Aionian Verses

kintvahaṁ yuṣmān vadāmi, yaḥ kaścit kāraṇaṁ vinā nijabhrātre kupyati, sa vicārasabhāyāṁ daṇḍārho bhaviṣyati; yaḥ kaścicca svīyasahajaṁ nirbbodhaṁ vadati, sa mahāsabhāyāṁ daṇḍārho bhaviṣyati; punaśca tvaṁ mūḍha iti vākyaṁ yadi kaścit svīyabhrātaraṁ vakti, tarhi narakāgnau sa daṇḍārho bhaviṣyati| (Geenna g1067)
पन मेरू ज़ोनू एने कि ज़ै कोई अपने ढ्लाए पुड़ क्रोध केरते, परमेशर तैसेरो इन्साफ केरेलो, ते ज़ै कोई अपने ढ्लाए जो निकम्मो ज़ोते त तैस भी महासभा मां जुवाब देनो पेनोए, ते ज़ै कोई अपने ढ्लाए जो ‘बेवकूफ’ ज़ोलो त परमेशर तैस नरकेरे अगारी सज़ा देलो। (Geenna g1067)
tasmāt tava dakṣiṇaṁ netraṁ yadi tvāṁ bādhate, tarhi tannetram utpāṭya dūre nikṣipa, yasmāt tava sarvvavapuṣo narake nikṣepāt tavaikāṅgasya nāśo varaṁ| (Geenna g1067)
अगर तेरी देइनी अछ़ तीं पाप केरनेरे लेइ ठोकर खुवाए, त तैस केढतां शार, किजोकि तेरी पूरी जान नरके मां छ़ड्डे गाने करां तेरे लेइ एन्ने रोड़ूए कि तेरी जानी मरां अक अंग नाश भोए (Geenna g1067)
yadvā tava dakṣiṇaḥ karo yadi tvāṁ bādhate, tarhi taṁ karaṁ chittvā dūre nikṣipa, yataḥ sarvvavapuṣo narake nikṣepāt ekāṅgasya nāśo varaṁ| (Geenna g1067)
अगर तेरो देइनो हथ तीं पाप केरनेरे लेइ ठोकर खुवाए त तैस केटतां शार, किजोकि तेरी पूरी जान नरकेरी अग्गी मां गाने करां तेरे लेइ एन्ने रोड़ूए कि तेरी जानी मरां अक अंग नाश भोए।” (Geenna g1067)
ye kāyaṁ hantuṁ śaknuvanti nātmānaṁ, tebhyo mā bhaiṣṭa; yaḥ kāyātmānau niraye nāśayituṁ, śaknoti, tato bibhīta| (Geenna g1067)
तुस तैन करां न डेरथ ज़ैना जानी त मारतन, पन आत्मा न मैरी बटन, परमेशरे करां डरा, ज़ै आत्माई ते जानी दुइने नरके मां नाश केरि बटते। (Geenna g1067)
aparañca bata kapharnāhūm, tvaṁ svargaṁ yāvadunnatosi, kintu narake nikṣepsyase, yasmāt tvayi yānyāścaryyāṇi karmmaṇyakāriṣata, yadi tāni sidomnagara akāriṣyanta, tarhi tadadya yāvadasthāsyat| (Hadēs g86)
ते हे कफरनहूम नगरेरे लोकव, कुन तुस सोचतथ कि स्वर्गे मां तुश्शी आदर भोनीए! नईं तुस त नरके गाले ज़ैड़ी पापी लोकन सज़ा मैलेली! किजोकि ज़ैना चमत्कार तुसन मां किये, अगर मीं एना सदोम नगरे मां कियोरे भोथे त सदोम नगर अज़ तगर भी भोनू थियूं। (Hadēs g86)
yo manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknoti, kintu yaḥ kaścit pavitrasyātmano viruddhāṁ kathāṁ kathayati nehaloke na pretya tasyāparādhasya kṣamā bhavituṁ śaknoti| (aiōn g165)
