< 1 karinthinaḥ 1 >

1 yāvantaḥ pavitrā lōkāḥ svēṣām asmākañca vasatisthānēṣvasmākaṁ prabhō ryīśōḥ khrīṣṭasya nāmnā prārthayantē taiḥ sahāhūtānāṁ khrīṣṭēna yīśunā pavitrīkr̥tānāṁ lōkānāṁ ya īśvarīyadharmmasamājaḥ karinthanagarē vidyatē
Tanrı'nın isteğiyle Mesih İsa'nın elçisi olmaya çağrılan ben Pavlus ve kardeşimiz Sostenis'ten Tanrı'nın Korint'teki kilisesine selam! Mesih İsa'da kutsal kılınmış, kutsal olmaya çağrılmış olan sizlere ve hepimizin Rabbi İsa Mesih'in adını her yerde anan herkese Babamız Tanrı'dan ve Rab İsa Mesih'ten lütuf ve esenlik olsun.
2 taṁ pratīśvarasyēcchayāhūtō yīśukhrīṣṭasya prēritaḥ paulaḥ sōsthinināmā bhrātā ca patraṁ likhati|
3 asmākaṁ pitrēśvarēṇa prabhunā yīśukhrīṣṭēna ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ|
4 īśvarō yīśukhrīṣṭēna yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyēśvaraṁ dhanyaṁ vadāmi|
Tanrı'nın Mesih İsa'da size bağışladığı lütuftan ötürü sizin için her zaman Tanrım'a şükrediyorum.
5 khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhyē yēna prakārēṇa sapramāṇam abhavat
Mesih'le ilgili tanıklığımız sizde pekiştiği gibi Mesih'te her bakımdan –her tür söz ve bilgi bakımından– zenginleştiniz.
6 tēna yūyaṁ khrīṣṭāt sarvvavidhavaktr̥tājñānādīni sarvvadhanāni labdhavantaḥ|
7 tatō'smatprabhō ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvō na bhavati|
Şöyle ki, Rabbimiz İsa Mesih'in görünmesini beklerken hiçbir ruhsal armağandan yoksun değilsiniz.
8 aparam asmākaṁ prabhō ryīśukhrīṣṭasya divasē yūyaṁ yannirddōṣā bhavēta tadarthaṁ saēva yāvadantaṁ yuṣmān susthirān kariṣyati|
Rabbimiz İsa Mesih kendi gününde kusursuz olmanız için sizi sonuna dek pekiştirecektir.
9 ya īśvaraḥ svaputrasyāsmatprabhō ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|
Sizleri Oğlu Rabbimiz İsa Mesih'le paydaşlığa çağıran Tanrı güvenilirdir.
10 hē bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinayē'haṁ sarvvai ryuṣmābhirēkarūpāṇi vākyāni kathyantāṁ yuṣmanmadhyē bhinnasaṅghātā na bhavantu manōvicārayōraikyēna yuṣmākaṁ siddhatvaṁ bhavatu|
Kardeşler, Rabbimiz İsa Mesih'in adıyla yalvarıyorum: Hepiniz uyum içinde olun, aranızda bölünmeler olmadan aynı düşünce ve görüşte birleşin.
11 hē mama bhrātarō yuṣmanmadhyē vivādā jātā iti vārttāmahaṁ klōyyāḥ parijanai rjñāpitaḥ|
Kardeşlerim, Kloi'nin ev halkından aranızda çekişmeler olduğunu öğrendim.
12 mamābhiprētamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyō'ham āpallōḥ śiṣyō'haṁ kaiphāḥ śiṣyō'haṁ khrīṣṭasya śiṣyō'hamiti ca|
Şunu demek istiyorum: Her biriniz, “Ben Pavlus yanlısıyım”, “Ben Apollos yanlısıyım”, “Ben Kefas yanlısıyım” ya da “Ben Mesih yanlısıyım” diyormuş.
13 khrīṣṭasya kiṁ vibhēdaḥ kr̥taḥ? paulaḥ kiṁ yuṣmatkr̥tē kruśē hataḥ? paulasya nāmnā vā yūyaṁ kiṁ majjitāḥ?
Mesih bölündü mü? Sizin için çarmıha gerilen Pavlus muydu? Pavlus'un adıyla mı vaftiz edildiniz?
14 kriṣpagāyau vinā yuṣmākaṁ madhyē'nyaḥ kō'pi mayā na majjita iti hētōraham īśvaraṁ dhanyaṁ vadāmi|
Hiç kimse benim adımla vaftiz edildiğinizi söylemesin diye Krispus'la Gayus'tan başka hiçbirinizi vaftiz etmediğim için Tanrı'ya şükrediyorum.
15 ētēna mama nāmnā mānavā mayā majjitā iti vaktuṁ kēnāpi na śakyatē|
16 aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vēdmi|
Evet, bir de İstefanas'ın ev halkını vaftiz ettim; bunun dışında kimseyi vaftiz ettiğimi anımsamıyorum.
