< yōhanaḥ 13 >

1 nistārōtsavasya kiñcitkālāt pūrvvaṁ pr̥thivyāḥ pituḥ samīpagamanasya samayaḥ sannikarṣōbhūd iti jñātvā yīśurāprathamād yēṣu jagatpravāsiṣvātmīyalōkēṣa prēma karōti sma tēṣu śēṣaṁ yāvat prēma kr̥tavān|
Avant la fête de Pâque, Jésus, sachant que son heure était venue de passer de ce monde à son Père, après avoir aimé les siens qui étaient dans le monde, les aima jusqu'à la fin.
2 pitā tasya hastē sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyētāni jñātvā rajanyāṁ bhōjanē sampūrṇē sati,
Pendant le souper, lorsque déjà le diable avait mis dans le cœur de Judas, fils de Simon Iscariote, le dessein de le livrer,
3 yadā śaitān taṁ parahastēṣu samarpayituṁ śimōnaḥ putrasya īṣkāriyōtiyasya yihūdā antaḥkaraṇē kupravr̥ttiṁ samārpayat,
Jésus, qui savait que son Père avait remis toutes choses entre ses mains, et qu'il était sorti de Dieu et s'en allait à Dieu,
4 tadā yīśu rbhōjanāsanād utthāya gātravastraṁ mōcayitvā gātramārjanavastraṁ gr̥hītvā tēna svakaṭim abadhnāt,
se leva de table, posa son manteau, et, ayant pris un linge, il s'en ceignit.
5 paścād ēkapātrē jalam abhiṣicya śiṣyāṇāṁ pādān prakṣālya tēna kaṭibaddhagātramārjanavāsasā mārṣṭuṁ prārabhata|
Puis il versa de l'eau dans le bassin et se mit à laver les pieds de ses disciples, et à les essuyer avec le linge dont il était ceint.
6 tataḥ śimōnpitarasya samīpamāgatē sa uktavān hē prabhō bhavān kiṁ mama pādau prakṣālayiṣyati?
Il vint donc à Simon-Pierre; et Pierre lui dit: " Quoi, vous Seigneur, vous me lavez les pieds! "
7 yīśuruditavān ahaṁ yat karōmi tat samprati na jānāsi kintu paścāj jñāsyasi|
Jésus lui répondit: " Ce que je fais, tu ne le sais pas maintenant, mais tu le comprendras bientôt. "
8 tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālayē tarhi mayi tava kōpyaṁśō nāsti| (aiōn g165)
Pierre lui dit: " Non, jamais vous ne me laverez les pieds. " Jésus lui répondit: " Si je ne te lave, tu n'auras point de part avec moi. " (aiōn g165)
9 tadā śimōnpitaraḥ kathitavān hē prabhō tarhi kēvalapādau na, mama hastau śiraśca prakṣālayatu|
Simon-Pierre lui dit: " Seigneur, non seulement les pieds, mais encore les mains et la tête! "
10 tatō yīśuravadad yō janō dhautastasya sarvvāṅgapariṣkr̥tatvāt pādau vinānyāṅgasya prakṣālanāpēkṣā nāsti| yūyaṁ pariṣkr̥tā iti satyaṁ kintu na sarvvē,
Jésus lui dit: " Celui qui a pris un bain n'a besoin que de laver ses pieds; il est pur tout entier. Et vous aussi, vous êtes purs, mais non pas tous. "
11 yatō yō janastaṁ parakarēṣu samarpayiṣyati taṁ sa jñātavāna; ataēva yūyaṁ sarvvē na pariṣkr̥tā imāṁ kathāṁ kathitavān|
Car il savait quel était celui qui allait le livrer; c'est pourquoi il dit: " Vous n'êtes pas tous purs. "
12 itthaṁ yīśustēṣāṁ pādān prakṣālya vastraṁ paridhāyāsanē samupaviśya kathitavān ahaṁ yuṣmān prati kiṁ karmmākārṣaṁ jānītha?
Après qu'il leur eut lavé les pieds, et repris son manteau, il se remit à table et leur dit: " Comprenez-vous ce que je vous ai fait?
13 yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyamēva vadatha yatōhaṁ saēva bhavāmi|
Vous m'appelez le Maître et le Seigneur: et vous dites bien, car je le suis.
