< prakāśitaṁ 14 >

1 tataḥ paraṁ nirīkṣamāṇena mayā meṣaśāvako dṛṣṭaḥ sa siyonaparvvatasyoparyyatiṣṭhat, aparaṁ yeṣāṁ bhāleṣu tasya nāma tatpituśca nāma likhitamāste tādṛśāścatuścatvāriṁśatsahasrādhikā lakṣalokāstena sārddham āsan|
And I looked, and suddenly on Mount Zion stood the Lamb, and with him one hundred forty-four thousand, having his name, and the name of his Father, written on their foreheads.
2 anantaraṁ bahutoyānāṁ rava iva gurutarastanitasya ca rava iva eko ravaḥ svargāt mayāśrāvi| mayā śrutaḥ sa ravo vīṇāvādakānāṁ vīṇāvādanasya sadṛśaḥ|
I heard a sound from heaven, like the sound of many waters, and like the sound of a great thunder. The sound which I heard was like that of harpists playing on their harps.
3 siṁhasanasyāntike prāṇicatuṣṭayasya prācīnavargasya cāntike 'pi te navīnamekaṁ gītam agāyan kintu dharaṇītaḥ parikrītān tān catuścatvāriṁśatyahasrādhikalakṣalokān vinā nāpareṇa kenāpi tad gītaṁ śikṣituṁ śakyate|
They sing a new song before the throne, and before the four living creatures and the elders. No one could learn the song except the one hundred forty-four thousand, those who had been redeemed out of the earth.
4 ime yoṣitāṁ saṅgena na kalaṅkitā yataste 'maithunā meṣaśāvako yat kimapi sthānaṁ gacchet tatsarvvasmin sthāne tam anugacchanti yataste manuṣyāṇāṁ madhyataḥ prathamaphalānīveśvarasya meṣaśāvakasya ca kṛte parikrītāḥ|
These are those who were not defiled with women, for they are virgins. These are those who follow the Lamb wherever he goes. These were redeemed from among humanity, the first fruits to God and to the Lamb.
5 teṣāṁ vadaneṣu cānṛtaṁ kimapi na vidyate yataste nirddoṣā īśvarasiṁhāsanasyāntike tiṣṭhanti|
In their mouth was found no lie; they are blameless.
6 anantaram ākāśamadhyenoḍḍīyamāno 'para eko dūto mayā dṛṣṭaḥ so 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadeśīyāṁśca pṛthivīnivāsinaḥ prati tena ghoṣitavyaḥ| (aiōnios g166)
I saw another angel flying in mid heaven, having an everlasting gospel to proclaim to those who dwell on the earth, and to every nation, tribe, language, and people. (aiōnios g166)
7 sa uccaiḥsvareṇedaṁ gadati yūyamīśvarād bibhīta tasya stavaṁ kuruta ca yatastadīyavicārasya daṇḍa upātiṣṭhat tasmād ākāśamaṇḍalasya pṛthivyāḥ samudrasya toyaprasravaṇānāñca sraṣṭā yuṣmābhiḥ praṇamyatāṁ|
He said with a loud voice, "Fear God, and give him glory; for the hour of his judgment has come. Worship him who made the heaven, the earth, the sea, and the springs of waters."
8 tatpaścād dvitīya eko dūta upasthāyāvadat patitā patitā sā mahābābil yā sarvvajātīyān svakīyaṁ vyabhicārarūpaṁ krodhamadam apāyayat|
Another, a second angel, followed, saying, "Fallen, fallen is Babylon the great, which has made all the nations to drink of the wine of the wrath of her sexual immorality."
9 tatpaścād tṛtīyo dūta upasthāyoccairavadat, yaḥ kaścita taṁ śaśuṁ tasya pratimāñca praṇamati svabhāle svakare vā kalaṅkaṁ gṛhlāti ca
Another angel, a third, followed them, saying with a great voice, "If anyone worships the beast and his image, and receives a mark on his forehead, or on his hand,
10 so 'pīśvarasya krodhapātre sthitam amiśritaṁ madat arthata īśvarasya krodhamadaṁ pāsyati pavitradūtānāṁ meṣaśāvakasya ca sākṣād vahnigandhakayo ryātanāṁ lapsyate ca|
he also will drink of the wine of the wrath of God, which is prepared unmixed in the cup of his anger. He will be tormented with fire and sulfur in the presence of the holy angels, and in the presence of the Lamb.
