< romiṇaḥ 9 >

1 ahaṁ kāñcid kalpitāṁ kathāṁ na kathayāmi, khrīṣṭasya sākṣāt satyameva bravīmi pavitrasyātmanaḥ sākṣān madīyaṁ mana etat sākṣyaṁ dadāti| 2 mamāntaratiśayaduḥkhaṁ nirantaraṁ khedaśca 3 tasmād ahaṁ svajātīyabhrātṛṇāṁ nimittāt svayaṁ khrīṣṭācchāpākrānto bhavitum aiccham| 4 yatasta isrāyelasya vaṁśā api ca dattakaputratvaṁ tejo niyamo vyavasthādānaṁ mandire bhajanaṁ pratijñāḥ pitṛpuruṣagaṇaścaiteṣu sarvveṣu teṣām adhikāro'sti| 5 tat kevalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvaro yaḥ khrīṣṭaḥ so'pi śārīrikasambandhena teṣāṁ vaṁśasambhavaḥ| (aiōn g165) 6 īśvarasya vākyaṁ viphalaṁ jātam iti nahi yatkāraṇād isrāyelo vaṁśe ye jātāste sarvve vastuta isrāyelīyā na bhavanti| 7 aparam ibrāhīmo vaṁśe jātā api sarvve tasyaiva santānā na bhavanti kintu ishāko nāmnā tava vaṁśo vikhyāto bhaviṣyati| 8 arthāt śārīrikasaṁsargāt jātāḥ santānā yāvantastāvanta eveśvarasya santānā na bhavanti kintu pratiśravaṇād ye jāyante taeveśvaravaṁśo gaṇyate| 9 yatastatpratiśrute rvākyametat, etādṛśe samaye 'haṁ punarāgamiṣyāmi tatpūrvvaṁ sārāyāḥ putra eko janiṣyate| 10 aparamapi vadāmi svamano'bhilāṣata īśvareṇa yannirūpitaṁ tat karmmato nahi kintvāhvayitu rjātametad yathā siddhyati 11 tadarthaṁ ribkānāmikayā yoṣitā janaikasmād arthād asmākam ishākaḥ pūrvvapuruṣād garbhe dhṛte tasyāḥ santānayoḥ prasavāt pūrvvaṁ kiñca tayoḥ śubhāśubhakarmmaṇaḥ karaṇāt pūrvvaṁ 12 tāṁ pratīdaṁ vākyam uktaṁ, jyeṣṭhaḥ kaniṣṭhaṁ seviṣyate, 13 yathā likhitam āste, tathāpyeṣāvi na prītvā yākūbi prītavān ahaṁ| 14 tarhi vayaṁ kiṁ brūmaḥ? īśvaraḥ kim anyāyakārī? tathā na bhavatu| 15 yataḥ sa svayaṁ mūsām avadat; ahaṁ yasmin anugrahaṁ cikīrṣāmi tamevānugṛhlāmi, yañca dayitum icchāmi tameva daye| 16 ataevecchatā yatamānena vā mānavena tanna sādhyate dayākāriṇeśvareṇaiva sādhyate| 17 phirauṇi śāstre likhati, ahaṁ tvaddvārā matparākramaṁ darśayituṁ sarvvapṛthivyāṁ nijanāma prakāśayituñca tvāṁ sthāpitavān| 18 ataḥ sa yam anugrahītum icchati tamevānugṛhlāti, yañca nigrahītum icchati taṁ nigṛhlāti| 19 yadi vadasi tarhi sa doṣaṁ kuto gṛhlāti? tadīyecchāyāḥ pratibandhakatvaṁ karttaṁ kasya sāmarthyaṁ vidyate? 20 he īśvarasya pratipakṣa martya tvaṁ kaḥ? etādṛśaṁ māṁ kutaḥ sṛṣṭavān? iti kathāṁ sṛṣṭavastu sraṣṭre kiṁ kathayiṣyati? 21 ekasmān mṛtpiṇḍād utkṛṣṭāpakṛṣṭau dvividhau kalaśau karttuṁ kiṁ kulālasya sāmarthyaṁ nāsti? 22 īśvaraḥ kopaṁ prakāśayituṁ nijaśaktiṁ jñāpayituñcecchan yadi vināśasya yogyāni krodhabhājanāni prati bahukālaṁ dīrghasahiṣṇutām āśrayati; 23 aparañca vibhavaprāptyarthaṁ pūrvvaṁ niyuktānyanugrahapātrāṇi prati nijavibhavasya bāhulyaṁ prakāśayituṁ kevalayihūdināṁ nahi bhinnadeśināmapi madhyād 24 asmāniva tānyāhvayati tatra tava kiṁ? 25 hośeyagranthe yathā likhitam āste, yo loko mama nāsīt taṁ vadiṣyāmi madīyakaṁ| yā jāti rme'priyā cāsīt tāṁ vadiṣyāmyahaṁ priyāṁ| 26 yūyaṁ madīyalokā na yatreti vākyamaucyata| amareśasya santānā iti khyāsyanti tatra te| 27 isrāyelīyalokeṣu yiśāyiyo'pi vācametāṁ prācārayat, isrāyelīyavaṁśānāṁ yā saṁkhyā sā tu niścitaṁ| samudrasikatāsaṁkhyāsamānā yadi jāyate| tathāpi kevalaṁ lokairalpaistrāṇaṁ vrajiṣyate| 28 yato nyāyena svaṁ karmma pareśaḥ sādhayiṣyati| deśe saeva saṁkṣepānnijaṁ karmma kariṣyati| 29 yiśāyiyo'paramapi kathayāmāsa, sainyādhyakṣapareśena cet kiñcinnodaśiṣyata| tadā vayaṁ sidomevābhaviṣyāma viniścitaṁ| yadvā vayam amorāyā agamiṣyāma tulyatāṁ| 30 tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradeśīyā lokā api puṇyārtham ayatamānā viśvāsena puṇyam alabhanta; 31 kintvisrāyellokā vyavasthāpālanena puṇyārthaṁ yatamānāstan nālabhanta| 32 tasya kiṁ kāraṇaṁ? te viśvāsena nahi kintu vyavasthāyāḥ kriyayā ceṣṭitvā tasmin skhalanajanake pāṣāṇe pādaskhalanaṁ prāptāḥ| 33 likhitaṁ yādṛśam āste, paśya pādaskhalārthaṁ hi sīyoni prastarantathā| bādhākārañca pāṣāṇaṁ paristhāpitavānaham| viśvasiṣyati yastatra sa jano na trapiṣyate|

< romiṇaḥ 9 >