< prakāśitaṁ 3 >

1 aparaṁ sārddisthasamite rdūtaṁ pratīdaṁ likha, yo jana īśvarasya saptātmanaḥ sapta tārāśca dhārayati sa eva bhāṣate, tava kriyā mama gocarāḥ, tvaṁ jīvadākhyo 'si tathāpi mṛto 'si tadapi jānāmi| 2 prabuddho bhava, avaśiṣṭaṁ yadyat mṛtakalpaṁ tadapi sabalīkuru yata īśvarasya sākṣāt tava karmmāṇi na siddhānīti pramāṇaṁ mayā prāptaṁ| 3 ataḥ kīdṛśīṁ śikṣāṁ labdhavān śrutavāścāsi tat smaran tāṁ pālaya svamanaḥ parivarttaya ca| cet prabuddho na bhavestarhyahaṁ stena iva tava samīpam upasthāsyāmi kiñca kasmin daṇḍe upasthāsyāmi tanna jñāsyasi| 4 tathāpi yaiḥ svavāsāṁsi na kalaṅkitāni tādṛśāḥ katipayalokāḥ sārddinagare 'pi tava vidyante te śubhraparicchadai rmama saṅge gamanāgamane kariṣyanti yataste yogyāḥ| 5 yo jano jayati sa śubhraparicchadaṁ paridhāpayiṣyante, ahañca jīvanagranthāt tasya nāma nāntardhāpayiṣyāmi kintu matpituḥ sākṣāt tasya dūtānāṁ sākṣācca tasya nāma svīkariṣyāmi| 6 yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| 7 aparañca philādilphiyāsthasamite rdūtaṁ pratīdaṁ likha, yaḥ pavitraḥ satyamayaścāsti dāyūdaḥ kuñjikāṁ dhārayati ca yena mocite 'paraḥ ko'pi na ruṇaddhi ruddhe cāparaḥ ko'pi na mocayati sa eva bhāṣate| 8 tava kriyā mama gocarāḥ paśya tava samīpe 'haṁ muktaṁ dvāraṁ sthāpitavān tat kenāpi roddhuṁ na śakyate yatastavālpaṁ balamāste tathāpi tvaṁ mama vākyaṁ pālitavān mama nāmno 'svīkāraṁ na kṛtavāṁśca| 9 paśya yihūdīyā na santo ye mṛṣāvādinaḥ svān yihūdīyān vadanti teṣāṁ śayatānasamājīyānāṁ kāṁścid aham āneṣyāmi paśya te madājñāta āgatya tava caraṇayoḥ praṇaṁsyanti tvañca mama priyo 'sīti jñāsyanti| 10 tvaṁ mama sahiṣṇutāsūcakaṁ vākyaṁ rakṣitavānasi tatkāraṇāt pṛthivīnivāsināṁ parīkṣārthaṁ kṛtsnaṁ jagad yenāgāmiparīkṣādinenākramiṣyate tasmād ahamapi tvāṁ rakṣiṣyāmi| 11 paśya mayā śīghram āgantavyaṁ tava yadasti tat dhāraya ko 'pi tava kirīṭaṁ nāpaharatu| 12 yo jano jayati tamahaṁ madīyeśvarasya mandire stambhaṁ kṛtvā sthāpayisyāmi sa puna rna nirgamiṣyati| aparañca tasmin madīyeśvarasya nāma madīyeśvarasya puryyā api nāma arthato yā navīnā yirūśānam purī svargāt madīyeśvarasya samīpād avarokṣyati tasyā nāma mamāpi nūtanaṁ nāma lekhiṣyāmi| 13 yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| 14 aparañca lāyadikeyāsthasamite rdūtaṁ pratīdaṁ likha, ya āmen arthato viśvāsyaḥ satyamayaśca sākṣī, īśvarasya sṛṣṭerādiścāsti sa eva bhāṣate| 15 tava kriyā mama gocarāḥ tvaṁ śīto nāsi tapto 'pi nāsīti jānāmi| 16 tava śītatvaṁ taptatvaṁ vā varaṁ bhavet, śīto na bhūtvā tapto 'pi na bhūtvā tvamevambhūtaḥ kadūṣṇo 'si tatkāraṇād ahaṁ svamukhāt tvām udvamiṣyāmi| 17 ahaṁ dhanī samṛddhaścāsmi mama kasyāpyabhāvo na bhavatīti tvaṁ vadasi kintu tvameva duḥkhārtto durgato daridro 'ndho nagnaścāsi tat tvayā nāvagamyate| 18 tvaṁ yad dhanī bhavestadarthaṁ matto vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśeta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dṛṣṭiḥ prasannā bhavet tadarthaṁ cakṣurlepanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā| 19 yeṣvahaṁ prīye tān sarvvān bhartsayāmi śāsmi ca, atastvam udyamaṁ vidhāya manaḥ parivarttaya| 20 paśyāhaṁ dvāri tiṣṭhan tad āhanmi yadi kaścit mama ravaṁ śrutvā dvāraṁ mocayati tarhyahaṁ tasya sannidhiṁ praviśya tena sārddhaṁ bhokṣye so 'pi mayā sārddhaṁ bhokṣyate| 21 aparamahaṁ yathā jitavān mama pitrā ca saha tasya siṁhāsana upaviṣṭaścāsmi, tathā yo jano jayati tamahaṁ mayā sārddhaṁ matsiṁhāsana upaveśayiṣyāmi| 22 yasya śrotraṁ vidyate sa samitīḥ pratyucyamānam ātmanaḥ kathāṁ śṛṇotu|

< prakāśitaṁ 3 >