< 1 karinthinaḥ 3 >

1 hē bhrātaraḥ, ahamātmikairiva yuṣmābhiḥ samaṁ sambhāṣituṁ nāśaknavaṁ kintu śārīrikācāribhiḥ khrīṣṭadharmmē śiśutulyaiśca janairiva yuṣmābhiḥ saha samabhāṣē| 2 yuṣmān kaṭhinabhakṣyaṁ na bhōjayan dugdham apāyayaṁ yatō yūyaṁ bhakṣyaṁ grahītuṁ tadā nāśaknuta idānīmapi na śaknutha, yatō hētōradhunāpi śārīrikācāriṇa ādhvē| 3 yuṣmanmadhyē mātsaryyavivādabhēdā bhavanti tataḥ kiṁ śārīrikācāriṇō nādhvē mānuṣikamārgēṇa ca na caratha? 4 paulasyāhamityāpallōrahamiti vā yadvākyaṁ yuṣmākaṁ kaiścit kaiścit kathyatē tasmād yūyaṁ śārīrikācāriṇa na bhavatha? 5 paulaḥ kaḥ? āpallō rvā kaḥ? tau paricārakamātrau tayōrēkaikasmai ca prabhu ryādr̥k phalamadadāt tadvat tayōrdvārā yūyaṁ viśvāsinō jātāḥ| 6 ahaṁ rōpitavān āpallōśca niṣiktavān īśvaraścāvarddhayat| 7 atō rōpayitr̥sēktārāvasārau varddhayitēśvara ēva sāraḥ| 8 rōpayitr̥sēktārau ca samau tayōrēkaikaśca svaśramayōgyaṁ svavētanaṁ lapsyatē| 9 āvāmīśvarēṇa saha karmmakāriṇau, īśvarasya yat kṣētram īśvarasya yā nirmmitiḥ sā yūyamēva| 10 īśvarasya prasādāt mayā yat padaṁ labdhaṁ tasmāt jñāninā gr̥hakāriṇēva mayā bhittimūlaṁ sthāpitaṁ tadupari cānyēna nicīyatē| kintu yēna yannicīyatē tat tēna vivicyatāṁ| 11 yatō yīśukhrīṣṭarūpaṁ yad bhittimūlaṁ sthāpitaṁ tadanyat kimapi bhittimūlaṁ sthāpayituṁ kēnāpi na śakyatē| 12 ētadbhittimūlasyōpari yadi kēcit svarṇarūpyamaṇikāṣṭhatr̥ṇanalān nicinvanti, 13 tarhyēkaikasya karmma prakāśiṣyatē yataḥ sa divasastat prakāśayiṣyati| yatō hatōstana divasēna vahnimayēnōdētavyaṁ tata ēkaikasya karmma kīdr̥śamētasya parīkṣā bahninā bhaviṣyati| 14 yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vētanaṁ lapsyatē| 15 yasya ca karmma dhakṣyatē tasya kṣati rbhaviṣyati kintu vahnē rnirgatajana iva sa svayaṁ paritrāṇaṁ prāpsyati| 16 yūyam īśvarasya mandiraṁ yuṣmanmadhyē cēśvarasyātmā nivasatīti kiṁ na jānītha? 17 īśvarasya mandiraṁ yēna vināśyatē sō'pīśvarēṇa vināśayiṣyatē yata īśvarasya mandiraṁ pavitramēva yūyaṁ tu tanmandiram ādhvē| 18 kōpi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cēdihalōkasya jñānēna jñānavānahamiti budhyatē tarhi sa yat jñānī bhavēt tadarthaṁ mūḍhō bhavatu| (aiōn g165) 19 yasmādihalōkasya jñānam īśvarasya sākṣāt mūḍhatvamēva| ētasmin likhitamapyāstē, tīkṣṇā yā jñānināṁ buddhistayā tān dharatīśvaraḥ| 20 punaśca| jñānināṁ kalpanā vētti paramēśō nirarthakāḥ| 21 ataēva kō'pi manujairātmānaṁ na ślāghatāṁ yataḥ sarvvāṇi yuṣmākamēva, 22 paula vā āpallō rvā kaiphā vā jagad vā jīvanaṁ vā maraṇaṁ vā varttamānaṁ vā bhaviṣyadvā sarvvāṇyēva yuṣmākaṁ, 23 yūyañca khrīṣṭasya, khrīṣṭaścēśvarasya|

< 1 karinthinaḥ 3 >