14 yadyahaṁ prabhu rguruśca san yuṣmākaṁ pādān prakṣālitavān tarhi yuṣmākamapi parasparaṁ pādaprakṣālanam ucitam|
Si donc moi, le Seigneur et le Maître, je vous ai lavé les pieds, vous devez aussi vous laver les pieds les uns aux autres.
15 ahaṁ yuṣmān prati yathā vyavāharaṁ yuṣmān tathā vyavaharttum ēkaṁ panthānaṁ darśitavān|
Car je vous ai donné l'exemple, afin que, comme je vous ai fait, vous fassiez aussi vous-mêmes.
16 ahaṁ yuṣmānatiyathārthaṁ vadāmi, prabhō rdāsō na mahān prērakācca prēritō na mahān|
En vérité, en vérité, je vous le dis, le serviteur n'est pas plus grand que son maître, ni l'apôtre plus grand que celui qui l'a envoyé.
17 imāṁ kathāṁ viditvā yadi tadanusārataḥ karmmāṇi kurutha tarhi yūyaṁ dhanyā bhaviṣyatha|
Si vous savez ces choses vous êtes heureux, pourvu que vous les pratiquiez.
18 sarvvēṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, yē mama manōnītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yō bhuṅktē matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa ēṣa mānavaḥ|yadētad dharmmapustakasya vacanaṁ tadanusārēṇāvaśyaṁ ghaṭiṣyatē|
Je ne dis pas cela de vous tous; je connais ceux que j'ai élus; mais il faut que l'Écriture s'accomplisse: Celui qui mange le pain avec moi, a levé le talon contre moi.
19 ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāsō jāyatē tadarthaṁ ētādr̥śaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|
Je vous le dis dès maintenant, avant que la chose arrive, afin que, lorsqu'elle sera arrivée, vous reconnaissiez qui je suis.
20 ahaṁ yuṣmānatīva yathārthaṁ vadāmi, mayā prēritaṁ janaṁ yō gr̥hlāti sa māmēva gr̥hlāti yaśca māṁ gr̥hlāti sa matprērakaṁ gr̥hlāti|
En vérité, en vérité, je vous le dis, quiconque me reçoit, reçoit celui qui m'a envoyé. "
21 ētāṁ kathāṁ kathayitvā yīśu rduḥkhī san pramāṇaṁ dattvā kathitavān ahaṁ yuṣmānatiyathārthaṁ vadāmi yuṣmākam ēkō janō māṁ parakarēṣu samarpayiṣyati|
Ayant ainsi parlé, Jésus fut troublé en son esprit; et il affirma expressément: " En vérité, en vérité, je vous le dis, un de vous me livrera. "
22 tataḥ sa kamuddiśya kathāmētāṁ kathitavān ityatra sandigdhāḥ śiṣyāḥ parasparaṁ mukhamālōkayituṁ prārabhanta|
Les disciples se regardaient les uns les autres, ne sachant de qui il parlait.
23 tasmin samayē yīśu ryasmin aprīyata sa śiṣyastasya vakṣaḥsthalam avālambata|
Or, l'un d'eux était couché sur le sein de Jésus; c'était celui que Jésus aimait.
24 śimōnpitarastaṁ saṅkētēnāvadat, ayaṁ kamuddiśya kathāmētām kathayatīti pr̥ccha|
Simon-Pierre lui fit donc signe pour lui dire: " Qui est celui dont il parle? "
25 tadā sa yīśō rvakṣaḥsthalam avalambya pr̥ṣṭhavān, hē prabhō sa janaḥ kaḥ?
Le disciple, s'étant penché sur le sein de Jésus, lui dit: " Seigneur, qui est-ce? "
26 tatō yīśuḥ pratyavadad ēkakhaṇḍaṁ pūpaṁ majjayitvā yasmai dāsyāmi saēva saḥ; paścāt pūpakhaṇḍamēkaṁ majjayitvā śimōnaḥ putrāya īṣkariyōtīyāya yihūdai dattavān|
Jésus répondit: " C'est celui à qui je présenterai le morceau trempé. " Et ayant trempé du pain, il le donna à Judas Iscariote, fils de Simon.
27 tasmin dattē sati śaitān tamāśrayat; tadā yīśustam avadat tvaṁ yat kariṣyasi tat kṣipraṁ kuru|
Aussitôt que Judas l'eut pris, Satan entra en lui; et Jésus lui dit: " Ce que tu fais, fais-le vite. "
28 kintu sa yēnāśayēna tāṁ kathāmakathāyat tam upaviṣṭalōkānāṁ kōpi nābudhyata;
Aucun de ceux qui étaient à table ne comprit pourquoi il lui disait cela.
