< 2 thiṣalanīkinaḥ 2 >

1 hē bhrātaraḥ, asmākaṁ prabhō ryīśukhrīṣṭasyāgamanaṁ tasya samīpē 'smākaṁ saṁsthitiñcādhi vayaṁ yuṣmān idaṁ prārthayāmahē, 2 prabhēstad dinaṁ prāyēṇōpasthitam iti yadi kaścid ātmanā vācā vā patrēṇa vāsmākam ādēśaṁ kalpayan yuṣmān gadati tarhi yūyaṁ tēna cañcalamanasa udvignāśca na bhavata| 3 kēnāpi prakārēṇa kō'pi yuṣmān na vañcayatu yatastasmād dināt pūrvvaṁ dharmmalōpēnōpasyātavyaṁ, 4 yaśca janō vipakṣatāṁ kurvvan sarvvasmād dēvāt pūjanīyavastuścōnnaṁsyatē svam īśvaramiva darśayan īśvaravad īśvarasya mandira upavēkṣyati ca tēna vināśapātrēṇa pāpapuruṣēṇōdētavyaṁ| 5 yadāhaṁ yuṣmākaṁ sannidhāvāsaṁ tadānīm ētad akathayamiti yūyaṁ kiṁ na smaratha? 6 sāmprataṁ sa yēna nivāryyatē tad yūyaṁ jānītha, kintu svasamayē tēnōdētavyaṁ| 7 vidharmmasya nigūḍhō guṇa idānīmapi phalati kintu yastaṁ nivārayati sō'dyāpi dūrīkr̥tō nābhavat| 8 tasmin dūrīkr̥tē sa vidharmmyudēṣyati kintu prabhu ryīśuḥ svamukhapavanēna taṁ vidhvaṁsayiṣyati nijōpasthitēstējasā vināśayiṣyati ca| 9 śayatānasya śaktiprakāśanād vināśyamānānāṁ madhyē sarvvavidhāḥ parākramā bhramikā āścaryyakriyā lakṣaṇānyadharmmajātā sarvvavidhapratāraṇā ca tasyōpasthitēḥ phalaṁ bhaviṣyati; 10 yatō hētōstē paritrāṇaprāptayē satyadharmmasyānurāgaṁ na gr̥hītavantastasmāt kāraṇād 11 īśvarēṇa tān prati bhrāntikaramāyāyāṁ prēṣitāyāṁ tē mr̥ṣāvākyē viśvasiṣyanti| 12 yatō yāvantō mānavāḥ satyadharmmē na viśvasyādharmmēṇa tuṣyanti taiḥ sarvvai rdaṇḍabhājanai rbhavitavyaṁ| 13 hē prabhōḥ priyā bhrātaraḥ, yuṣmākaṁ kr̥ta īśvarasya dhanyavādō'smābhiḥ sarvvadā karttavyō yata īśvara ā prathamād ātmanaḥ pāvanēna satyadharmmē viśvāsēna ca paritrāṇārthaṁ yuṣmān varītavān 14 tadarthañcāsmābhi rghōṣitēna susaṁvādēna yuṣmān āhūyāsmākaṁ prabhō ryīśukhrīṣṭasya tējasō'dhikāriṇaḥ kariṣyati| 15 atō hē bhrātaraḥ yūyam asmākaṁ vākyaiḥ patraiśca yāṁ śikṣāṁ labdhavantastāṁ kr̥tsnāṁ śikṣāṁ dhārayantaḥ susthirā bhavata| 16 asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthatō yō yuṣmāsu prēma kr̥tavān nityāñca sāntvanām anugrahēṇōttamapratyāśāñca yuṣmabhyaṁ dattavān (aiōnios g166) 17 sa svayaṁ yuṣmākam antaḥkaraṇāni sāntvayatu sarvvasmin sadvākyē satkarmmaṇi ca susthirīkarōtu ca|

< 2 thiṣalanīkinaḥ 2 >