< gālātinaḥ 4 >

1 ahaṁ vadāmi sampadadhikārī yāvad bālastiṣṭhati tāvat sarvvasvasyādhipatiḥ sannapi sa dāsāt kēnāpi viṣayēṇa na viśiṣyatē 2 kintu pitrā nirūpitaṁ samayaṁ yāvat pālakānāṁ dhanādhyakṣāṇāñca nighnastiṣṭhati| 3 tadvad vayamapi bālyakālē dāsā iva saṁsārasyākṣaramālāyā adhīnā āsmahē| 4 anantaraṁ samayē sampūrṇatāṁ gatavati vyavasthādhīnānāṁ mōcanārtham 5 asmākaṁ putratvaprāptyarthañcēśvaraḥ striyā jātaṁ vyavasthāyā adhinībhūtañca svaputraṁ prēṣitavān| 6 yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati| 7 ata idānīṁ yūyaṁ na dāsāḥ kintuḥ santānā ēva tasmāt santānatvācca khrīṣṭēnēśvarīyasampadadhikāriṇō'pyādhvē| 8 aparañca pūrvvaṁ yūyam īśvaraṁ na jñātvā yē svabhāvatō'nīśvarāstēṣāṁ dāsatvē'tiṣṭhata| 9 idānīm īśvaraṁ jñātvā yadi vēśvarēṇa jñātā yūyaṁ kathaṁ punastāni viphalāni tucchāni cākṣarāṇi prati parāvarttituṁ śaknutha? yūyaṁ kiṁ punastēṣāṁ dāsā bhavitumicchatha? 10 yūyaṁ divasān māsān tithīn saṁvatsarāṁśca sammanyadhvē| 11 yuṣmadarthaṁ mayā yaḥ pariśramō'kāri sa viphalō jāta iti yuṣmānadhyahaṁ bibhēmi| 12 hē bhrātaraḥ, ahaṁ yādr̥śō'smi yūyamapi tādr̥śā bhavatēti prārthayē yatō'hamapi yuṣmattulyō'bhavaṁ yuṣmābhi rmama kimapi nāparāddhaṁ| 13 pūrvvamahaṁ kalēvarasya daurbbalyēna yuṣmān susaṁvādam ajñāpayamiti yūyaṁ jānītha| 14 tadānīṁ mama parīkṣakaṁ śārīraklēśaṁ dr̥ṣṭvā yūyaṁ mām avajñāya r̥tīyitavantastannahi kintvīśvarasya dūtamiva sākṣāt khrīṣṭa yīśumiva vā māṁ gr̥hītavantaḥ| 15 atastadānīṁ yuṣmākaṁ yā dhanyatābhavat sā kka gatā? tadānīṁ yūyaṁ yadi svēṣāṁ nayanānyutpāṭya mahyaṁ dātum aśakṣyata tarhi tadapyakariṣyatēti pramāṇam ahaṁ dadāmi| 16 sāmpratamahaṁ satyavāditvāt kiṁ yuṣmākaṁ ripu rjātō'smi? 17 tē yuṣmatkr̥tē sparddhantē kintu sā sparddhā kutsitā yatō yūyaṁ tānadhi yat sparddhadhvaṁ tadarthaṁ tē yuṣmān pr̥thak karttum icchanti| 18 kēvalaṁ yuṣmatsamīpē mamōpasthitisamayē tannahi, kintu sarvvadaiva bhadramadhi sparddhanaṁ bhadraṁ| 19 hē mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭō mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavēdanēva mama vēdanā jāyatē| 20 ahamidānīṁ yuṣmākaṁ sannidhiṁ gatvā svarāntarēṇa yuṣmān sambhāṣituṁ kāmayē yatō yuṣmānadhi vyākulō'smi| 21 hē vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gr̥hlītha? 22 tanmāṁ vadata| likhitamāstē, ibrāhīmō dvau putrāvāsātē tayōrēkō dāsyāṁ dvitīyaśca patnyāṁ jātaḥ| 23 tayō ryō dāsyāṁ jātaḥ sa śārīrikaniyamēna jajñē yaśca patnyāṁ jātaḥ sa pratijñayā jajñē| 24 idamākhyānaṁ dr̥ṣṭantasvarūpaṁ| tē dvē yōṣitāvīśvarīyasandhī tayōrēkā sīnayaparvvatād utpannā dāsajanayitrī ca sā tu hājirā| 25 yasmād hājirāśabdēnāravadēśasthasīnayaparvvatō bōdhyatē, sā ca varttamānāyā yirūśālampuryyāḥ sadr̥śī| yataḥ svabālaiḥ sahitā sā dāsatva āstē| 26 kintu svargīyā yirūśālampurī patnī sarvvēṣām asmākaṁ mātā cāstē| 27 yādr̥śaṁ likhitam āstē, "vandhyē santānahīnē tvaṁ svaraṁ jayajayaṁ kuru| aprasūtē tvayōllāsō jayāśabdaśca gīyatāṁ| yata ēva sanāthāyā yōṣitaḥ santatē rgaṇāt| anāthā yā bhavēnnārī tadapatyāni bhūriśaḥ||" 28 hē bhrātr̥gaṇa, imhāk iva vayaṁ pratijñayā jātāḥ santānāḥ| 29 kintu tadānīṁ śārīrikaniyamēna jātaḥ putrō yadvad ātmikaniyamēna jātaṁ putram upādravat tathādhunāpi| 30 kintu śāstrē kiṁ likhitaṁ? "tvam imāṁ dāsīṁ tasyāḥ putrañcāpasāraya yata ēṣa dāsīputraḥ patnīputrēṇa samaṁ nōttarādhikārī bhaviyyatīti|" 31 ataēva hē bhrātaraḥ, vayaṁ dāsyāḥ santānā na bhūtvā pātnyāḥ santānā bhavāmaḥ|

< gālātinaḥ 4 >