29 kintu yihūdāḥ samīpē mudrāsampuṭakasthitēḥ kēcid ittham abudhyanta pārvvaṇāsādanārthaṁ kimapi dravyaṁ krētuṁ vā daridrēbhyaḥ kiñcid vitarituṁ kathitavān|
Quelques-uns pensaient que, Judas ayant la bourse, Jésus voulait lui dire: " Achète ce qu'il faut pour la fête, " ou: " Donne quelque chose aux pauvres. "
30 tadā pūpakhaṇḍagrahaṇāt paraṁ sa tūrṇaṁ bahiragacchat; rātriśca samupasyitā|
Judas ayant pris le morceau de pain, se hâta de sortir. Il était nuit.
31 yihūdē bahirgatē yīśurakathayad idānīṁ mānavasutasya mahimā prakāśatē tēnēśvarasyāpi mahimā prakāśatē|
Lorsque Judas fut sorti, Jésus dit: " Maintenant le Fils de l'homme a été glorifié, et Dieu a été glorifié en lui.
32 yadi tēnēśvarasya mahimā prakāśatē tarhīśvarōpi svēna tasya mahimānaṁ prakāśayiṣyati tūrṇamēva prakāśayiṣyati|
Si Dieu a été glorifié en lui, Dieu aussi le glorifiera en lui-même, et il le glorifiera bientôt.
33 hē vatsā ahaṁ yuṣmābhiḥ sārddhaṁ kiñcitkālamātram āsē, tataḥ paraṁ māṁ mr̥gayiṣyadhvē kintvahaṁ yatsthānaṁ yāmi tatsthānaṁ yūyaṁ gantuṁ na śakṣyatha, yāmimāṁ kathāṁ yihūdīyēbhyaḥ kathitavān tathādhunā yuṣmabhyamapi kathayāmi|
Mes petits enfants, je ne suis plus avec vous que pour un peu de temps. Vous me chercherez et comme j'ai dit aux Juifs qu'ils ne pouvaient venir où je vais, je vous le dis aussi maintenant.
34 yūyaṁ parasparaṁ prīyadhvam ahaṁ yuṣmāsu yathā prīyē yūyamapi parasparam tathaiva prīyadhvaṁ, yuṣmān imāṁ navīnām ājñām ādiśāmi|
Je vous donne un commandement nouveau: que vous vous aimiez les uns les autres; que comme je vous ai aimés, vous vous aimiez aussi les uns les autres.
35 tēnaiva yadi parasparaṁ prīyadhvē tarhi lakṣaṇēnānēna yūyaṁ mama śiṣyā iti sarvvē jñātuṁ śakṣyanti|
C'est à cela que tous connaîtront que vous êtes mes disciples, si vous avez de l'amour les uns pour les autres. "
36 śimōnapitaraḥ pr̥ṣṭhavān hē prabhō bhavān kutra yāsyati? tatō yīśuḥ pratyavadat, ahaṁ yatsthānaṁ yāmi tatsthānaṁ sāmprataṁ mama paścād gantuṁ na śaknōṣi kintu paścād gamiṣyasi|
Simon-Pierre lui dit: " Seigneur, où allez-vous? " Jésus répondit: " Où je vais, tu ne peux me suivre à présent; mais tu me suivras plus tard. —
37 tadā pitaraḥ pratyuditavān, hē prabhō sāmprataṁ kutō hētōstava paścād gantuṁ na śaknōmi? tvadarthaṁ prāṇān dātuṁ śaknōmi|
Seigneur, lui dit Pierre, pourquoi ne puis-je vous suivre à présent? Je donnerai ma vie pour vous. "
38 tatō yīśuḥ pratyuktavān mannimittaṁ kiṁ prāṇān dātuṁ śaknōṣi? tvāmahaṁ yathārthaṁ vadāmi, kukkuṭaravaṇāt pūrvvaṁ tvaṁ tri rmām apahnōṣyasē|
Jésus lui répondit: " Tu donneras ta vie pour moi! En vérité, en vérité, je te le dis, le coq ne chantera pas, avant que tu ne m'aies renié trois fois. "

< yōhanaḥ 13 >