< ibriṇaḥ 13 >

1 bhrātr̥ṣu prēma tiṣṭhatu| atithisēvā yuṣmābhi rna vismaryyatāṁ 2 yatastayā pracchannarūpēṇa divyadūtāḥ kēṣāñcid atithayō'bhavan| 3 bandinaḥ sahabandibhiriva duḥkhinaśca dēhavāsibhiriva yuṣmābhiḥ smaryyantāṁ| 4 vivāhaḥ sarvvēṣāṁ samīpē sammānitavyastadīyaśayyā ca śuciḥ kintu vēśyāgāminaḥ pāradārikāścēśvarēṇa daṇḍayiṣyantē| 5 yūyam ācārē nirlōbhā bhavata vidyamānaviṣayē santuṣyata ca yasmād īśvara ēvēdaṁ kathitavān, yathā, "tvāṁ na tyakṣyāmi na tvāṁ hāsyāmi|" 6 ataēva vayam utsāhēnēdaṁ kathayituṁ śaknumaḥ, "matpakṣē paramēśō'sti na bhēṣyāmi kadācana| yasmāt māṁ prati kiṁ karttuṁ mānavaḥ pārayiṣyati||" 7 yuṣmākaṁ yē nāyakā yuṣmabhyam īśvarasya vākyaṁ kathitavantastē yuṣmābhiḥ smaryyantāṁ tēṣām ācārasya pariṇāmam ālōcya yuṣmābhistēṣāṁ viśvāsō'nukriyatāṁ| 8 yīśuḥ khrīṣṭaḥ śvō'dya sadā ca sa ēvāstē| (aiōn g165) 9 yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yatō'nugrahēṇāntaḥkaraṇasya susthirībhavanaṁ kṣēmaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnōpakr̥tāḥ| 10 yē daṣyasya sēvāṁ kurvvanti tē yasyā dravyabhōjanasyānadhikāriṇastādr̥śī yajñavēdirasmākam āstē| 11 yatō yēṣāṁ paśūnāṁ śōṇitaṁ pāpanāśāya mahāyājakēna mahāpavitrasthānasyābhyantaraṁ nīyatē tēṣāṁ śarīrāṇi śibirād bahi rdahyantē| 12 tasmād yīśurapi yat svarudhirēṇa prajāḥ pavitrīkuryyāt tadarthaṁ nagaradvārasya bahi rmr̥tiṁ bhuktavān| 13 atō hētōrasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ| 14 yatō 'trāsmākaṁ sthāyi nagaraṁ na vidyatē kintu bhāvi nagaram asmābhiranviṣyatē| 15 ataēva yīśunāsmābhi rnityaṁ praśaṁsārūpō balirarthatastasya nāmāṅgīkurvvatām ōṣṭhādharāṇāṁ phalam īśvarāya dātavyaṁ| 16 aparañca parōpakārō dānañca yuṣmābhi rna vismaryyatāṁ yatastādr̥śaṁ balidānam īśvarāya rōcatē| 17 yūyaṁ svanāyakānām ājñāgrāhiṇō vaśyāśca bhavata yatō yairupanidhiḥ pratidātavyastādr̥śā lōkā iva tē yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, atastē yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatastēṣām ārttasvarō yuṣmākam iṣṭajanakō na bhavēt| 18 aparañca yūyam asmannimittiṁ prārthanāṁ kuruta yatō vayam uttamamanōviśiṣṭāḥ sarvvatra sadācāraṁ karttum icchukāśca bhavāma iti niścitaṁ jānīmaḥ| 19 viśēṣatō'haṁ yathā tvarayā yuṣmabhyaṁ puna rdīyē tadarthaṁ prārthanāyai yuṣmān adhikaṁ vinayē| 20 anantaniyamasya rudhirēṇa viśiṣṭō mahān mēṣapālakō yēna mr̥tagaṇamadhyāt punarānāyi sa śāntidāyaka īśvarō (aiōnios g166) 21 nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karōtu, tasya dr̥ṣṭau ca yadyat tuṣṭijanakaṁ tadēva yuṣmākaṁ madhyē yīśunā khrīṣṭēna sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmēn| (aiōn g165) 22 hē bhrātaraḥ, vinayē'haṁ yūyam idam upadēśavākyaṁ sahadhvaṁ yatō'haṁ saṁkṣēpēṇa yuṣmān prati likhitavān| 23 asmākaṁ bhrātā tīmathiyō muktō'bhavad iti jānīta, sa ca yadi tvarayā samāgacchati tarhi tēna sārddhaṁm ahaṁ yuṣmān sākṣāt kariṣyāmi| 24 yuṣmākaṁ sarvvān nāyakān pavitralōkāṁśca namaskuruta| aparam itāliyādēśīyānāṁ namaskāraṁ jñāsyatha| 25 anugrahō yuṣmākaṁ sarvvēṣāṁ sahāyō bhūyāt| āmēn|

< ibriṇaḥ 13 >