< 1 tīmathiyaḥ 2 >

1 mama prathama ādēśō'yaṁ, prārthanāvinayanivēdanadhanyavādāḥ karttavyāḥ, 2 sarvvēṣāṁ mānavānāṁ kr̥tē viśēṣatō vayaṁ yat śāntatvēna nirvvirōdhatvēna cēścarabhaktiṁ vinītatvañcācarantaḥ kālaṁ yāpayāmastadarthaṁ nr̥patīnām uccapadasthānāñca kr̥tē tē karttavyāḥ| 3 yatō'smākaṁ tārakasyēśvarasya sākṣāt tadēvōttamaṁ grāhyañca bhavati, 4 sa sarvvēṣāṁ mānavānāṁ paritrāṇaṁ satyajñānaprāptiñcēcchati| 5 yata ēkō'dvitīya īśvarō vidyatē kiñcēśvarē mānavēṣu caikō 'dvitīyō madhyasthaḥ 6 sa narāvatāraḥ khrīṣṭō yīśu rvidyatē yaḥ sarvvēṣāṁ muktē rmūlyam ātmadānaṁ kr̥tavān| ētēna yēna pramāṇēnōpayuktē samayē prakāśitavyaṁ, 7 tadghōṣayitā dūtō viśvāsē satyadharmmē ca bhinnajātīyānām upadēśakaścāhaṁ nyayūjyē, ētadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānr̥taṁ kathayāmi| 8 atō mamābhimatamidaṁ puruṣaiḥ krōdhasandēhau vinā pavitrakarān uttōlya sarvvasmin sthānē prārthanā kriyatāṁ| 9 tadvat nāryyō'pi salajjāḥ saṁyatamanasaśca satyō yōgyamācchādanaṁ paridadhatu kiñca kēśasaṁskāraiḥ kaṇakamuktābhi rmahārghyaparicchadaiścātmabhūṣaṇaṁ na kurvvatyaḥ 10 svīkr̥tēśvarabhaktīnāṁ yōṣitāṁ yōgyaiḥ satyarmmabhiḥ svabhūṣaṇaṁ kurvvatāṁ| 11 nārī sampūrṇavinītatvēna nirvirōdhaṁ śikṣatāṁ| 12 nāryyāḥ śikṣādānaṁ puruṣāyājñādānaṁ vāhaṁ nānujānāmi tayā nirvvirōdhatvam ācaritavyaṁ| 13 yataḥ prathamam ādamastataḥ paraṁ havāyāḥ sr̥ṣṭi rbabhūva| 14 kiñcādam bhrāntiyuktō nābhavat yōṣidēva bhrāntiyuktā bhūtvātyācāriṇī babhūva| 15 tathāpi nārīgaṇō yadi viśvāsē prēmni pavitratāyāṁ saṁyatamanasi ca tiṣṭhati tarhyapatyaprasavavartmanā paritrāṇaṁ prāpsyati|

< 1 tīmathiyaḥ 2 >