< 1 karinthinaḥ 16 >

1 pavitralōkānāṁ kr̥tē yō'rthasaṁgrahastamadhi gālātīyadēśasya samājā mayā yad ādiṣṭāstad yuṣmābhirapi kriyatāṁ| 2 mamāgamanakālē yad arthasaṁgrahō na bhavēt tannimittaṁ yuṣmākamēkaikēna svasampadānusārāt sañcayaṁ kr̥tvā saptāhasya prathamadivasē svasamīpē kiñcit nikṣipyatāṁ| 3 tatō mamāgamanasamayē yūyaṁ yānēva viśvāsyā iti vēdiṣyatha tēbhyō'haṁ patrāṇi dattvā yuṣmākaṁ taddānasya yirūśālamaṁ nayanārthaṁ tān prēṣayiṣyāmi| 4 kintu yadi tatra mamāpi gamanam ucitaṁ bhavēt tarhi tē mayā saha yāsyanti| 5 sāmprataṁ mākidaniyādēśamahaṁ paryyaṭāmi taṁ paryyaṭya yuṣmatsamīpam āgamiṣyāmi| 6 anantaraṁ kiṁ jānāmi yuṣmatsannidhim avasthāsyē śītakālamapi yāpayiṣyāmi ca paścāt mama yat sthānaṁ gantavyaṁ tatraiva yuṣmābhirahaṁ prērayitavyaḥ| 7 yatō'haṁ yātrākālē kṣaṇamātraṁ yuṣmān draṣṭuṁ nēcchāmi kintu prabhu ryadyanujānīyāt tarhi kiñcid dīrghakālaṁ yuṣmatsamīpē pravastum icchāmi| 8 tathāpi nistārōtsavāt paraṁ pañcāśattamadinaṁ yāvad iphiṣapuryyāṁ sthāsyāmi| 9 yasmād atra kāryyasādhanārthaṁ mamāntikē br̥had dvāraṁ muktaṁ bahavō vipakṣā api vidyantē| 10 timathi ryadi yuṣmākaṁ samīpam āgacchēt tarhi yēna nirbhayaṁ yuṣmanmadhyē varttēta tatra yuṣmābhi rmanō nidhīyatāṁ yasmād ahaṁ yādr̥k sō'pi tādr̥k prabhōḥ karmmaṇē yatatē| 11 kō'pi taṁ pratyanādaraṁ na karōtu kintu sa mamāntikaṁ yad āgantuṁ śaknuyāt tadarthaṁ yuṣmābhiḥ sakuśalaṁ prēṣyatāṁ| bhrātr̥bhiḥ sārddhamahaṁ taṁ pratīkṣē| 12 āpalluṁ bhrātaramadhyahaṁ nivēdayāmi bhrātr̥bhiḥ sākaṁ sō'pi yad yuṣmākaṁ samīpaṁ vrajēt tadarthaṁ mayā sa punaḥ punaryācitaḥ kintvidānīṁ gamanaṁ sarvvathā tasmai nārōcata, itaḥparaṁ susamayaṁ prāpya sa gamiṣyati| 13 yūyaṁ jāgr̥ta viśvāsē susthirā bhavata pauruṣaṁ prakāśayata balavantō bhavata| 14 yuṣmābhiḥ sarvvāṇi karmmāṇi prēmnā niṣpādyantāṁ| 15 hē bhrātaraḥ, ahaṁ yuṣmān idam abhiyācē stiphānasya parijanā ākhāyādēśasya prathamajātaphalasvarūpāḥ, pavitralōkānāṁ paricaryyāyai ca ta ātmanō nyavēdayan iti yuṣmābhi rjñāyatē| 16 atō yūyamapi tādr̥śalōkānām asmatsahāyānāṁ śramakāriṇāñca sarvvēṣāṁ vaśyā bhavata| 17 stiphānaḥ pharttūnāta ākhāyikaśca yad atrāgaman tēnāham ānandāmi yatō yuṣmābhiryat nyūnitaṁ tat taiḥ sampūritaṁ| 18 tai ryuṣmākaṁ mama ca manāṁsyāpyāyitāni| tasmāt tādr̥śā lōkā yuṣmābhiḥ sammantavyāḥ| 19 yuṣmabhyam āśiyādēśasthasamājānāṁ namaskr̥tim ākkilapriskillayōstanmaṇḍapasthasamitēśca bahunamaskr̥tiṁ prajānīta| 20 sarvvē bhrātarō yuṣmān namaskurvvantē| yūyaṁ pavitracumbanēna mithō namata| 21 paulō'haṁ svakaralikhitaṁ namaskr̥tiṁ yuṣmān vēdayē| 22 yadi kaścid yīśukhrīṣṭē na prīyatē tarhi sa śāpagrastō bhavēt prabhurāyāti| 23 asmākaṁ prabhō ryīśukhrīṣṭasyānugrahō yuṣmān prati bhūyāt| 24 khrīṣṭaṁ yīśum āśritān yuṣmān prati mama prēma tiṣṭhatu| iti||

< 1 karinthinaḥ 16 >