< 2 thiṣalanīkinaḥ 1 >

1 paulaḥ silvānastīmathiyaścētināmānō vayam asmadīyatātam īśvaraṁ prabhuṁ yīśukhrīṣṭañcāśritāṁ thiṣalanīkināṁ samitiṁ prati patraṁ likhāmaḥ|
Paulus, och Silvanus, och Timotheus, den församling i Thessalonica, i Gudi vårom Fader, och Herranom Jesu Christo:
2 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmāsvanugrahaṁ śāntiñca kriyāstāṁ|
Nåd vare med eder, och frid af Gudi vårom Fader, och Herranom Jesu Christo.
3 hē bhrātaraḥ, yuṣmākaṁ kr̥tē sarvvadā yathāyōgyam īśvarasya dhanyavādō 'smābhiḥ karttavyaḥ, yatō hētō ryuṣmākaṁ viśvāsa uttarōttaraṁ varddhatē parasparam ēkaikasya prēma ca bahuphalaṁ bhavati|
Vi skole tacka Gudi alltid för eder, käre bröder, såsom tillbörligit är; ty edor tro förökas storliga, och allas edar kärlek öfverflödar inbördes;
4 tasmād yuṣmābhi ryāvanta upadravaklēśāḥ sahyantē tēṣu yad dhēryyaṁ yaśca viśvāsaḥ prakāśyatē tatkāraṇād vayam īśvarīyasamitiṣu yuṣmābhiḥ ślāghāmahē|
Så att vi sjelfve berömme oss i Guds församlingar, af edart tålamod och tro, uti alla edra förföljelser och bedröfvelser, som I liden;
5 taccēśvarasya nyāyavicārasya pramāṇaṁ bhavati yatō yūyaṁ yasya kr̥tē duḥkhaṁ sahadhvaṁ tasyēśvarīyarājyasya yōgyā bhavatha|
Såsom ett bevis till Guds rättvisa dom; på det I mågen varda värdige till Guds rike; för hvilket I ock liden;
6 yataḥ svakīyasvargadūtānāṁ balaiḥ sahitasya prabhō ryīśōḥ svargād āgamanakālē yuṣmākaṁ klēśakēbhyaḥ klēśēna phaladānaṁ sārddhamasmābhiśca
Efter det är rättvist för Gudi gifva dem bedröfvelse igen, som eder bedröfva;
7 kliśyamānēbhyō yuṣmabhyaṁ śāntidānam īśvarēṇa nyāyyaṁ bhōtsyatē;
Men eder, som bedröfvens, rolighet med oss; då Herren Jesus uppenbar varder af himmelen, samt med sine krafts Änglar;
8 tadānīm īśvarānabhijñēbhyō 'smatprabhō ryīśukhrīṣṭasya susaṁvādāgrāhakēbhyaśca lōkēbhyō jājvalyamānēna vahninā samucitaṁ phalaṁ yīśunā dāsyatē;
Och med eldslåga, till att hämnas öfver dem som icke känna Gud, och öfver dem som icke lydige äro vårs Herras Jesu Christi Evangelio;
9 tē ca prabhō rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyantē, (aiōnios g166)
Hvilke pino lida skola, det eviga förderfvet, af Herrans ansigte, och af hans härliga magt; (aiōnios g166)
10 kintu tasmin dinē svakīyapavitralōkēṣu virājituṁ yuṣmān aparāṁśca sarvvān viśvāsilōkān vismāpayituñca sa āgamiṣyati yatō 'smākaṁ pramāṇē yuṣmābhi rviśvāsō'kāri|
Då han skall komma till att förklaras i sin helgon, och underlig varda i allom dem som tro; ty vårt vittnesbörd till eder om den dagen hafven I trott.
11 atō'smākam īśvarō yuṣmān tasyāhvānasya yōgyān karōtu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākramēṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyatē,
Och fördenskull bedje vi ock alltid för eder, att vår Gud ville göra eder värdiga till denna kallelsen, och uppfylla allt godhetenes uppsåt, och trones verk i kraftene;
12 yatastathā satyasmākam īśvarasya prabhō ryīśukhrīṣṭasya cānugrahād asmatprabhō ryīśukhrīṣṭasya nāmnō gauravaṁ yuṣmāsu yuṣmākamapi gauravaṁ tasmin prakāśiṣyatē|
På det vårs Herras Jesu Christi Namn må prisadt varda på eder, och I på honom, efter vår Guds och Herrans Jesu Christi nåd.

< 2 thiṣalanīkinaḥ 1 >