiva sutiṣṭhati|
Un Viņa žēlastība paliek uz radu radiem pie tiem, kas Viņu bīstas.
51 svabāhubalatastēna prākāśyata parākramaḥ| manaḥkumantraṇāsārddhaṁ vikīryyantē'bhimāninaḥ|
Viņš darījis varenus darbus ar Savu elkoni un izkaisījis, kas ir lieli savā sirds prātā.
52 siṁhāsanagatāllōkān balinaścāvarōhya saḥ| padēṣūccēṣu lōkāṁstu kṣudrān saṁsthāpayatyapi|
Viņš varenos nogrūdis no augstiem krēsliem, un pacēlis pazemīgos.
53 kṣudhitān mānavān dravyairuttamaiḥ paritarpya saḥ| sakalān dhaninō lōkān visr̥jēd riktahastakān|
Izsalkušos Viņš pildījis ar labumiem, un bagātos Viņš atstājis tukšus.
54 ibrāhīmi ca tadvaṁśē yā dayāsti sadaiva tāṁ| smr̥tvā purā pitr̥ṇāṁ nō yathā sākṣāt pratiśrutaṁ| (aiōn g165)
Viņš uzņēmis Savu kalpu Israēli un pieminējis Savu žēlastību,
55 isrāyēlsēvakastēna tathōpakriyatē svayaṁ||
Kā Viņš runājis mūsu tēviem, Ābrahāmam un viņa bērniem mūžīgi.” (aiōn g165)
56 anantaraṁ mariyam prāyēṇa māsatrayam ilīśēvayā sahōṣitvā vyāghuyya nijanivēśanaṁ yayau|
Un Marija palika pie tās kādus trīs mēnešus, pēc tam viņa atgriezās atpakaļ uz savām mājām.
57 tadanantaram ilīśēvāyāḥ prasavakāla upasthitē sati sā putraṁ prāsōṣṭa|
Un Elizabetes laiks nāca, ka tai bija dzemdēt, un viņa dzemdēja dēlu.
58 tataḥ paramēśvarastasyāṁ mahānugrahaṁ kr̥tavān ētat śrutvā samīpavāsinaḥ kuṭumbāścāgatya tayā saha mumudirē|
Un viņas kaimiņi un radi dzirdēja, ka Tas Kungs lielu žēlastību pie tās bija darījis, un tie priecājās līdz ar viņu.
59 tathāṣṭamē dinē tē bālakasya tvacaṁ chēttum ētya tasya pitr̥nāmānurūpaṁ tannāma sikhariya iti karttumīṣuḥ|
Un notikās astotā dienā, tad tie nāca, to bērniņu apgraizīt, un pēc viņa tēva vārda to sauca Zahariju.
60 kintu tasya mātākathayat tanna, nāmāsya yōhan iti karttavyam|
Un viņa māte atbildēja un sacīja: “Nē, bet to būs nosaukt Jānis.”
61 tadā tē vyāharan tava vaṁśamadhyē nāmēdr̥śaṁ kasyāpi nāsti|
Un tie viņai sacīja: “Neviena nav tavos rados, kam tāds vārds.”
62 tataḥ paraṁ tasya pitaraṁ sikhariyaṁ prati saṅkētya papracchuḥ śiśōḥ kiṁ nāma kāriṣyatē?
Un tie prasīja zīmes no viņa tēva, kā viņš gribētu, lai to sauc.
63 tataḥ sa phalakamēkaṁ yācitvā lilēkha tasya nāma yōhan bhaviṣyati| tasmāt sarvvē āścaryyaṁ mēnirē|
Un tas galdiņu prasījis rakstīja tā: viņa vārds ir Jānis. Par to visi brīnījās.
64 tatkṣaṇaṁ sikhariyasya jihvājāḍyē'pagatē sa mukhaṁ vyādāya spaṣṭavarṇamuccāryya īśvarasya guṇānuvādaṁ cakāra|
Un tūdaļ viņa mute atdarījās, un viņa mēle tapa atraisīta, un tas runāja, Dievu slavēdams.
65 tasmāccaturdiksthāḥ samīpavāsilōkā bhītā ēvamētāḥ sarvvāḥ kathā yihūdāyāḥ parvvatamayapradēśasya sarvvatra pracāritāḥ|
Un izbailes uznāca visiem kaimiņiem, un visa šī lieta tapa zināma pa visiem Jūdu zemes kalniem.
