< 1 karinthinaḥ 11 >

1 hē bhrātaraḥ, yūyaṁ sarvvasmin kāryyē māṁ smaratha mayā ca yādr̥gupadiṣṭāstādr̥gācarathaitatkāraṇāt mayā praśaṁsanīyā ādhbē| 2 tathāpi mamaiṣā vāñchā yad yūyamidam avagatā bhavatha, 3 ēkaikasya puruṣasyōttamāṅgasvarūpaḥ khrīṣṭaḥ, yōṣitaścōttamāṅgasvarūpaḥ pumān, khrīṣṭasya cōttamāṅgasvarūpa īśvaraḥ| 4 aparam ācchāditōttamāṅgēna yēna puṁsā prārthanā kriyata īśvarīyavāṇī kathyatē vā tēna svīyōttamāṅgam avajñāyatē| 5 anācchāditōttamāṅgayā yayā yōṣitā ca prārthanā kriyata īśvarīyavāṇī kathyatē vā tayāpi svīyōttamāṅgam avajñāyatē yataḥ sā muṇḍitaśiraḥsadr̥śā| 6 anācchāditamastakā yā yōṣit tasyāḥ śiraḥ muṇḍanīyamēva kintu yōṣitaḥ kēśacchēdanaṁ śirōmuṇḍanaṁ vā yadi lajjājanakaṁ bhavēt tarhi tayā svaśira ācchādyatāṁ| 7 pumān īśvarasya pratimūrttiḥ pratitējaḥsvarūpaśca tasmāt tēna śirō nācchādanīyaṁ kintu sīmantinī puṁsaḥ pratibimbasvarūpā| 8 yatō yōṣātaḥ pumān nōdapādi kintu puṁsō yōṣid udapādi| 9 adhikantu yōṣitaḥ kr̥tē puṁsaḥ sr̥ṣṭi rna babhūva kintu puṁsaḥ kr̥tē yōṣitaḥ sr̥ṣṭi rbabhūva| 10 iti hētō rdūtānām ādarād yōṣitā śirasyadhīnatāsūcakam āvaraṇaṁ dharttavyaṁ| 11 tathāpi prabhō rvidhinā pumāṁsaṁ vinā yōṣinna jāyatē yōṣitañca vinā pumān na jāyatē| 12 yatō yathā puṁsō yōṣid udapādi tathā yōṣitaḥ pumān jāyatē, sarvvavastūni cēśvarād utpadyantē| 13 yuṣmābhirēvaitad vivicyatāṁ, anāvr̥tayā yōṣitā prārthanaṁ kiṁ sudr̥śyaṁ bhavēt? 14 puruṣasya dīrghakēśatvaṁ tasya lajjājanakaṁ, kintu yōṣitō dīrghakēśatvaṁ tasyā gauravajanakaṁ 15 yata ācchādanāya tasyai kēśā dattā iti kiṁ yuṣmābhiḥ svabhāvatō na śikṣyatē? 16 atra yadi kaścid vivaditum icchēt tarhyasmākam īśvarīyasamitīnāñca tādr̥śī rīti rna vidyatē| 17 yuṣmābhi rna bhadrāya kintu kutsitāya samāgamyatē tasmād ētāni bhāṣamāṇēna mayā yūyaṁ na praśaṁsanīyāḥ| 18 prathamataḥ samitau samāgatānāṁ yuṣmākaṁ madhyē bhēdāḥ santīti vārttā mayā śrūyatē tanmadhyē kiñcit satyaṁ manyatē ca| 19 yatō hētō ryuṣmanmadhyē yē parīkṣitāstē yat prakāśyantē tadarthaṁ bhēdai rbhavitavyamēva| 20 ēkatra samāgatai ryuṣmābhiḥ prabhāvaṁ bhējyaṁ bhujyata iti nahi; 21 yatō bhōjanakālē yuṣmākamēkaikēna svakīyaṁ bhakṣyaṁ tūrṇaṁ grasyatē tasmād ēkō janō bubhukṣitastiṣṭhati, anyaśca paritr̥ptō bhavati| 22 bhōjanapānārthaṁ yuṣmākaṁ kiṁ vēśmāni na santi? yuṣmābhi rvā kim īśvarasya samitiṁ tucchīkr̥tya dīnā lōkā avajñāyantē? ityanēna mayā kiṁ vaktavyaṁ? yūyaṁ kiṁ mayā praśaṁsanīyāḥ? ētasmin yūyaṁ na praśaṁsanīyāḥ| 23 prabhutō ya upadēśō mayā labdhō yuṣmāsu samarpitaśca sa ēṣaḥ| 24 parakarasamarpaṇakṣapāyāṁ prabhu ryīśuḥ pūpamādāyēśvaraṁ dhanyaṁ vyāhr̥tya taṁ bhaṅktvā bhāṣitavān yuṣmābhirētad gr̥hyatāṁ bhujyatāñca tad yuṣmatkr̥tē bhagnaṁ mama śarīraṁ; mama smaraṇārthaṁ yuṣmābhirētat kriyatāṁ| 25 punaśca bhējanāt paraṁ tathaiva kaṁsam ādāya tēnōktaṁ kaṁsō'yaṁ mama śōṇitēna sthāpitō nūtananiyamaḥ; yativāraṁ yuṣmābhirētat pīyatē tativāraṁ mama smaraṇārthaṁ pīyatāṁ| 26 yativāraṁ yuṣmābhirēṣa pūpō bhujyatē bhājanēnānēna pīyatē ca tativāraṁ prabhōrāgamanaṁ yāvat tasya mr̥tyuḥ prakāśyatē| 27 aparañca yaḥ kaścid ayōgyatvēna prabhōrimaṁ pūpam aśnāti tasyānēna bhājanēna pivati ca sa prabhōḥ kāyarudhirayō rdaṇḍadāyī bhaviṣyati| 28 tasmāt mānavēnāgra ātmāna parīkṣya paścād ēṣa pūpō bhujyatāṁ kaṁsēnānēna ca pīyatāṁ| 29 yēna cānarhatvēna bhujyatē pīyatē ca prabhōḥ kāyam avimr̥śatā tēna daṇḍaprāptayē bhujyatē pīyatē ca| 30 ētatkāraṇād yuṣmākaṁ bhūriśō lōkā durbbalā rōgiṇaśca santi bahavaśca mahānidrāṁ gatāḥ| 31 asmābhi ryadyātmavicārō'kāriṣyata tarhi daṇḍō nālapsyata; 32 kintu yadāsmākaṁ vicārō bhavati tadā vayaṁ jagatō janaiḥ samaṁ yad daṇḍaṁ na labhāmahē tadarthaṁ prabhunā śāstiṁ bhuṁjmahē| 33 hē mama bhrātaraḥ, bhōjanārthaṁ militānāṁ yuṣmākam ēkēnētarō'nugr̥hyatāṁ| 34 yaśca bubhukṣitaḥ sa svagr̥hē bhuṅktāṁ| daṇḍaprāptayē yuṣmābhi rna samāgamyatāṁ| ētadbhinnaṁ yad ādēṣṭavyaṁ tad yuṣmatsamīpāgamanakālē mayādēkṣyatē|

< 1 karinthinaḥ 11 >