< ibriṇaḥ 7 >

1 śālamasya rājā sarvvōparisthasyēśvarasya yājakaśca san yō nr̥patīnāṁ māraṇāt pratyāgatam ibrāhīmaṁ sākṣātkr̥tyāśiṣaṁ gaditavān, 2 yasmai cēbrāhīm sarvvadravyāṇāṁ daśamāṁśaṁ dattavān sa malkīṣēdak svanāmnō'rthēna prathamatō dharmmarājaḥ paścāt śālamasya rājārthataḥ śāntirājō bhavati| 3 aparaṁ tasya pitā mātā vaṁśasya nirṇaya āyuṣa ārambhō jīvanasya śēṣaścaitēṣām abhāvō bhavati, itthaṁ sa īśvaraputrasya sadr̥śīkr̥taḥ, sa tvanantakālaṁ yāvad yājakastiṣṭhati| 4 ataēvāsmākaṁ pūrvvapuruṣa ibrāhīm yasmai luṭhitadravyāṇāṁ daśamāṁśaṁ dattavān sa kīdr̥k mahān tad ālōcayata| 5 yājakatvaprāptā lēvēḥ santānā vyavasthānusārēṇa lōkēbhyō'rthata ibrāhīmō jātēbhyaḥ svīyabhrātr̥bhyō daśamāṁśagrahaṇasyādēśaṁ labdhavantaḥ| 6 kintvasau yadyapi tēṣāṁ vaṁśāt nōtpannastathāpībrāhīmō daśamāṁśaṁ gr̥hītavān pratijñānām adhikāriṇam āśiṣaṁ gaditavāṁśca| 7 aparaṁ yaḥ śrēyān sa kṣudratarāyāśiṣaṁ dadātītyatra kō'pi sandēhō nāsti| 8 aparam idānīṁ yē daśamāṁśaṁ gr̥hlanti tē mr̥tyōradhīnā mānavāḥ kintu tadānīṁ yō gr̥hītavān sa jīvatītipramāṇaprāptaḥ| 9 aparaṁ daśamāṁśagrāhī lēvirapībrāhīmdvārā daśamāṁśaṁ dattavān ētadapi kathayituṁ śakyatē| 10 yatō yadā malkīṣēdak tasya pitaraṁ sākṣāt kr̥tavān tadānīṁ sa lēviḥ pitururasyāsīt| 11 aparaṁ yasya sambandhē lōkā vyavasthāṁ labdhavantastēna lēvīyayājakavargēṇa yadi siddhiḥ samabhaviṣyat tarhi hārōṇasya śrēṇyā madhyād yājakaṁ na nirūpyēśvarēṇa malkīṣēdakaḥ śrēṇyā madhyād aparasyaikasya yājakasyōtthāpanaṁ kuta āvaśyakam abhaviṣyat? 12 yatō yājakavargasya vinimayēna sutarāṁ vyavasthāyā api vinimayō jāyatē| 13 aparañca tad vākyaṁ yasyōddēśyaṁ sō'parēṇa vaṁśēna saṁyuktā'sti tasya vaṁśasya ca kō'pi kadāpi vēdyāḥ karmma na kr̥tavān| 14 vastutastu yaṁ vaṁśamadhi mūsā yājakatvasyaikāṁ kathāmapi na kathitavān tasmin yihūdāvaṁśē'smākaṁ prabhu rjanma gr̥hītavān iti suspaṣṭaṁ| 15 tasya spaṣṭataram aparaṁ pramāṇamidaṁ yat malkīṣēdakaḥ sādr̥śyavatāparēṇa tādr̥śēna yājakēnōdētavyaṁ, 16 yasya nirūpaṇaṁ śarīrasambandhīyavidhiyuktayā vyavasthāyā na bhavati kintvakṣayajīvanayuktayā śaktyā bhavati| 17 yata īśvara idaṁ sākṣyaṁ dattavān, yathā, "tvaṁ maklīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|" (aiōn g165) 18 anēnāgravarttinō vidhē durbbalatāyā niṣphalatāyāśca hētōrarthatō vyavasthayā kimapi siddhaṁ na jātamitihētōstasya lōpō bhavati| 19 yayā ca vayam īśvarasya nikaṭavarttinō bhavāma ētādr̥śī śrēṣṭhapratyāśā saṁsthāpyatē| 20 aparaṁ yīśuḥ śapathaṁ vinā na niyuktastasmādapi sa śrēṣṭhaniyamasya madhyasthō jātaḥ| 21 yatastē śapathaṁ vinā yājakā jātāḥ kintvasau śapathēna jātaḥ yataḥ sa idamuktaḥ, yathā, 22 "paramēśa idaṁ śēpē na ca tasmānnivartsyatē| tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|" (aiōn g165) 23 tē ca bahavō yājakā abhavan yatastē mr̥tyunā nityasthāyitvāt nivāritāḥ, 24 kintvasāvanantakālaṁ yāvat tiṣṭhati tasmāt tasya yājakatvaṁ na parivarttanīyaṁ| (aiōn g165) 25 tatō hētō ryē mānavāstēnēśvarasya sannidhiṁ gacchanti tān sa śēṣaṁ yāvat paritrātuṁ śaknōti yatastēṣāṁ kr̥tē prārthanāṁ karttuṁ sa satataṁ jīvati| 26 aparam asmākaṁ tādr̥śamahāyājakasya prayōjanamāsīd yaḥ pavitrō 'hiṁsakō niṣkalaṅkaḥ pāpibhyō bhinnaḥ svargādapyuccīkr̥taśca syāt| 27 aparaṁ mahāyājakānāṁ yathā tathā tasya pratidinaṁ prathamaṁ svapāpānāṁ kr̥tē tataḥ paraṁ lōkānāṁ pāpānāṁ kr̥tē balidānasya prayōjanaṁ nāsti yata ātmabalidānaṁ kr̥tvā tad ēkakr̥tvastēna sampāditaṁ| 28 yatō vyavasthayā yē mahāyājakā nirūpyantē tē daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktēna vākyēna yō mahāyājakō nirūpitaḥ sō 'nantakālārthaṁ siddhaḥ putra ēva| (aiōn g165)

< ibriṇaḥ 7 >