66 tasmāt śrōtārō manaḥsu sthāpayitvā kathayāmbabhūvuḥ kīdr̥śōyaṁ bālō bhaviṣyati? atha paramēśvarastasya sahāyōbhūt|
Un visi, kas to dzirdēja, to ņēma pie sirds un sacīja: “Kas būs ar šo bērniņu? Jo Tā Kunga roka bija ar viņu.”
67 tadā yōhanaḥ pitā sikhariyaḥ pavitrēṇātmanā paripūrṇaḥ san ētādr̥śaṁ bhaviṣyadvākyaṁ kathayāmāsa|
Un viņa tēvs Zaharija tapa Svēta Gara pilns, sludināja un sacīja:
68 isrāyēlaḥ prabhu ryastu sa dhanyaḥ paramēśvaraḥ| anugr̥hya nijāllōkān sa ēva parimōcayēt|
“Slavēts ir Tas Kungs, Israēla Dievs, jo tas Savus ļaudis piemeklējis un pestījis.
69 vipakṣajanahastēbhyō yathā mōcyāmahē vayaṁ| yāvajjīvañca dharmmēṇa sāralyēna ca nirbhayāḥ|
Un mums uzcēlis pestīšanas ragu Sava kalpa Dāvida namā.
70 sēvāmahai tamēvaikam ētatkāraṇamēva ca| svakīyaṁ supavitrañca saṁsmr̥tya niyamaṁ sadā|
Kā Tas pirmajos laikos runājis caur Savu svēto praviešu muti; (aiōn g165)
71 kr̥payā puruṣān pūrvvān nikaṣārthāttu naḥ pituḥ| ibrāhīmaḥ samīpē yaṁ śapathaṁ kr̥tavān purā|
Ka Viņš mūs pestītu no mūsu ienaidniekiem un no visu to rokas, kas mūs ienīst;
72 tamēva saphalaṁ karttaṁ tathā śatrugaṇasya ca| r̥tīyākāriṇaścaiva karēbhyō rakṣaṇāya naḥ|
Un parādītu žēlastību mūsu tēviem un pieminētu Savu svēto derību
73 sr̥ṣṭēḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
Un to stipro solīšanu, ko Viņš mūsu tēvam Ābrahāmam ir zvērējis, mums dot,
74 yathōktavān tathā svasya dāyūdaḥ sēvakasya tu|
Ka mēs, no savu ienaidnieku rokām pestīti, Viņam bez bailības kalpojam
75 vaṁśē trātāramēkaṁ sa samutpāditavān svayam|
Iekš svētības un taisnības Viņa priekšā visu savu mūžu.
76 atō hē bālaka tvantu sarvvēbhyaḥ śrēṣṭha ēva yaḥ| tasyaiva bhāvivādīti pravikhyātō bhaviṣyasi| asmākaṁ caraṇān kṣēmē mārgē cālayituṁ sadā| ēvaṁ dhvāntē'rthatō mr̥tyōśchāyāyāṁ yē tu mānavāḥ|
Un tu, bērniņ, tapsi nosaukts tā Visuaugstākā pravietis; un tu Tam Kungam iesi priekšā, Viņa ceļus sataisīt,
77 upaviṣṭāstu tānēva prakāśayitumēva hi| kr̥tvā mahānukampāṁ hi yāmēva paramēśvaraḥ|
Un Viņa ļaudīm dot pestīšanas atzīšanu uz grēku piedošanu,
78 ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lōkānāṁ pāpamōcanē|
Mūsu Dieva sirsnīgas žēlastības dēļ caur ko tas auseklis no augstības mūs apraudzījis;
79 paritrāṇasya tēbhyō hi jñānaviśrāṇanāya ca| prabhō rmārgaṁ pariṣkarttuṁ tasyāgrāyī bhaviṣyasi||
Ka tas tiem atspīdētu, kas sēž tumsībā un nāves ēnā, un mūsu kājas atgrieztu uz miera ceļu.”
80 atha bālakaḥ śarīrēṇa buddhyā ca varddhitumārēbhē; aparañca sa isrāyēlō vaṁśīyalōkānāṁ samīpē yāvanna prakaṭībhūtastāstāvat prāntarē nyavasat|
Un tas bērniņš auga un garā stiprinājās, un bija tuksnesī līdz tai dienai, kad tas parādījās priekš Israēla ļaudīm.

< lūkaḥ 1 >