< kalasinaḥ 3 >

1 yadi yūyaṁ khrīṣṭēna sārddham utthāpitā abhavata tarhi yasmin sthānē khrīṣṭa īśvarasya dakṣiṇapārśvē upaviṣṭa āstē tasyōrddhvasthānasya viṣayān cēṣṭadhvaṁ|
Kuti kakuli kuti Leza wakamubusya amwi a Kkilisito, amuyanduule zintu zyakujulu, oko Kkilisito nkwakkede kujanza lyechilisyo lya Leza.
2 pārthivaviṣayēṣu na yatamānā ūrddhvasthaviṣayēṣu yatadhvaṁ|
Amuyeeye atala azintu zyakujulu, pepe azimwi zili aansi.
3 yatō yūyaṁ mr̥tavantō yuṣmākaṁ jīvitañca khrīṣṭēna sārddham īśvarē guptam asti|
Nkambo mwakafwa, mpawo buumi bwenu bulisisidwe a Kkilisito muli Leza.
4 asmākaṁ jīvanasvarūpaḥ khrīṣṭō yadā prakāśiṣyatē tadā tēna sārddhaṁ yūyamapi vibhavēna prakāśiṣyadhvē|
Awo Kkilisito nazolibonia, uuli mbobumi bwenu, awo muyolibonia aamwi anguwe mubulemu.
5 atō vēśyāgamanam aśucikriyā rāgaḥ kutsitābhilāṣō dēvapūjātulyō lōbhaścaitāni rpāthavapuruṣasyāṅgāni yuṣmābhi rnihanyantāṁ|
Muzibike kulufu, mpawo, zizo zyamunyika - bwamu, busofwazi, mpeekezyo, kuyandisya zibi, abusyachivulemwangu, kazili mituni.
6 yata ētēbhyaḥ karmmabhya ājñālaṅghinō lōkān pratīśvarasya krōdhō varttatē|
Nkambo kazeezi bukali bwa Leza nchibusikila bana bakutaswilila.
7 pūrvvaṁ yadā yūyaṁ tānyupājīvata tadā yūyamapi tānyēvācarata;
Mulizeezi zintu nzimwakali mwenda mulinzizyo nimwakali kupona mulinzizyo.
8 kintvidānīṁ krōdhō rōṣō jihiṁsiṣā durmukhatā vadananirgatakadālapaścaitāni sarvvāṇi dūrīkurudhvaṁ|
Pesi lino muyelede kuchenjela kuzintu zyonse ezi - bukali, lunyemo, mpeekezyo imbi, lunyansyo, amatusi kuzwa mumilomo yenu.
9 yūyaṁ parasparaṁ mr̥ṣākathāṁ na vadata yatō yūyaṁ svakarmmasahitaṁ purātanapuruṣaṁ tyaktavantaḥ
Mutanowambilani zyakubeja umwi amwenzinyina, mbuli mbumwaka samununa buntu bukulukulu amwi azyiimbo zyabo,
10 svasraṣṭuḥ pratimūrtyā tattvajñānāya nūtanīkr̥taṁ navīnapuruṣaṁ parihitavantaśca|
mpawo mwakazwata muntu mupya iwakachitwa mupya muluzibo mbukwelede kuchiimo chawoyo iwakachilenga.
11 tēna ca yihūdibhinnajātīyayōśchinnatvagacchinnatvacō rmlēcchaskuthīyayō rdāsamuktayōśca kō'pi viśēṣō nāsti kintu sarvvēṣu sarvvaḥ khrīṣṭa ēvāstē|
Awo mpawo atakwe muGiliki a muJuda, upalwidwe awutapalwidwe, basikubwelebweza, mu Sitiyeni, muzike, silwangunuko, pesi Kkilisito ulizulide, akuba muli zyoonse.
12 ataēva yūyam īśvarasya manōbhilaṣitāḥ pavitrāḥ priyāśca lōkā iva snēhayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|
Amuzwaate, mpawo, mbuli basale ba Leza, basalali bayandika, amuzwate moyo waluuse, buuya, kulibombya, kulifwinsya akukakatila.
13 yūyam ēkaikasyācaraṇaṁ sahadhvaṁ yēna ca yasya kimapyaparādhyatē tasya taṁ dōṣaṁ sa kṣamatāṁ, khrīṣṭō yuṣmākaṁ dōṣān yadvad kṣamitavān yūyamapi tadvat kurudhvaṁ|
Amukkazikane myoyo umwi awumwi, amube aluzyalo umwi awumwi. Nakuti kuli uli akambo kumwenzinyina, umulekelele mbuli Mwami mbwakamulekelela.