ज़ै कोई मैनेरे मट्ठेरे खलाफ किछ ज़ोलो, त तैसेरो ए पाप माफ़ कियो गालो, पन ज़ै पवित्र आत्मारी तुहीन केरे, त तैस मैन्हु न इस दुनियाई मां माफ़ भोलू ते न एजने बैली दुनियाई मां माफ़ भोलू।” (aiōn g165)
aparaṁ kaṇṭakānāṁ madhye bījānyuptāni tadartha eṣaḥ; kenacit kathāyāṁ śrutāyāṁ sāṁsārikacintābhi rbhrāntibhiśca sā grasyate, tena sā mā viphalā bhavati| (aiōn g165)
होरे किछ लोक ज़ैना परमेशरेरी गल्लां शुन्तन, तैना तैस कंटां केरे झ़ैल्लां केरे ज़मीनेरे ज़ेरे आन। पन दुनियारो फिक्र ते दौलतरे वजाई सेइं धोखो खातन, ते तैना बेफल रेइ गाते। (aiōn g165)
vanyayavasāni pāpātmanaḥ santānāḥ| yena ripuṇā tānyuptāni sa śayatānaḥ, karttanasamayaśca jagataḥ śeṣaḥ, karttakāḥ svargīyadūtāḥ| (aiōn g165)
ते तै दुश्मन ज़ैनी तैन बेवरू थियूं तै शैताने, लुन्नेरो मतलब इस दुनियारो अन्त भोनोए, ते लुन्ने बाले स्वर्गदूतन। (aiōn g165)
yathā vanyayavasāni saṁgṛhya dāhyante, tathā jagataḥ śeṣe bhaviṣyati; (aiōn g165)
ज़ेन्च़रे जंगली बीज़ेरे ग्लेव अकोट्ठे केरतां अग्गी मां फुकतन, तेन्च़रे इस दुनियारो अन्त भोनोए। (aiōn g165)
tathaiva jagataḥ śeṣe bhaviṣyati, phalataḥ svargīyadūtā āgatya puṇyavajjanānāṁ madhyāt pāpinaḥ pṛthak kṛtvā vahnikuṇḍe nikṣepsyanti, (aiōn g165)
दुनियारे अन्ते मां भी एरू भोनूए, स्वर्गदूतेईं एइतां दुष्ट लोक, धेर्मी लोकन करां अलग केरनेन। (aiōn g165)
ato'haṁ tvāṁ vadāmi, tvaṁ pitaraḥ (prastaraḥ) ahañca tasya prastarasyopari svamaṇḍalīṁ nirmmāsyāmi, tena nirayo balāt tāṁ parājetuṁ na śakṣyati| (Hadēs g86)
ते अवं तीं सेइं ज़ोताईं, तू पतरस आस ते अवं इस पक्के घोड़े पुड़ अपनि कलीसिया बनेइलो ते पातालेरां दारां तैस पुड़ अस्सर न केरि बटेलां। (Hadēs g86)
tasmāt tava karaścaraṇo vā yadi tvāṁ bādhate, tarhi taṁ chittvā nikṣipa, dvikarasya dvipadasya vā tavānaptavahnau nikṣepāt, khañjasya vā chinnahastasya tava jīvane praveśo varaṁ| (aiōnios g166)
अगर तेरो हथ या तेरो पाव तेरे लेइ ठोकरारो ज़िरयो बनते, त तू तैस केटतां छ़ड, किजोकि तेरू टोंटु या कानू बेनतां ज़िन्दगी मां दाखल भोनू रोड़ूए, ते तेरे दुइये हथ पाव सथे भोने सेइं अगर तू हमेशारी अग्गी मां गास त तैल्ला केरतां तू टोंटो या कानो बेनतां रोड़ोस। (aiōnios g166)
aparaṁ tava netraṁ yadi tvāṁ bādhate, tarhi tadapyutpāvya nikṣipa, dvinetrasya narakāgnau nikṣepāt kāṇasya tava jīvane praveśo varaṁ| (Geenna g1067)
अगर तेरी अछ़ तेरे लेइ ठोकर्री वजा बनती, त तू तैस केढतां शैरी छ़ड, कानू भोइतां ज़िन्दगी मां दाखल भोनू तेरे लेइ रोड़ूए, कि दुइये एछ़्छ़ी भोने सेइं तू नरकेरी अग्गी मां गास त तैल्ला रोड़ोस।” (Geenna g1067)
