< romiṇaḥ 14 >

1 yo jano'dṛḍhaviśvāsastaṁ yuṣmākaṁ saṅginaṁ kuruta kintu sandehavicārārthaṁ nahi| 2 yato niṣiddhaṁ kimapi khādyadravyaṁ nāsti, kasyacijjanasya pratyaya etādṛśo vidyate kintvadṛḍhaviśvāsaḥ kaścidaparo janaḥ kevalaṁ śākaṁ bhuṅktaṁ| 3 tarhi yo janaḥ sādhāraṇaṁ dravyaṁ bhuṅkte sa viśeṣadravyabhoktāraṁ nāvajānīyāt tathā viśeṣadravyabhoktāpi sādhāraṇadravyabhoktāraṁ doṣiṇaṁ na kuryyāt, yasmād īśvarastam agṛhlāt| 4 he paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhoḥ samīpe tena padasthena padacyutena vā bhavitavyaṁ sa ca padastha eva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknoti| 5 aparañca kaścijjano dinād dinaṁ viśeṣaṁ manyate kaścittu sarvvāṇi dināni samānāni manyate, ekaiko janaḥ svīyamanasi vivicya niścinotu| 6 yo janaḥ kiñcana dinaṁ viśeṣaṁ manyate sa prabhubhaktyā tan manyate, yaśca janaḥ kimapi dinaṁ viśeṣaṁ na manyate so'pi prabhubhaktyā tanna manyate; aparañca yaḥ sarvvāṇi bhakṣyadravyāṇi bhuṅkte sa prabhubhaktayā tāni bhuṅkte yataḥ sa īśvaraṁ dhanyaṁ vakti, yaśca na bhuṅkte so'pi prabhubhaktyaiva na bhuñjāna īśvaraṁ dhanyaṁ brūte| 7 aparam asmākaṁ kaścit nijanimittaṁ prāṇān dhārayati nijanimittaṁ mriyate vā tanna; 8 kintu yadi vayaṁ prāṇān dhārayāmastarhi prabhunimittaṁ dhārayāmaḥ, yadi ca prāṇān tyajāmastarhyapi prabhunimittaṁ tyajāmaḥ, ataeva jīvane maraṇe vā vayaṁ prabhorevāsmahe| 9 yato jīvanto mṛtāścetyubhayeṣāṁ lokānāṁ prabhutvaprāptyarthaṁ khrīṣṭo mṛta utthitaḥ punarjīvitaśca| 10 kintu tvaṁ nijaṁ bhrātaraṁ kuto dūṣayasi? tathā tvaṁ nijaṁ bhrātaraṁ kutastucchaṁ jānāsi? khrīṣṭasya vicārasiṁhāsanasya sammukhe sarvvairasmābhirupasthātavyaṁ; 11 yādṛśaṁ likhitam āste, pareśaḥ śapathaṁ kurvvan vākyametat purāvadat| sarvvo janaḥ samīpe me jānupātaṁ kariṣyati| jihvaikaikā tatheśasya nighnatvaṁ svīkariṣyati| 12 ataeva īśvarasamīpe'smākam ekaikajanena nijā kathā kathayitavyā| 13 itthaṁ sati vayam adyārabhya parasparaṁ na dūṣayantaḥ svabhrātu rvighno vyāghāto vā yanna jāyeta tādṛśīmīhāṁ kurmmahe| 14 kimapi vastu svabhāvato nāśuci bhavatītyahaṁ jāne tathā prabhunā yīśukhrīṣṭenāpi niścitaṁ jāne, kintu yo jano yad dravyam apavitraṁ jānīte tasya kṛte tad apavitram āste| 15 ataeva tava bhakṣyadravyeṇa tava bhrātā śokānvito bhavati tarhi tvaṁ bhrātaraṁ prati premnā nācarasi| khrīṣṭo yasya kṛte svaprāṇān vyayitavān tvaṁ nijena bhakṣyadravyeṇa taṁ na nāśaya| 16 aparaṁ yuṣmākam uttamaṁ karmma ninditaṁ na bhavatu| 17 bhakṣyaṁ peyañceśvararājyasya sāro nahi, kintu puṇyaṁ śāntiśca pavitreṇātmanā jāta ānandaśca| 18 etai ryo janaḥ khrīṣṭaṁ sevate, sa eveśvarasya tuṣṭikaro manuṣyaiśca sukhyātaḥ| 19 ataeva yenāsmākaṁ sarvveṣāṁ parasparam aikyaṁ niṣṭhā ca jāyate tadevāsmābhi ryatitavyaṁ| 20 bhakṣyārtham īśvarasya karmmaṇo hāniṁ mā janayata; sarvvaṁ vastu pavitramiti satyaṁ tathāpi yo jano yad bhuktvā vighnaṁ labhate tadarthaṁ tad bhadraṁ nahi| 21 tava māṁsabhakṣaṇasurāpānādibhiḥ kriyābhi ryadi tava bhrātuḥ pādaskhalanaṁ vighno vā cāñcalyaṁ vā jāyate tarhi tadbhojanapānayostyāgo bhadraḥ| 22 yadi tava pratyayastiṣṭhati tarhīśvarasya gocare svāntare taṁ gopaya; yo janaḥ svamatena svaṁ doṣiṇaṁ na karoti sa eva dhanyaḥ| 23 kintu yaḥ kaścit saṁśayya bhuṅkte'rthāt na pratītya bhuṅkte, sa evāvaśyaṁ daṇḍārho bhaviṣyati, yato yat pratyayajaṁ nahi tadeva pāpamayaṁ bhavati|

< romiṇaḥ 14 >