< yākūbaḥ 4 >

1 yuṣmākaṁ madhyē samarā raṇaśca kuta utpadyantē? yuṣmadaṅgaśibirāśritābhyaḥ sukhēcchābhyaḥ kiṁ nōtpadyantē?
¿De dónde vienen las guerras, y los pleitos entre vosotros? De aquí, es decir de vuestras concupiscencias, las cuales batallan en vuestros miembros.
2 yūyaṁ vāñchatha kintu nāpnutha, yūyaṁ narahatyām īrṣyāñca kurutha kintu kr̥tārthā bhavituṁ na śaknutha, yūyaṁ yudhyatha raṇaṁ kurutha ca kintvaprāptāstiṣṭhatha, yatō hētōḥ prārthanāṁ na kurutha|
Codiciáis, y no tenéis; matáis y tenéis envidia, y no podéis alcanzar; combatís y guerreáis, y no tenéis lo que deseáis, porque no pedís.
3 yūyaṁ prārthayadhvē kintu na labhadhvē yatō hētōḥ svasukhabhōgēṣu vyayārthaṁ ku prārthayadhvē|
Pedís, y no recibís; porque pedís mal, para gastar en vuestros deleites.
4 hē vyabhicāriṇō vyabhicāriṇyaśca, saṁsārasya yat maitryaṁ tad īśvarasya śātravamiti yūyaṁ kiṁ na jānītha? ata ēva yaḥ kaścit saṁsārasya mitraṁ bhavitum abhilaṣati sa ēvēśvarasya śatru rbhavati|
Adúlteros, y adúlteras, ¿no sabéis que la amistad del mundo es enemistad con Dios? Cualquiera pues que quisiere ser amigo del mundo, se constituye en enemigo de Dios.
5 yūyaṁ kiṁ manyadhvē? śāstrasya vākyaṁ kiṁ phalahīnaṁ bhavēt? asmadantarvāsī ya ātmā sa vā kim īrṣyārthaṁ prēma karōti?
¿Pensáis que la Escritura lo dice sin causa, El espíritu que mora en vosotros codicia para envidia?
6 tannahi kintu sa pratulaṁ varaṁ vitarati tasmād uktamāstē yathā, ātmābhimānalōkānāṁ vipakṣō bhavatīśvaraḥ| kintu tēnaiva namrēbhyaḥ prasādād dīyatē varaḥ||
Mas él da mayor gracia. Por esto él dice: Dios resiste a los soberbios, y da la gracia a los humildes.
7 ataēva yūyam īśvarasya vaśyā bhavata śayatānaṁ saṁrundha tēna sa yuṣmattaḥ palāyiṣyatē|
Sed pues sujetos a Dios; resistid al diablo, y huirá de vosotros.
8 īśvarasya samīpavarttinō bhavata tēna sa yuṣmākaṁ samīpavarttī bhaviṣyati| hē pāpinaḥ, yūyaṁ svakarān pariṣkurudhvaṁ| hē dvimanōlōkāḥ, yūyaṁ svāntaḥkaraṇāni śucīni kurudhvaṁ|
Allegaos a Dios, y él se allegará a vosotros. Pecadores, limpiad las manos; y vosotros los de doble ánimo, purificad los corazones.
9 yūyam udvijadhvaṁ śōcata vilapata ca, yuṣmākaṁ hāsaḥ śōkāya, ānandaśca kātaratāyai parivarttētāṁ|
Afligíos, y lamentad, y llorad. Vuestra risa se convierta en lloro, y vuestro gozo en tristeza.
10 prabhōḥ samakṣaṁ namrā bhavata tasmāt sa yuṣmān uccīkariṣyati|
Humillaos delante de la presencia del Señor, y él os ensalzará.
11 hē bhrātaraḥ, yūyaṁ parasparaṁ mā dūṣayata| yaḥ kaścid bhrātaraṁ dūṣayati bhrātu rvicārañca karōti sa vyavasthāṁ dūṣayati vyavasthāyāśca vicāraṁ karōti| tvaṁ yadi vyavasthāyā vicāraṁ karōṣi tarhi vyavasthāpālayitā na bhavasi kintu vicārayitā bhavasi|
Hermanos, no murmuréis los unos de los otros; el que murmura del hermano, y juzga a su hermano, este tal murmura de la Ley, y juzga a la Ley; y si tú juzgas a la Ley, no eres guardador de la Ley, sino juez.
12 advitīyō vyavasthāpakō vicārayitā ca sa ēvāstē yō rakṣituṁ nāśayituñca pārayati| kintu kastvaṁ yat parasya vicāraṁ karōṣi?
Uno es el dador de la Ley, que puede salvar y perder, ¿quién eres tú que juzgas a otro?
13 adya śvō vā vayam amukanagaraṁ gatvā tatra varṣamēkaṁ yāpayantō vāṇijyaṁ kariṣyāmaḥ lābhaṁ prāpsyāmaścēti kathāṁ bhāṣamāṇā yūyam idānīṁ śr̥ṇuta|
Ea ahora, los que decís: Vamos hoy y mañana a tal ciudad, y estaremos allá un año y compraremos mercadería, y ganaremos;
14 śvaḥ kiṁ ghaṭiṣyatē tad yūyaṁ na jānītha yatō jīvanaṁ vō bhavēt kīdr̥k tattu bāṣpasvarūpakaṁ, kṣaṇamātraṁ bhavēd dr̥śyaṁ lupyatē ca tataḥ paraṁ|
y no sabéis lo que será mañana. Porque ¿qué es vuestra vida? Ciertamente es un vapor que se aparece por un poco de tiempo, y después se desvanece.
15 tadanuktvā yuṣmākam idaṁ kathanīyaṁ prabhōricchātō vayaṁ yadi jīvāmastarhyētat karmma tat karmma vā kariṣyāma iti|
En lugar de lo cual deberíais decir: Si el Señor quisiere, y si viviéremos, haremos esto, o aquello.
16 kintvidānīṁ yūyaṁ garvvavākyaiḥ ślāghanaṁ kurudhvē tādr̥śaṁ sarvvaṁ ślāghanaṁ kutsitamēva|
Mas ahora gloriáis en vuestras soberbias. Toda gloria semejante es mala.
17 atō yaḥ kaścit satkarmma karttaṁ viditvā tanna karōti tasya pāpaṁ jāyatē|
El pecado pues está todavía en aquel que sabe hacer lo bueno, y no lo hace.

< yākūbaḥ 4 >