aparam eka āgatya taṁ papraccha, he paramaguro, anantāyuḥ prāptuṁ mayā kiṁ kiṁ satkarmma karttavyaṁ? (aiōnios g166)
हेरा, अक मैन्हु यीशु कां अव ते पुच्छ़ने लगो, “हे गुरू अवं कुन भलू कम केरि, कि हमेशारी ज़िन्दगी हासिल केरि?” (aiōnios g166)
anyacca yaḥ kaścit mama nāmakāraṇāt gṛhaṁ vā bhrātaraṁ vā bhaginīṁ vā pitaraṁ vā mātaraṁ vā jāyāṁ vā bālakaṁ vā bhūmiṁ parityajati, sa teṣāṁ śataguṇaṁ lapsyate, anantāyumo'dhikāritvañca prāpsyati| (aiōnios g166)
ते ज़ैनी केन्चे अपना घरां ते ढ्ला या बेइन या हाज या बव या बच्चे या ऊडारां छ़ड्डोरेन, तैस 100 गुणा फल मैलेलो, ते हमेशारी ज़िन्दगरी विरासत मैलेली। (aiōnios g166)
tato mārgapārśva uḍumbaravṛkṣamekaṁ vilokya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ provāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tena tatkṣaṇāt sa uḍumbaramāhīruhaḥ śuṣkatāṁ gataḥ| (aiōn g165)
बत्तारे ड्लेखी अक फ़ेगेरो बूट लाव ते तैस कां जेव, ते पट्लां केरे अलावा तैस पुड़ किछ न लाव, तैनेईं तैस जो ज़ोवं, “कधे भी तीं पुड़ फल न लग्गेलो ते तैखने तै बुट शुक्की जेव।” (aiōn g165)
kañcana prāpya svato dviguṇanarakabhājanaṁ taṁ kurutha| (Geenna g1067)
“हे पाखंडी शास्त्री ते फरीसी लोकव, तुसन पुड़ अफ़सोस! तुस अक मैन्हु अपने धर्मे मां आन्नेरे लेइ बड़े दूर-दूर गातथ, ते ज़ैखन तै तुश्शी शिक्षा मन्ते त तैस एप्पू करां दुगनो नरके मां गानेरे काबल बनातथ।” (Geenna g1067)
re bhujagāḥ kṛṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhve| (Geenna g1067)
“हे ज़हरीले सप्पां केरे ज़ेरे बच्चाव! तुस नरकेरी सज़ाई करां केन्च़रे बच़ेले? (Geenna g1067)
anantaraṁ tasmin jaitunaparvvatopari samupaviṣṭe śiṣyāstasya samīpamāgatya guptaṁ papracchuḥ, etā ghaṭanāḥ kadā bhaviṣyanti? bhavata āgamanasya yugāntasya ca kiṁ lakṣma? tadasmān vadatu| (aiōn g165)
ज़ैखन तै ज़ैतून पहाड़े पुड़ बिशोरो थियो, त तैसेरे चेले अलग ज़ेरे तैस कां एइतां तैस सेइं ज़ोने लग्गे, “असन ज़ो कि एन गल्लां केइस भोनिन? ते तेरे एजनेरो ते दुनियारो अन्त भोनेरो कुन निशान भोनोए?” (aiōn g165)
paścāt sa vāmasthitān janān vadiṣyati, re śāpagrastāḥ sarvve, śaitāne tasya dūtebhyaśca yo'nantavahnirāsādita āste, yūyaṁ madantikāt tamagniṁ gacchata| (aiōnios g166)
तैखन तै बांए पासे बालन सेइं ज़ोलो, “हे लानती लोकव मेरे तुत्तरे अगरां तैस हमेशारी बैलती अग्गी मांजो गाथ, ज़ै परमेशरे, शैतान त कने शैतानेरे दूतां केरे लेइ तियार कियोरीए। (aiōnios g166)
