< ibriṇaḥ 2 >

1 atō vayaṁ yad bhramasrōtasā nāpanīyāmahē tadarthamasmābhi ryadyad aśrāvi tasmin manāṁsi nidhātavyāni| 2 yatō hētō dūtaiḥ kathitaṁ vākyaṁ yadyamōgham abhavad yadi ca tallaṅghanakāriṇē tasyāgrāhakāya ca sarvvasmai samucitaṁ daṇḍam adīyata, 3 tarhyasmābhistādr̥śaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyatē, yat prathamataḥ prabhunā prōktaṁ tatō'smān yāvat tasya śrōtr̥bhiḥ sthirīkr̥taṁ, 4 aparaṁ lakṣaṇairadbhutakarmmabhi rvividhaśaktiprakāśēna nijēcchātaḥ pavitrasyātmanō vibhāgēna ca yad īśvarēṇa pramāṇīkr̥tam abhūt| 5 vayaṁ tu yasya bhāvirājyasya kathāṁ kathayāmaḥ, tat tēn divyadūtānām adhīnīkr̥tamiti nahi| 6 kintu kutrāpi kaścit pramāṇam īdr̥śaṁ dattavān, yathā, "kiṁ vastu mānavō yat sa nityaṁ saṁsmaryyatē tvayā| kiṁ vā mānavasantānō yat sa ālōcyatē tvayā| 7 divyadatagaṇēbhyaḥ sa kiñcin nyūnaḥ kr̥tastvayā| tējōgauravarūpēṇa kirīṭēna vibhūṣitaḥ| sr̥ṣṭaṁ yat tē karābhyāṁ sa tatprabhutvē niyōjitaḥ| 8 caraṇādhaśca tasyaiva tvayā sarvvaṁ vaśīkr̥taṁ||" tēna sarvvaṁ yasya vaśīkr̥taṁ tasyāvaśībhūtaṁ kimapi nāvaśēṣitaṁ kintvadhunāpi vayaṁ sarvvāṇi tasya vaśībhūtāni na paśyāmaḥ| 9 tathāpi divyadūtagaṇēbhyō yaḥ kiñcin nyūnīkr̥tō'bhavat taṁ yīśuṁ mr̥tyubhōgahētōstējōgauravarūpēṇa kirīṭēna vibhūṣitaṁ paśyāmaḥ, yata īśvarasyānugrahāt sa sarvvēṣāṁ kr̥tē mr̥tyum asvadata| 10 aparañca yasmai yēna ca kr̥tsnaṁ vastu sr̥ṣṭaṁ vidyatē bahusantānānāṁ vibhavāyānayanakālē tēṣāṁ paritrāṇāgrasarasya duḥkhabhōgēna siddhīkaraṇamapi tasyōpayuktam abhavat| 11 yataḥ pāvakaḥ pūyamānāśca sarvvē ēkasmādēvōtpannā bhavanti, iti hētōḥ sa tān bhrātr̥n vadituṁ na lajjatē| 12 tēna sa uktavān, yathā, "dyōtayiṣyāmi tē nāma bhrātr̥ṇāṁ madhyatō mama| parantu samitē rmadhyē kariṣyē tē praśaṁsanaṁ||" 13 punarapi, yathā, "tasmin viśvasya sthātāhaṁ|" punarapi, yathā, "paśyāham apatyāni ca dattāni mahyam īśvarāt|" 14 tēṣām apatyānāṁ rudhirapalalaviśiṣṭatvāt sō'pi tadvat tadviśiṣṭō'bhūt tasyābhiprāyō'yaṁ yat sa mr̥tyubalādhikāriṇaṁ śayatānaṁ mr̥tyunā balahīnaṁ kuryyāt 15 yē ca mr̥tyubhayād yāvajjīvanaṁ dāsatvasya nighnā āsan tān uddhārayēt| 16 sa dūtānām upakārī na bhavati kintvibrāhīmō vaṁśasyaivōpakārī bhavatī| 17 atō hētōḥ sa yathā kr̥pāvān prajānāṁ pāpaśōdhanārtham īśvarōddēśyaviṣayē viśvāsyō mahāyājakō bhavēt tadarthaṁ sarvvaviṣayē svabhrātr̥ṇāṁ sadr̥śībhavanaṁ tasyōcitam āsīt| 18 yataḥ sa svayaṁ parīkṣāṁ gatvā yaṁ duḥkhabhōgam avagatastēna parīkṣākrāntān upakarttuṁ śaknōti|

< ibriṇaḥ 2 >