< romiṇaḥ 13 >

1 yuṣmākam ekaikajanaḥ śāsanapadasya nighno bhavatu yato yāni śāsanapadāni santi tāni sarvvāṇīśvareṇa sthāpitāni; īśvaraṁ vinā padasthāpanaṁ na bhavati|
Let every person be subject to the governing authorities, for there is no authority except from God, and those that exist have been instituted by God.
2 iti hetoḥ śāsanapadasya yat prātikūlyaṁ tad īśvarīyanirūpaṇasya prātikūlyameva; aparaṁ ye prātikūlyam ācaranti te sveṣāṁ samucitaṁ daṇḍaṁ svayameva ghaṭayante|
Therefore he who resists the authority resists the ordinance of God, and those who resist will incur judgment.
3 śāstā sadācāriṇāṁ bhayaprado nahi durācāriṇāmeva bhayaprado bhavati; tvaṁ kiṁ tasmān nirbhayo bhavitum icchasi? tarhi satkarmmācara, tasmād yaśo lapsyase,
For rulers are not a terror to the good work, but to the evil. Do you desire to have no fear of the authority? Do that which is good, and you will have praise from the same,
4 yatastava sadācaraṇāya sa īśvarasya bhṛtyo'sti| kintu yadi kukarmmācarasi tarhi tvaṁ śaṅkasva yataḥ sa nirarthakaṁ khaṅgaṁ na dhārayati; kukarmmācāriṇaṁ samucitaṁ daṇḍayitum sa īśvarasya daṇḍadabhṛtya eva|
for it is a servant of God to you for good. But if you do that which is evil, be afraid, for it does not bear the sword in vain. It is God's servant to administer retribution on those who do what is wrong.
5 ataeva kevaladaṇḍabhayānnahi kintu sadasadbodhādapi tasya vaśyena bhavitavyaṁ|
Therefore it is necessary to be in subjection, not only because of this retribution, but also as a matter of conscience.
6 etasmād yuṣmākaṁ rājakaradānamapyucitaṁ yasmād ye karaṁ gṛhlanti ta īśvarasya kiṅkarā bhūtvā satatam etasmin karmmaṇi niviṣṭāstiṣṭhanti|
For this reason you also pay taxes, for they are servants of God, concerned with this very thing.
7 asmāt karagrāhiṇe karaṁ datta, tathā śulkagrāhiṇe śulkaṁ datta, aparaṁ yasmād bhetavyaṁ tasmād bibhīta, yaśca samādaraṇīyastaṁ samādriyadhvam; itthaṁ yasya yat prāpyaṁ tat tasmai datta|
Give therefore to everyone what you owe: taxes to whom taxes are due; customs to whom customs; respect to whom respect; honor to whom honor.
8 yuṣmākaṁ parasparaṁ prema vinā 'nyat kimapi deyam ṛṇaṁ na bhavatu, yato yaḥ parasmin prema karoti tena vyavasthā sidhyati|
Owe no one anything, except to love one another; for he who loves his neighbor has fulfilled the law.
9 vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dehi, lobhaṁ mā kārṣīḥ, etāḥ sarvvā ājñā etābhyo bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prema kurvvityanena vacanena veditā|
For the commandments, "Do not commit adultery," "Do not murder," "Do not steal," "Do not give false testimony," "Do not covet," and whatever other commandments there are, are all summed up in this saying, namely, "You are to love your neighbor as yourself."
10 yataḥ prema samīpavāsino'śubhaṁ na janayati tasmāt premnā sarvvā vyavasthā pālyate|
Love does not harm a neighbor. Love therefore is the fulfillment of the law.
11 pratyayībhavanakāle'smākaṁ paritrāṇasya sāmīpyād idānīṁ tasya sāmīpyam avyavahitaṁ; ataḥ samayaṁ vivicyāsmābhiḥ sāmpratam avaśyameva nidrāto jāgarttavyaṁ|
Do this, knowing the time, that it is already time for you to awaken out of sleep, for salvation is now nearer to us than when we first believed.
12 bahutarā yāminī gatā prabhātaṁ sannidhiṁ prāptaṁ tasmāt tāmasīyāḥ kriyāḥ parityajyāsmābhi rvāsarīyā sajjā paridhātavyā|
The night is far gone, and the day is near. Let us therefore throw off the works of darkness, and let us put on the armor of light.
13 ato heto rvayaṁ divā vihitaṁ sadācaraṇam ācariṣyāmaḥ| raṅgaraso mattatvaṁ lampaṭatvaṁ kāmukatvaṁ vivāda īrṣyā caitāni parityakṣyāmaḥ|
Let us walk decently, as in the daytime; not in carousing and drunkenness, not in sexual immorality and lustful acts, and not in dissension and jealousy.
14 yūyaṁ prabhuyīśukhrīṣṭarūpaṁ paricchadaṁ paridhaddhvaṁ sukhābhilāṣapūraṇāya śārīrikācaraṇaṁ mācarata|
But put on the Lord Jesus (the) Messiah, and make no provision for the flesh, for its lusts.

< romiṇaḥ 13 >