< prakāśitaṁ 5 >

1 anantaraṁ tasya sihāsanopaviṣṭajanasya dakṣiṇaste 'nta rbahiśca likhitaṁ patramekaṁ mayā dṛṣṭaṁ tat saptamudrābhiraṅkitaṁ|
I saw, in the right hand of him who sat on the throne, a scroll written inside and on the back, sealed shut with seven seals.
2 tatpaścād eko balavān dūto dṛṣṭaḥ sa uccaiḥ svareṇa vācamimāṁ ghoṣayati kaḥ patrametad vivarītuṁ tammudrā mocayituñcārhati?
I saw a mighty angel proclaiming with a loud voice, "Who is worthy to open the scroll, and to break its seals?"
3 kintu svargamarttyapātāleṣu tat patraṁ vivarītuṁ nirīkṣituñca kasyāpi sāmarthyaṁ nābhavat|
No one in heaven above, or on the earth, or under the earth, was able to open the scroll, or to look in it.
4 ato yastat patraṁ vivarītuṁ nirīkṣituñcārhati tādṛśajanasyābhāvād ahaṁ bahu roditavān|
And I wept much, because no one was found worthy to open the scroll, or to look in it.
5 kintu teṣāṁ prācīnānām eko jano māmavadat mā rodīḥ paśya yo yihūdāvaṁśīyaḥ siṁho dāyūdo mūlasvarūpaścāsti sa patrasya tasya saptamudrāṇāñca mocanāya pramūtavān|
One of the elders said to me, "Do not weep. Look, the Lion who is of the tribe of Judah, the Root of David, has overcome so that he can open the scroll and loose its seven seals."
6 aparaṁ siṁhāsanasya caturṇāṁ prāṇināṁ prācīnavargasya ca madhya eko meṣaśāvako mayā dṛṣṭaḥ sa chedita iva tasya saptaśṛṅgāṇi saptalocanāni ca santi tāni kṛtsnāṁ pṛthivīṁ preṣitā īśvarasya saptātmānaḥ|
I saw in the midst of the throne and of the four living creatures, and in the midst of the elders, a Lamb standing, as though it had been slain, having seven horns, and seven eyes, which are the seven Spirits of God, sent out into all the earth.
7 sa upāgatya tasya siṁhāsanopaviṣṭajanasya dakṣiṇakarāt tat patraṁ gṛhītavān|
Then he came, and he took it out of the right hand of him who sat on the throne.
8 patre gṛhīte catvāraḥ prāṇinaścaturviṁṁśatiprācīnāśca tasya meṣaśāvakasyāntike praṇipatanti teṣām ekaikasya karayo rvīṇāṁ sugandhidravyaiḥ paripūrṇaṁ svarṇamayapātrañca tiṣṭhati tāni pavitralokānāṁ prārthanāsvarūpāṇi|
Now when he had taken the scroll, the four living creatures and the twenty-four elders fell down before the Lamb, each one having a harp, and golden bowls full of incense, which are the prayers of the saints.
9 aparaṁ te nūtanamekaṁ gītamagāyan, yathā, grahītuṁ patrikāṁ tasya mudrā mocayituṁ tathā| tvamevārhasi yasmāt tvaṁ balivat chedanaṁ gataḥ| sarvvābhyo jātibhāṣābhyaḥ sarvvasmād vaṁśadeśataḥ| īśvarasya kṛte 'smān tvaṁ svīyaraktena krītavān|
They sang a new song, saying, "You are worthy to take the scroll, and to open its seals: for you were killed, and redeemed for God with your blood those from every tribe, language, people, and nation,
10 asmadīśvarapakṣe 'smān nṛpatīn yājakānapi| kṛtavāṁstena rājatvaṁ kariṣyāmo mahītale||
and made them a kingdom and priests to our God, and they will reign on earth."
11 aparaṁ nirīkṣamāṇena mayā siṁhāsanasya prāṇicatuṣṭayasya prācīnavargasya ca parito bahūnāṁ dūtānāṁ ravaḥ śrutaḥ, teṣāṁ saṁkhyā ayutāyutāni sahasrasahastrāṇi ca|
I saw, and I heard the voice of many angels around the throne, the living creatures, and the elders; and the number of them was ten thousands of ten thousands, and thousands of thousands;
12 tairuccairidam uktaṁ, parākramaṁ dhanaṁ jñānaṁ śaktiṁ gauravamādaraṁ| praśaṁsāñcārhati prāptuṁ chedito meṣaśāvakaḥ||
saying with a loud voice, "Worthy is the Lamb who has been killed to receive the power, wealth, wisdom, strength, honor, glory, and blessing."
13 aparaṁ svargamarttyapātālasāgareṣu yāni vidyante teṣāṁ sarvveṣāṁ sṛṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanopaviṣṭaśca meṣavatsaśca gacchatāṁ| (aiōn g165)
I heard every created thing which is in heaven, on the earth, under the earth, on the sea, and everything in them, saying, "To him who sits on the throne, and to the Lamb be the blessing, the honor, the glory, and the dominion, forever and ever." (aiōn g165)
14 aparaṁ te catvāraḥ prāṇinaḥ kathitavantastathāstu, tataścaturviṁśatiprācīnā api praṇipatya tam anantakālajīvinaṁ prāṇaman|
The four living creatures were saying, "Amen." The elders fell down and worshiped.

< prakāśitaṁ 5 >