< 2 karinthinaḥ 8 >

1 hē bhrātaraḥ, mākidaniyādēśasthāsu samitiṣu prakāśitō ya īśvarasyānugrahastamahaṁ yuṣmān jñāpayāmi| 2 vastutō bahuklēśaparīkṣāsamayē tēṣāṁ mahānandō'tīvadīnatā ca vadānyatāyāḥ pracuraphalam aphalayatāṁ| 3 tē svēcchayā yathāśakti kiñcātiśakti dāna udyuktā abhavan iti mayā pramāṇīkriyatē| 4 vayañca yat pavitralōkēbhyastēṣāṁ dānam upakārārthakam aṁśanañca gr̥hlāmastad bahununayēnāsmān prārthitavantaḥ| 5 vayaṁ yādr̥k pratyai̤kṣāmahi tādr̥g akr̥tvā tē'grē prabhavē tataḥ param īśvarasyēcchayāsmabhyamapi svān nyavēdayan| 6 atō hētōstvaṁ yathārabdhavān tathaiva karinthināṁ madhyē'pi tad dānagrahaṇaṁ sādhayēti yuṣmān adhi vayaṁ tītaṁ prārthayāmahi| 7 atō viśvāsō vākpaṭutā jñānaṁ sarvvōtsāhō 'smāsu prēma caitai rguṇai ryūyaṁ yathāparān atiśēdhvē tathaivaitēna guṇēnāpyatiśēdhvaṁ| 8 ētad aham ājñayā kathayāmīti nahi kintvanyēṣām utsāhakāraṇād yuṣmākamapi prēmnaḥ sāralyaṁ parīkṣitumicchatā mayaitat kathyatē| 9 yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat| 10 ētasmin ahaṁ yuṣmān svavicāraṁ jñāpayāmi| gataṁ saṁvatsaram ārabhya yūyaṁ kēvalaṁ karmma karttaṁ tannahi kintvicchukatāṁ prakāśayitumapyupākrābhyadhvaṁ tatō hētō ryuṣmatkr̥tē mama mantraṇā bhadrā| 11 atō 'dhunā tatkarmmasādhanaṁ yuṣmābhiḥ kriyatāṁ tēna yadvad icchukatāyām utsāhastadvad ēkaikasya sampadanusārēṇa karmmasādhanam api janiṣyatē| 12 yasmin icchukatā vidyatē tēna yanna dhāryyatē tasmāt sō'nugr̥hyata iti nahi kintu yad dhāryyatē tasmādēva| 13 yata itarēṣāṁ virāmēṇa yuṣmākañca klēśēna bhavitavyaṁ tannahi kintu samatayaiva| 14 varttamānasamayē yuṣmākaṁ dhanādhikyēna tēṣāṁ dhananyūnatā pūrayitavyā tasmāt tēṣāmapyādhikyēna yuṣmākaṁ nyūnatā pūrayiṣyatē tēna samatā janiṣyatē| 15 tadēva śāstrē'pi likhitam āstē yathā, yēnādhikaṁ saṁgr̥hītaṁ tasyādhikaṁ nābhavat yēna cālpaṁ saṁgr̥hītaṁ tasyālpaṁ nābhavat| 16 yuṣmākaṁ hitāya tītasya manasi ya īśvara imam udyōgaṁ janitavān sa dhanyō bhavatu| 17 tītō'smākaṁ prārthanāṁ gr̥hītavān kiñca svayam udyuktaḥ san svēcchayā yuṣmatsamīpaṁ gatavān| 18 tēna saha yō'para ēkō bhrātāsmābhiḥ prēṣitaḥ susaṁvādāt tasya sukhyātyā sarvvāḥ samitayō vyāptāḥ| 19 prabhō rgauravāya yuṣmākam icchukatāyai ca sa samitibhirētasyai dānasēvāyai asmākaṁ saṅgitvē nyayōjyata| 20 yatō yā mahōpāyanasēvāsmābhi rvidhīyatē tāmadhi vayaṁ yat kēnāpi na nindyāmahē tadarthaṁ yatāmahē| 21 yataḥ kēvalaṁ prabhōḥ sākṣāt tannahi kintu mānavānāmapi sākṣāt sadācāraṁ karttum ālōcāmahē| 22 tābhyāṁ sahāpara ēkō yō bhrātāsmābhiḥ prēṣitaḥ sō'smābhi rbahuviṣayēṣu bahavārān parīkṣita udyōgīva prakāśitaśca kintvadhunā yuṣmāsu dr̥ḍhaviśvāsāt tasyōtsāhō bahu vavr̥dhē| 23 yadi kaścit tītasya tattvaṁ jijñāsatē tarhi sa mama sahabhāgī yuṣmanmadhyē sahakārī ca, aparayō rbhrātrōstattvaṁ vā yadi jijñāsatē tarhi tau samitīnāṁ dūtau khrīṣṭasya pratibimbau cēti tēna jñāyatāṁ| 24 atō hētōḥ samitīnāṁ samakṣaṁ yuṣmatprēmnō'smākaṁ ślāghāyāśca prāmāṇyaṁ tān prati yuṣmābhiḥ prakāśayitavyaṁ|

< 2 karinthinaḥ 8 >