14 viśēṣataḥ siddhijanakēna prēmabandhanēna baddhā bhavata|
Atala azintu zyoonse, amube aluyando, lulindondulo chaanzyo chabubotu.
15 yasyāḥ prāptayē yūyam ēkasmin śarīrē samāhūtā abhavata sēśvarīyā śānti ryuṣmākaṁ manāṁsyadhitiṣṭhatu yūyañca kr̥tajñā bhavata|
Luumuno lwa Leza lwendelezye mumyoyo yenu, nkambo kandulolu lumuno nchimwakayitilwa mumubili omwe. Amube akulumba.
16 khrīṣṭasya vākyaṁ sarvvavidhajñānāya sampūrṇarūpēṇa yuṣmadantarē nivamatu, yūyañca gītai rgānaiḥ pāramārthikasaṅkīrttanaiśca parasparam ādiśata prabōdhayata ca, anugr̥hītatvāt prabhum uddiśya svamanōbhi rgāyata ca|
Akube kuti Ijwi lya Kkilisito lipone mulindinywe, kuyiisya akululamikana umwi awumwi abusongo boonse, mukwimba nyimbo antembawuzyo anyimbo zyamumuya akulumba mumyoyo yenu kuli Leza.
17 vācā karmmaṇā vā yad yat kuruta tat sarvvaṁ prabhō ryīśō rnāmnā kuruta tēna pitaram īśvaraṁ dhanyaṁ vadata ca|
Alimwi zyoonse nzimuchita, mumajwi amumichito, amuzichite zyoonse muzina lya Mwami Jesu. Amupe kulumba kuli Leza Taata kwinda mulinguwe.
18 hē yōṣitaḥ, yūyaṁ svāmināṁ vaśyā bhavata yatastadēva prabhavē rōcatē|
Nobanakazi, amulifwinsye kubaalumi benu, nkambo nchicheelede mu Mwami.
19 hē svāminaḥ, yūyaṁ bhāryyāsu prīyadhvaṁ tāḥ prati paruṣālāpaṁ mā kurudhvaṁ|
Nobaluumi, amuyande banakazi benu, nkabela mutanobi abukkali kulimbabo.
20 hē bālāḥ, yūyaṁ sarvvaviṣayē pitrōrājñāgrāhiṇō bhavata yatastadēva prabhōḥ santōṣajanakaṁ|
Nobana, amuswilile bazyali benu muzintu zyoonse, nkambo eezi zilabotelezya mu Mwami.
21 hē pitaraḥ, yuṣmākaṁ santānā yat kātarā na bhavēyustadarthaṁ tān prati mā rōṣayata|
Nomataata, mutanokkalalili bana benu, kuchitila kuti baleke kusululwa.
22 hē dāsāḥ, yūyaṁ sarvvaviṣaya aihikaprabhūnām ājñāgrāhiṇō bhavata dr̥ṣṭigōcarīyasēvayā mānavēbhyō rōcituṁ mā yatadhvaṁ kintu saralāntaḥkaraṇaiḥ prabhō rbhātyā kāryyaṁ kurudhvaṁ|
Nobazike, amulemeke basimalelo benu munyama amuzintu zyoonse, pepe chipameso biyo, mbuli bantu basikuupaupa, pesi amoyo wanchoonzyo. Muyowe Mwami.
23 yacca kurudhvē tat mānuṣamanuddiśya prabhum uddiśya praphullamanasā kurudhvaṁ,
Zyoonse nzimuchita, mubeleke kuzwa kumuuya wa Leza alubo pepe kubantu.
24 yatō vayaṁ prabhutaḥ svargādhikārarūpaṁ phalaṁ lapsyāmaha iti yūyaṁ jānītha yasmād yūyaṁ prabhōḥ khrīṣṭasya dāsā bhavatha|
Mulizi kuti muyotambula kuzwa ku Mwami mpindu yalukono. Ngu Mwami Kkilisito ngumubelekela.
25 kintu yaḥ kaścid anucitaṁ karmma karōti sa tasyānucitakarmmaṇaḥ phalaṁ lapsyatē tatra kō'pi pakṣapātō na bhaviṣyati|
Nkambo kuliwoonse utachiti bululami ulatambula chisubulo chakutalulama kwakwe nkwachita, nkambo takulangwi chiimo chamuntu pe.

< kalasinaḥ 3 >