< prakāśitaṁ 15 >

1 tataḥ param ahaṁ svarge 'param ekam adbhutaṁ mahācihnaṁ dṛṣṭavān arthato yai rdaṇḍairīśvarasya kopaḥ samāptiṁ gamiṣyati tān daṇḍān dhārayantaḥ sapta dūtā mayā dṛṣṭāḥ| 2 vahnimiśritasya kācamayasya jalāśayasyākṛtirapi dṛṣṭā ye ca paśostatpratimāyāstannāmno 'ṅkasya ca prabhūtavantaste tasya kācamayajalāśayasya tīre tiṣṭhanta īśvarīyavīṇā dhārayanti, 3 īśvaradāsasya mūsaso gītaṁ meṣaśāvakasya ca gītaṁ gāyanto vadanti, yathā, sarvvaśaktiviśiṣṭastvaṁ he prabho parameśvara|tvadīyasarvvakarmmāṇi mahānti cādbhutāni ca| sarvvapuṇyavatāṁ rājan mārgā nyāyyā ṛtāśca te| 4 he prabho nāmadheyātte ko na bhītiṁ gamiṣyati| ko vā tvadīyanāmnaśca praśaṁsāṁ na kariṣyati| kevalastvaṁ pavitro 'si sarvvajātīyamānavāḥ| tvāmevābhipraṇaṁsyanti samāgatya tvadantikaṁ| yasmāttava vicārājñāḥ prādurbhāvaṁ gatāḥ kila|| 5 tadanantaraṁ mayi nirīkṣamāṇe sati svarge sākṣyāvāsasya mandirasya dvāraṁ muktaṁ| 6 ye ca sapta dūtāḥ sapta daṇḍān dhārayanti te tasmāt mandirāt niragacchan| teṣāṁ paricchadā nirmmalaśṛbhravarṇavastranirmmitā vakṣāṁsi ca suvarṇaśṛṅkhalai rveṣṭitānyāsan| 7 aparaṁ caturṇāṁ prāṇinām ekastebhyaḥ saptadūtebhyaḥ saptasuvarṇakaṁsān adadāt| (aiōn g165) 8 anantaram īśvarasya tejaḥprabhāvakāraṇāt mandiraṁ dhūmena paripūrṇaṁ tasmāt taiḥ saptadūtaiḥ saptadaṇḍānāṁ samāptiṁ yāvat mandiraṁ kenāpi praveṣṭuṁ nāśakyata|

< prakāśitaṁ 15 >