17 khrīṣṭēnāhaṁ majjanārthaṁ na prēritaḥ kintu susaṁvādasya pracārārthamēva; sō'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracāritē khrīṣṭasya kruśē mr̥tyuḥ phalahīnō bhaviṣyati|
Çünkü Mesih beni vaftiz etmeye değil, Mesih'in çarmıhtaki ölümü boşa gitmesin diye, bilgece sözlere dayanmaksızın Müjde'yi yaymaya gönderdi.
18 yatō hētō ryē vinaśyanti tē tāṁ kruśasya vārttāṁ pralāpamiva manyantē kiñca paritrāṇaṁ labhamānēṣvasmāsu sā īśvarīyaśaktisvarūpā|
Çarmıhla ilgili bildiri mahva gidenler için saçmalık, biz kurtulmakta olanlar içinse Tanrı gücüdür.
19 tasmāditthaṁ likhitamāstē, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyatē| vilōpayiṣyatē tadvad buddhi rbaddhimatāṁ mayā||
Nitekim şöyle yazılmıştır: “Bilgelerin bilgeliğini yok edeceğim, Akıllıların aklını boşa çıkaracağım.”
20 jñānī kutra? śāstrī vā kutra? ihalōkasya vicāratatparō vā kutra? ihalōkasya jñānaṁ kimīśvarēṇa mōhīkr̥taṁ nahi? (aiōn g165)
Hani nerede bilge kişi? Din bilgini nerede? Nerede bu çağın hünerli tartışmacısı? Tanrı dünya bilgeliğinin saçma olduğunu göstermedi mi? (aiōn g165)
21 īśvarasya jñānād ihalōkasya mānavāḥ svajñānēnēśvarasya tattvabōdhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpēna viśvāsinaḥ paritrātuṁ rōcitavān|
Mademki dünya Tanrı'nın bilgeliği uyarınca Tanrı'yı kendi bilgeliğiyle tanımadı, Tanrı iman edenleri saçma sayılan bildiriyle kurtarmaya razı oldu.
22 yihūdīyalōkā lakṣaṇāni didr̥kṣanti bhinnadēśīyalōkāstu vidyāṁ mr̥gayantē,
Yahudiler doğaüstü belirtiler ister, Grekler'se bilgelik arar.
23 vayañca kruśē hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracārō yihūdīyai rvighna iva bhinnadēśīyaiśca pralāpa iva manyatē,
Ama biz çarmıha gerilmiş Mesih'i duyuruyoruz. Yahudiler bunu yüzkarası, öteki uluslar da saçmalık sayarlar.
24 kintu yihūdīyānāṁ bhinnadēśīyānāñca madhyē yē āhūtāstēṣu sa khrīṣṭa īśvarīyaśaktirivēśvarīyajñānamiva ca prakāśatē|
Oysa Mesih, çağrılmış olanlar için –ister Yahudi ister Grek olsun– Tanrı'nın gücü ve Tanrı'nın bilgeliğidir.
25 yata īśvarē yaḥ pralāpa ārōpyatē sa mānavātiriktaṁ jñānamēva yacca daurbbalyam īśvara ārōpyatē tat mānavātiriktaṁ balamēva|
Çünkü Tanrı'nın “saçmalığı” insan bilgeliğinden daha üstün, Tanrı'nın “zayıflığı” insan gücünden daha güçlüdür.
26 hē bhrātaraḥ, āhūtayuṣmadgaṇō yaṣmābhirālōkyatāṁ tanmadhyē sāṁsārikajñānēna jñānavantaḥ parākramiṇō vā kulīnā vā bahavō na vidyantē|
Kardeşlerim, aldığınız çağrıyı düşünün. Birçoğunuz insan ölçülerine göre bilge, güçlü ya da soylu kişiler değildiniz.
27 yata īśvarō jñānavatastrapayituṁ mūrkhalōkān rōcitavān balāni ca trapayitum īśvarō durbbalān rōcitavān|
Ne var ki, Tanrı bilgeleri utandırmak için dünyanın saçma saydıklarını, güçlüleri utandırmak için de dünyanın zayıf saydıklarını seçti.
28 tathā varttamānalōkān saṁsthitibhraṣṭān karttum īśvarō jagatō'pakr̥ṣṭān hēyān avarttamānāṁścābhirōcitavān|
Dünyanın önemli gördüklerini hiçe indirmek için dünyanın önemsiz, soysuz, değersiz gördüklerini seçti.
29 tata īśvarasya sākṣāt kēnāpyātmaślāghā na karttavyā|
Öyle ki, Tanrı'nın önünde hiç kimse övünemesin.
30 yūyañca tasmāt khrīṣṭē yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā|
Ama siz Tanrı sayesinde Mesih İsa'dasınız. O bizim için tanrısal bilgelik, doğruluk, kutsallık ve kurtuluş oldu.
31 ataēva yadvad likhitamāstē tadvat, yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|
Bunun için yazılmış olduğu gibi, “Övünen, Rab'le övünsün.”

< 1 karinthinaḥ 1 >