< 1 karinthinaḥ 13 >

1 martyasvargīyāṇāṁ bhāṣā bhāṣamāṇō'haṁ yadi prēmahīnō bhavēyaṁ tarhi vādakatālasvarūpō ninādakāribhērīsvarūpaśca bhavāmi| 2 aparañca yadyaham īśvarīyādēśāḍhyaḥ syāṁ sarvvāṇi guptavākyāni sarvvavidyāñca jānīyāṁ pūrṇaviśvāsaḥ san śailān sthānāntarīkarttuṁ śaknuyāñca kintu yadi prēmahīnō bhavēyaṁ tarhyagaṇanīya ēva bhavāmi| 3 aparaṁ yadyaham annadānēna sarvvasvaṁ tyajēyaṁ dāhanāya svaśarīraṁ samarpayēyañca kintu yadi prēmahīnō bhavēyaṁ tarhi tatsarvvaṁ madarthaṁ niṣphalaṁ bhavati| 4 prēma cirasahiṣṇu hitaiṣi ca, prēma nirdvēṣam aśaṭhaṁ nirgarvvañca| 5 aparaṁ tat kutsitaṁ nācarati, ātmacēṣṭāṁ na kurutē sahasā na krudhyati parāniṣṭaṁ na cintayati, 6 adharmmē na tuṣyati satya ēva santuṣyati| 7 tat sarvvaṁ titikṣatē sarvvatra viśvasiti sarvvatra bhadraṁ pratīkṣatē sarvvaṁ sahatē ca| 8 prēmnō lōpaḥ kadāpi na bhaviṣyati, īśvarīyādēśakathanaṁ lōpsyatē parabhāṣābhāṣaṇaṁ nivarttiṣyatē jñānamapi lōpaṁ yāsyati| 9 yatō'smākaṁ jñānaṁ khaṇḍamātram īśvarīyādēśakathanamapi khaṇḍamātraṁ| 10 kintvasmāsu siddhatāṁ gatēṣu tāni khaṇḍamātrāṇi lōpaṁ yāsyantē| 11 bālyakālē'haṁ bāla ivābhāṣē bāla ivācintayañca kintu yauvanē jātē tatsarvvaṁ bālyācaraṇaṁ parityaktavān| 12 idānīm abhramadhyēnāspaṣṭaṁ darśanam asmābhi rlabhyatē kintu tadā sākṣāt darśanaṁ lapsyatē| adhunā mama jñānam alpiṣṭhaṁ kintu tadāhaṁ yathāvagamyastathaivāvagatō bhaviṣyāmi| 13 idānīṁ pratyayaḥ pratyāśā prēma ca trīṇyētāni tiṣṭhanti tēṣāṁ madhyē ca prēma śrēṣṭhaṁ|

< 1 karinthinaḥ 13 >