< 1 pitaraḥ 2 >

1 sarvvān dvēṣān sarvvāṁśca chalān kāpaṭyānīrṣyāḥ samastaglānikathāśca dūrīkr̥tya
Iwaksiyo ngarud ti amin a kinadakes, panangallilaw, panaginsisingpet, panagapal ken pammadpadakes.
2 yuṣmābhiḥ paritrāṇāya vr̥ddhiprāptyarthaṁ navajātaśiśubhiriva prakr̥taṁ vāgdugdhaṁ pipāsyatāṁ|
Kas kaipaspasngay a maladaga, nga agtarigagay iti puro a gatas a naespirituan, tapno dumakkelkayo iti pannakaisalakan babaen iti daytoy,
3 yataḥ prabhu rmadhura ētasyāsvādaṁ yūyaṁ prāptavantaḥ|
no napadasyo a naimbag iti Apo.
4 aparaṁ mānuṣairavajñātasya kintvīśvarēṇābhirucitasya bahumūlyasya jīvatprastarasyēva tasya prabhōḥ sannidhim āgatā
Umasidegkayo kenkuana nga isu a sibibiag a bato a linaksid dagiti tattao, ngem pinili ti Dios ken napateg kenkuana.
5 yūyamapi jīvatprastarā iva nicīyamānā ātmikamandiraṁ khrīṣṭēna yīśunā cēśvaratōṣakāṇām ātmikabalīnāṁ dānārthaṁ pavitrō yājakavargō bhavatha|
Maiyarigkayo met iti sibibiag a bato a naipatakder nga agbalin a maysa a balay a naespirituan, tapno agbalin a nasantoan a papadi a mangidaton kadagiti daton a naespirituan a makaay-ayo iti Dios babaen kenni Jesu-Cristo.
6 yataḥ śāstrē likhitamāstē, yathā, paśya pāṣāṇa ēkō 'sti sīyōni sthāpitō mayā| mukhyakōṇasya yōgyaḥ sa vr̥taścātīva mūlyavān| yō janō viśvasēt tasmin sa lajjāṁ na gamiṣyati|
Ta kinuna ti Nasantoan a Surat, “Adtoy, mangikabilak idiay Sion ti maysa a pasuli a bato, kangrunaan, napili ken napateg. Saanto a maibabain ti siasinoman a mamati kenkuana.”
7 viśvāsināṁ yuṣmākamēva samīpē sa mūlyavān bhavati kintvaviśvāsināṁ kr̥tē nicētr̥bhiravajñātaḥ sa pāṣāṇaḥ kōṇasya bhittimūlaṁ bhūtvā bādhājanakaḥ pāṣāṇaḥ skhalanakārakaśca śailō jātaḥ|
Ti dayaw ngarud ket para kadakayo a mamati. Ngem, “ti bato a linaksid dagiti agipatpatakder, nagbalin daytoy a kangrunaan iti suli”—
8 tē cāviśvāsād vākyēna skhalanti skhalanē ca niyuktāḥ santi|
ken, “maysa a bato a pakaitibkulan ken maysa a dakkel a bato a pakaitublakan.” Maitibkulda, ta saanda a nagtulnog iti sao, nga isu met iti nakaitudinganda
9 kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|
Ngem dakayo ti napili a puli, naarian a papadi, nasantoan a nasion, tattao a kukua ti Dios, tapno iwaragawagyo dagiti nakakaskasdaaw nga aramid ti nangayab kadakayo a rummuar manipud iti kasipngetan aginggana iti nakakaskasdaaw a lawagna.
10 pūrvvaṁ yūyaṁ tasya prajā nābhavata kintvidānīm īśvarasya prajā ādhvē| pūrvvam ananukampitā abhavata kintvidānīm anukampitā ādhvē|
Ta saankay idi a tattao ti Dios, ngem tattaonakayon ita. Saankayo a nakaassian, ngem nakaassiankayo itan.
11 hē priyatamāḥ, yūyaṁ pravāsinō vidēśinaśca lōkā iva manasaḥ prātikūlyēna yōdhibhyaḥ śārīrikasukhābhilāṣēbhyō nivarttadhvam ityahaṁ vinayē|
Ay-ayatek, awagankayo a kas ganggannaet ken agdaldaliasat tapno liklikanyo ti managbasol a tarigagay, a manggubgubat iti kararuayo.
12 dēvapūjakānāṁ madhyē yuṣmākam ācāra ēvam uttamō bhavatu yathā tē yuṣmān duṣkarmmakārilōkāniva puna rna nindantaḥ kr̥pādr̥ṣṭidinē svacakṣurgōcarīyasatkriyābhya īśvarasya praśaṁsāṁ kuryyuḥ|
Masapul nga addaankayo iti nasayaat a kababalin kadagiti Hentil, tapno no agsaritada iti maipanggep kadakayo kas nakaaramidda kadagiti dakes a banbanag, ket makitada dagiti nasayaat nga aramidyo ket idaydayawda iti Dios iti aldaw nga iyaayna.