paścādamyanantaśāstiṁ kintu dhārmmikā anantāyuṣaṁ bhoktuṁ yāsyanti| (aiōnios g166)
एल्हेरेलेइ एन लोकन हमेशारे लेइ सज़ा भोली, पन धर्मी लोकन हमेशारी ज़िन्दगी मैलेली।” (aiōnios g166)
paśyata, jagadantaṁ yāvat sadāhaṁ yuṣmābhiḥ sākaṁ tiṣṭhāmi| iti| (aiōn g165)
ते तैन तैना सब हुक्म मन्ने शिखाला ज़ैना मीं तुसन दित्तोरेन, ते हेरा, अवं दुनियारे आखरी तगर हमेशा तुसन सेइं साथी आईं।” (aiōn g165)
kintu yaḥ kaścit pavitramātmānaṁ nindati tasyāparādhasya kṣamā kadāpi na bhaviṣyati sonantadaṇḍasyārho bhaviṣyati| (aiōn g165, aiōnios g166)
पन ज़ै कोई पवित्र आत्मारी तुहीन केरे, त तैस कधी भी परमेशर माफ़ न केरेलो। पन तै मैन्हु हमेशारे पापेरो दोषी बेनि गालो।” (aiōn g165, aiōnios g166)
ye janāḥ kathāṁ śṛṇvanti kintu sāṁsārikī cintā dhanabhrānti rviṣayalobhaśca ete sarvve upasthāya tāṁ kathāṁ grasanti tataḥ mā viphalā bhavati (aiōn g165)
(parallel missing)
Mark 4:19 (मरकुस 4:19)
(parallel missing)
पन तैना इस दुनियारी फिक्र केरतन, त कने दौलतरे वजाई सेइं धोखो खातन, त तैना बड़े चीज़ां केरू लालच़ केरतन। एसेरे वजाई सेइं तैना परमेशरेरी गल्लां बिसरी छ़ड्तन त तैन गल्लन पुड़ न च़लन। (aiōn g165)
Mark 9:43 (मरकुस 9:43)
(parallel missing)
अगर तेरो हथ तीं पाप केरनेरे लेइ ठोकर खुवाए, त तैस केट्टी छ़ड। किजोकि तेरे लेइ दूई हथ भोंते सांते सज़ा मैलनेरे लेइ नरकेरी अग्गी मां गाने केरां एन रोड़ू आए, कि तू डोण्डो भोइतां हमेशारी ज़िन्दगी मां दाखल भोस। किजोकि नरकेरी अग कधी भी न हिश्शे। (Geenna g1067)
yasmāt yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin anirvvāṇānalanarake karadvayavastava gamanāt karahīnasya svargapraveśastava kṣemaṁ| (Geenna g1067)
(parallel missing)
Mark 9:45 (मरकुस 9:45)
(parallel missing)
त अगर तेरो पाव तीं पाप केरनेरे लेइ ठोकर खुवाए, त तैस केट्टी छ़ड। किजोकि तेरे लेइ दूई पाव भोंते सांते सज़ा मैलनेरे लेइ नरकेरी अग्गी मां गाने केरां एन रोड़ू आए, कि तू टोंटो भोइतां हमेशारी ज़िन्दगी मां दाखल भोस। किजोकि नरकेरी अग कधी भी न हिश्शे। (Geenna g1067)
yato yatra kīṭā na mriyante vahniśca na nirvvāti, tasmin 'nirvvāṇavahnau narake dvipādavatastava nikṣepāt pādahīnasya svargapraveśastava kṣemaṁ| (Geenna g1067)
(parallel missing)
Mark 9:47 (मरकुस 9:47)
(parallel missing)
अगर तेरी अछ़ तीं पाप केरनेरे लेइ ठोकर खुवाए, त तैस केड्डी छ़ड। किजोकि तेरे लेइ दूई एछ़्छ़ी भोंते सांते नरकेरी अग्गी मां छ़ड्डे गाने केरां एन रोड़ू आए, कि एक्की अछ़्छ़ी सेइं तू परमेशरेरे राज़्ज़े मां दाखल भोस। (Geenna g1067)