11 teṣāṁ yātanāyā dhūmo 'nantakālaṁ yāvad udgamiṣyati ye ca paśuṁ tasya pratimāñca pūjayanti tasya nāmno 'ṅkaṁ vā gṛhlanti te divāniśaṁ kañcana virāmaṁ na prāpsyanti| (aiōn g165)
The smoke of their torment goes up forever and ever. They have no rest day and night, those who worship the beast and his image, and whoever receives the mark of his name. (aiōn g165)
12 ye mānavā īśvarasyājñā yīśau viśvāsañca pālayanti teṣāṁ pavitralokānāṁ sahiṣṇutayātra prakāśitavyaṁ|
Here is the patience of the saints, those who keep the commandments of God, and the faith of Jesus."
13 aparaṁ svargāt mayā saha sambhāṣamāṇa eko ravo mayāśrāvi tenoktaṁ tvaṁ likha, idānīmārabhya ye prabhau mriyante te mṛtā dhanyā iti; ātmā bhāṣate satyaṁ svaśramebhyastai rvirāmaḥ prāptavyaḥ teṣāṁ karmmāṇi ca tān anugacchanti|
I heard the voice from heaven saying, "Write, 'Blessed are the dead who die in the Lord from now on.'" "Yes," says the Spirit, "that they may rest from their labors; for their works follow with them."
14 tadanantaraṁ nirīkṣamāṇena mayā śvetavarṇa eko megho dṛṣṭastanmeghārūḍho jano mānavaputrākṛtirasti tasya śirasi suvarṇakirīṭaṁ kare ca tīkṣṇaṁ dātraṁ tiṣṭhati|
And I looked, and suddenly there was a white cloud; and on the cloud one sitting like a son of man, having on his head a golden crown, and in his hand a sharp sickle.
15 tataḥ param anya eko dūto mandirāt nirgatyoccaiḥsvareṇa taṁ meghārūḍhaṁ sambhāṣyāvadat tvayā dātraṁ prasāryya śasyacchedanaṁ kriyatāṁ śasyacchedanasya samaya upasthito yato medinyāḥ śasyāni paripakkāni|
Another angel came out from the temple, crying with a loud voice to him who sat on the cloud, "Send forth your sickle, and reap; for the hour to reap has come; for the harvest of the earth is ripe."
16 tatastena meghārūḍhena pṛthivyāṁ dātraṁ prasāryya pṛthivyāḥ śasyacchedanaṁ kṛtaṁ|
He who sat on the cloud thrust his sickle on the earth, and the earth was reaped.
17 anantaram apara eko dūtaḥ svargasthamandirāt nirgataḥ so 'pi tīkṣṇaṁ dātraṁ dhārayati|
Another angel came out from the temple which is in heaven. He also had a sharp sickle.
18 aparam anya eko dūto vedito nirgataḥ sa vahneradhipatiḥ sa uccaiḥsvareṇa taṁ tīkṣṇadātradhāriṇaṁ sambhāṣyāvadat tvayā svaṁ tīkṣṇaṁ dātraṁ prasāryya medinyā drākṣāgucchacchedanaṁ kriyatāṁ yatastatphalāni pariṇatāni|
Another angel came out from the altar, he who has power over fire, and he called with a loud voice to him who had the sharp sickle, saying, "Send forth your sharp sickle, and gather the clusters of the vine of the earth, for its grapes are fully ripe."
19 tataḥ sa dūtaḥ pṛthivyāṁ svadātraṁ prasāryya pṛthivyā drākṣāphalacchedanam akarot tatphalāni ceśvarasya krodhasvarūpasya mahākuṇḍasya madhyaṁ nirakṣipat|
The angel thrust his sickle into the earth, and gathered the vintage of the earth, and threw it into the great winepress of the wrath of God.
20 tatkuṇḍasthaphalāni ca bahi rmardditāni tataḥ kuṇḍamadhyāt nirgataṁ raktaṁ krośaśataparyyantam aśvānāṁ khalīnān yāvad vyāpnot|
The winepress was trodden outside of the city, and blood came out from the winepress, even to the bridles of the horses, as far as one hundred eighty four miles.

< prakāśitaṁ 14 >