13 tatō hētō ryūyaṁ prabhōranurōdhāt mānavasr̥ṣṭānāṁ kartr̥tvapadānāṁ vaśībhavata viśēṣatō bhūpālasya yataḥ sa śrēṣṭhaḥ,
Agtulnogkayo iti tunggal turay iti tao a maigapu iti Apo, uray iti ari a kas kangatoan unay,
14 dēśādhyakṣāṇāñca yatastē duṣkarmmakāriṇāṁ daṇḍadānārthaṁ satkarmmakāriṇāṁ praśaṁsārthañca tēna prēritāḥ|
uray dagiti gobernador a naibaon a mangdusa kadagiti agar-aramid ti kinadakes ken tapno mangidayaw kadagiti agaramid iti nasayaat.
15 itthaṁ nirbbōdhamānuṣāṇām ajñānatvaṁ yat sadācāribhi ryuṣmābhi rniruttarīkriyatē tad īśvarasyābhimataṁ|
Ta isu ti pagayatan ti Dios, ta babaen ti panagar-aramidyo ti nasayaat ket pagulimekenyo ti awan serserbina a panagsao dagiti maag a tattao.
16 yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā vēṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|
Kas nawayawayaan a tattao, saanyo a tagikuaen ti wayawayayo a kas pangabbong iti kinadakes, ngem agbalinkayo a kas adipen ti Dios.
17 sarvvān samādriyadhvaṁ bhrātr̥vargē prīyadhvam īśvarād bibhīta bhūpālaṁ sammanyadhvaṁ|
Raemenyo ti amin a tattao. Ayatenyo dagiti kakabsat. Agbutengkayo iti Dios. Dayawenyo ti ari.
18 hē dāsāḥ yūyaṁ sampūrṇādarēṇa prabhūnāṁ vaśyā bhavata kēvalaṁ bhadrāṇāṁ dayālūnāñca nahi kintvanr̥jūnāmapi|
Dakayo nga adipen, paiturayankayo kadagiti amoyo nga addaan iti panagraem, saan laeng a dagiti nasayaat ken naanus nga amo, ngem kasta met dagiti nauunget.
19 yatō 'nyāyēna duḥkhabhōgakāla īśvaracintayā yat klēśasahanaṁ tadēva priyaṁ|
Ta makaay-ayo iti Dios no makaibtur ti siasinoman iti rigat bayat nga agsagsagaba iti pannakaidadanes gapu iti konsensiana a maiturong iti Dios.
20 pāpaṁ kr̥tvā yuṣmākaṁ capēṭāghātasahanēna kā praśaṁsā? kintu sadācāraṁ kr̥tvā yuṣmākaṁ yad duḥkhasahanaṁ tadēvēśvarasya priyaṁ|
Ta ania ti pakaidayawan no agbasolkayo ken agibturkayo bayat a madusdusa? Ngem no nakaaramidkayo iti nasayaat ket agsagabakayo iti pannakadusa, makaay-ayo daytoy iti Dios.
21 tadarthamēva yūyam āhūtā yataḥ khrīṣṭō'pi yuṣmannimittaṁ duḥkhaṁ bhuktvā yūyaṁ yat tasya padacihnai rvrajēta tadarthaṁ dr̥ṣṭāntamēkaṁ darśitavān|
Ta naayabankayo a maipaay iti daytoy, gapu ta nagsagaba met ni Cristo gapu kadakayo, a nangibati kadakayo ti ulidan tapno surotenyo dagiti dalanna.
22 sa kimapi pāpaṁ na kr̥tavān tasya vadanē kāpi chalasya kathā nāsīt|
Awan ti naaramidna a basol, awan ti nasarakan uray pay ania a panagulbod iti ngiwatna.
23 ninditō 'pi san sa pratinindāṁ na kr̥tavān duḥkhaṁ sahamānō 'pi na bhartsitavān kintu yathārthavicārayituḥ samīpē svaṁ samarpitavān|
Idi naumsi isuna, saan isuna a bimmales a nangumsi. Idi nagsagaba isuna, saan namutbuteng, ngem intedna ti bagina iti mangukom a sililinteg.
24 vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|
Inawitna mismo dagiti basbasoltayo iti bagina idiay kayo, tapno awanen ti pasettayo iti basol, ken tapno agbiagtayo para iti kinalinteg. Naagasankayo babaen kadagiti sugatna.
25 yataḥ pūrvvaṁ yūyaṁ bhramaṇakārimēṣā ivādhvaṁ kintvadhunā yuṣmākam ātmanāṁ pālakasyādhyakṣasya ca samīpaṁ pratyāvarttitāḥ|
Naiyaw-awankayo amin a kasla mapukpukaw a karnero, ngem nagsublikayo itan iti pastor ken mangbanbantay kadagiti kararuayo.

< 1 pitaraḥ 2 >