tasmina 'nirvvāṇavahnau narake dvinetrasya tava nikṣepād ekanetravata īśvararājye praveśastava kṣemaṁ| (Geenna g1067)
(parallel missing)
atha sa vartmanā yāti, etarhi jana eko dhāvan āgatya tatsammukhe jānunī pātayitvā pṛṣṭavān, bhoḥ paramaguro, anantāyuḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios g166)
तैल्ला पत्ती, ज़ैखन यीशु त तैसेरे चेले घरेरां बेइर निस्तां बत्तां च़ेलि राओरे थिये, ते अक मैन्हु यीशु कां दौड़तो अव। तैनी तैस कां मथ्थो टेकतां तैस पुच़्छ़ू, “हे रोड़े गुरू, हमेशारी ज़िन्दगी हासिल केरनेरे लेइ अवं कुन केरि?” (aiōnios g166)
gṛhabhrātṛbhaginīpitṛmātṛpatnīsantānabhūmīnāmiha śataguṇān pretyānantāyuśca na prāpnoti tādṛśaḥ kopi nāsti| (aiōn g165, aiōnios g166)
तैनन् इस दुनियाई मां शौव गुणा मैलेलू। तैना घरन, ढ्लान, बेइनन, हेईयन, बच्चन त कने ऊडारां हासिल केरेले। लोक भी तैनन् सताले, पन एजनेबाली दुनियाई मां परमेशर तैनन् हमेशारी ज़िन्दगी देलो। (aiōn g165, aiōnios g166)
adyārabhya kopi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ| (aiōn g165)
तैखन यीशुए तैस बुटे फिटकार देइतां तैस सेइं ज़ोवं, “हुन्नेरे पत्ती, तीं मां कोई फल कधी न लग्गलो!” त तैसेरे चेले एन शुनी राओरे थिये। (aiōn g165)
tathā sa yākūbo vaṁśopari sarvvadā rājatvaṁ kariṣyati, tasya rājatvasyānto na bhaviṣyati| (aiōn g165)
ते तै याकूबेरे खानदाने पुड़ हमेशा राज़ केरेलो, ते तैसेरू राज़ कधे खतम न भोलू।” (aiōn g165)
ibrāhīmi ca tadvaṁśe yā dayāsti sadaiva tāṁ| smṛtvā purā pitṛṇāṁ no yathā sākṣāt pratiśrutaṁ| (aiōn g165)
(parallel missing)
Luke 1:55 (लूका 1:55)
(parallel missing)
तैनी हमेशारे लेइ अब्राहमे पुड़ ते तैसेरी औलादी पुड़ दया केरनि याद रख्खी।” (aiōn g165)
Luke 1:70 (लूका 1:70)
(parallel missing)
(बड़े पेइले ज़ेन्च़रे पवित्र नेबी केरे ज़िरिये ज़ोरू थियूं, ज़ैन शुरू करां देंते ओरूए।) (aiōn g165)
sṛṣṭeḥ prathamataḥ svīyaiḥ pavitrai rbhāvivādibhiḥ| (aiōn g165)
(parallel missing)
atha bhūtā vinayena jagaduḥ, gabhīraṁ garttaṁ gantuṁ mājñāpayāsmān| (Abyssos g12)
ते तैनेईं तैस कां मिन्नत की, “असन अथाह कुण्डे मां गानेरो हुक्म न दे।” (Abyssos g12)
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
ते हे कफरनहूम नगरेरे लोकव, कुन तुस सोचतथ कि स्वर्गे मां तुश्शी आदर भोनीए! ई तुस त नरके गाले ज़ैड़ी पैपी लोकन सज़ा मैलेली! (Hadēs g86)
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
