< 2 karinthinaḥ 11 >

1 yūyaṁ mamājñānatāṁ kṣaṇaṁ yāvat sōḍhum arhatha, ataḥ sā yuṣmābhiḥ sahyatāṁ| 2 īśvarē mamāsaktatvād ahaṁ yuṣmānadhi tapē yasmāt satīṁ kanyāmiva yuṣmān ēkasmin varē'rthataḥ khrīṣṭē samarpayitum ahaṁ vāgdānam akārṣaṁ| 3 kintu sarpēṇa svakhalatayā yadvad havā vañcayāñcakē tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhēmi| 4 asmābhiranākhyāpitō'paraḥ kaścid yīśu ryadi kēnacid āgantukēnākhyāpyatē yuṣmābhiḥ prāgalabdha ātmā vā yadi labhyatē prāgagr̥hītaḥ susaṁvādō vā yadi gr̥hyatē tarhi manyē yūyaṁ samyak sahiṣyadhvē| 5 kintu mukhyēbhyaḥ prēritēbhyō'haṁ kēnacit prakārēṇa nyūnō nāsmīti budhyē| 6 mama vākpaṭutāyā nyūnatvē satyapi jñānasya nyūnatvaṁ nāsti kintu sarvvaviṣayē vayaṁ yuṣmadgōcarē prakāśāmahē| 7 yuṣmākam unnatyai mayā namratāṁ svīkr̥tyēśvarasya susaṁvādō vinā vētanaṁ yuṣmākaṁ madhyē yad aghōṣyata tēna mayā kiṁ pāpam akāri? 8 yuṣmākaṁ sēvanāyāham anyasamitibhyō bhr̥ti gr̥hlan dhanamapahr̥tavān, 9 yadā ca yuṣmanmadhyē'va'rttē tadā mamārthābhāvē jātē yuṣmākaṁ kō'pi mayā na pīḍitaḥ; yatō mama sō'rthābhāvō mākidaniyādēśād āgatai bhrātr̥bhi nyavāryyata, itthamahaṁ kkāpi viṣayē yathā yuṣmāsu bhārō na bhavāmi tathā mayātmarakṣā kr̥tā karttavyā ca| 10 khrīṣṭasya satyatā yadi mayi tiṣṭhati tarhi mamaiṣā ślāghā nikhilākhāyādēśē kēnāpi na rōtsyatē| 11 ētasya kāraṇaṁ kiṁ? yuṣmāsu mama prēma nāstyētat kiṁ tatkāraṇaṁ? tad īśvarō vētti| 12 yē chidramanviṣyanti tē yat kimapi chidraṁ na labhantē tadarthamēva tat karmma mayā kriyatē kāriṣyatē ca tasmāt tē yēna ślāghantē tēnāsmākaṁ samānā bhaviṣyanti| 13 tādr̥śā bhāktaprēritāḥ pravañcakāḥ kāravō bhūtvā khrīṣṭasya prēritānāṁ vēśaṁ dhārayanti| 14 taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tējasvidūtasya vēśaṁ dhārayati, 15 tatastasya paricārakā api dharmmaparicārakāṇāṁ vēśaṁ dhārayantītyadbhutaṁ nahi; kintu tēṣāṁ karmmāṇi yādr̥śāni phalānyapi tādr̥śāni bhaviṣyanti| 16 ahaṁ puna rvadāmi kō'pi māṁ nirbbōdhaṁ na manyatāṁ kiñca yadyapi nirbbōdhō bhavēyaṁ tathāpi yūyaṁ nirbbōdhamiva māmanugr̥hya kṣaṇaikaṁ yāvat mamātmaślāghām anujānīta| 17 ētasyāḥ ślāghāyā nimittaṁ mayā yat kathitavyaṁ tat prabhunādiṣṭēnēva kathyatē tannahi kintu nirbbōdhēnēva| 18 aparē bahavaḥ śārīrikaślāghāṁ kurvvatē tasmād ahamapi ślāghiṣyē| 19 buddhimantō yūyaṁ sukhēna nirbbōdhānām ācāraṁ sahadhvē| 20 kō'pi yadi yuṣmān dāsān karōti yadi vā yuṣmākaṁ sarvvasvaṁ grasati yadi vā yuṣmān harati yadi vātmābhimānī bhavati yadi vā yuṣmākaṁ kapōlam āhanti tarhi tadapi yūyaṁ sahadhvē| 21 daurbbalyād yuṣmābhiravamānitā iva vayaṁ bhāṣāmahē, kintvaparasya kasyacid yēna pragalbhatā jāyatē tēna mamāpi pragalbhatā jāyata iti nirbbōdhēnēva mayā vaktavyaṁ| 22 tē kim ibrilōkāḥ? ahamapībrī| tē kim isrāyēlīyāḥ? ahamapīsrāyēlīyaḥ| tē kim ibrāhīmō vaṁśāḥ? ahamapībrāhīmō vaṁśaḥ| 23 tē kiṁ khrīṣṭasya paricārakāḥ? ahaṁ tēbhyō'pi tasya mahāparicārakaḥ; kintu nirbbōdha iva bhāṣē, tēbhyō'pyahaṁ bahupariśramē bahuprahārē bahuvāraṁ kārāyāṁ bahuvāraṁ prāṇanāśasaṁśayē ca patitavān| 24 yihūdīyairahaṁ pañcakr̥tva ūnacatvāriṁśatprahārairāhatastrirvētrāghātam ēkakr̥tvaḥ prastarāghātañca praptavān| 25 vāratrayaṁ pōtabhañjanēna kliṣṭō'ham agādhasalilē dinamēkaṁ rātrimēkāñca yāpitavān| 26 bahuvāraṁ yātrābhi rnadīnāṁ saṅkaṭai rdasyūnāṁ saṅkaṭaiḥ svajātīyānāṁ saṅkaṭai rbhinnajātīyānāṁ saṅkaṭai rnagarasya saṅkaṭai rmarubhūmēḥ saṅkaṭai sāgarasya saṅkaṭai rbhāktabhrātr̥ṇāṁ saṅkaṭaiśca 27 pariśramaklēśābhyāṁ vāraṁ vāraṁ jāgaraṇēna kṣudhātr̥ṣṇābhyāṁ bahuvāraṁ nirāhārēṇa śītanagnatābhyāñcāhaṁ kālaṁ yāpitavān| 28 tādr̥śaṁ naimittikaṁ duḥkhaṁ vināhaṁ pratidinam ākulō bhavāmi sarvvāsāṁ samitīnāṁ cintā ca mayi varttatē| 29 yēnāhaṁ na durbbalībhavāmi tādr̥śaṁ daurbbalyaṁ kaḥ pāpnōti? 30 yadi mayā ślāghitavyaṁ tarhi svadurbbalatāmadhi ślāghiṣyē| 31 mayā mr̥ṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyō'smākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō jānāti| (aiōn g165) 32 dammēṣakanagarē'ritārājasya kāryyādhyakṣō māṁ dharttum icchan yadā sainyaistad dammēṣakanagaram arakṣayat 33 tadāhaṁ lōkaiḥ piṭakamadhyē prācīragavākṣēṇāvarōhitastasya karāt trāṇaṁ prāpaṁ|

< 2 karinthinaḥ 11 >