एक्सां यीशु लोकन शिक्षा देने लोरो थियो, ते हेरा, अक शास्त्री खड़ो भोव, ते इन ज़ोइतां तैस अज़माने लगो, “ए गुरू, हमेशारी ज़िन्दगी हासिल केरनेरे लेइ अवं कुन केरि?” (aiōnios g166)
tarhi kasmād bhetavyam ityahaṁ vadāmi, yaḥ śarīraṁ nāśayitvā narakaṁ nikṣeptuṁ śaknoti tasmādeva bhayaṁ kuruta, punarapi vadāmi tasmādeva bhayaṁ kuruta| (Geenna g1067)
पन अवं तुसन सेइं सच़ ज़ोताईं कि केस करां डर्रू लोड़ते, ज़ैस जानी मारनेरे बाद तैसेरी आत्माई नरके मां छ़डनेरो अधिकारे, हाँ अवं तुसन सेइं सच़ ज़ोताईं कि तैस करां डरा। (Geenna g1067)
tenaiva prabhustamayathārthakṛtam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānebhya etatsaṁsārasya santānā varttamānakāle'dhikabuddhimanto bhavanti| (aiōn g165)
मालिके तैस बेईमान मुन्शेरी तारीफ़ की, एल्हेरेलेइ कि तैनी बेड़ि च़लैकी सेइं कम कियेरू थियूं। किजोकि इस दुनियारे लोक अपने लोकन सेइं सौदो केरनो परमेशरेरे लोकन करां बड़े हुशारी सेइं केरतन। (aiōn g165)
ato vadāmi yūyamapyayathārthena dhanena mitrāṇi labhadhvaṁ tato yuṣmāsu padabhraṣṭeṣvapi tāni cirakālam āśrayaṁ dāsyanti| (aiōnios g166)
अवं तुसन सेइं ज़ोताईं कि दौलत खर्च़ केरतां इस दुनियारे लोकन दोस्त बनाथ, तुसन मरनेरां बाद हमेशारू घर मैलनूए। (aiōnios g166)
paścāt sa dhanavānapi mamāra, taṁ śmaśāne sthāpayāmāsuśca; kintu paraloke sa vedanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkroḍa iliyāsarañca vilokya ruvannuvāca; (Hadēs g86)
ज़ैखन तैनी पातालेरे दुखे मां अपनि एछ़्छ़ी घैड़ी? त दूरेरां तैनी अब्राहम ते तैस कां नेड़े लाज़र लाव। (Hadēs g86)
aparam ekodhipatistaṁ papraccha, he paramaguro, anantāyuṣaḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios g166)
केन्ची यहूदी मैने यीशुए पुच़्छ़ू, “हे रोड़े गुरू हमेशारी ज़िन्दगी हासिल केरनेरे लेइ अवं कुन केरि?” (aiōnios g166)
iha kāle tato'dhikaṁ parakāle 'nantāyuśca na prāpsyati loka īdṛśaḥ kopi nāsti| (aiōn g165, aiōnios g166)
तैस इस दुनियाई मां बड़ू जादे, ते एजने बैली दुनियाई मां हमेशारी ज़िन्दगी मैलनीए।” (aiōn g165, aiōnios g166)
tadā yīśuḥ pratyuvāca, etasya jagato lokā vivahanti vāgdattāśca bhavanti (aiōn g165)
यीशुए तैन सेइं ज़ोवं, “इस दुनियारे लोकन मां त ड्ला बनानेरो दस्तूरे। (aiōn g165)
kintu ye tajjagatprāptiyogyatvena gaṇitāṁ bhaviṣyanti śmaśānāccotthāsyanti te na vivahanti vāgdattāśca na bhavanti, (aiōn g165)
पन ज़ैना लोक एजने बैली दुनियारे काबल भोले, ते ज़ैना मुड़दन मरां ज़ींते भोले तैना ड्ला न बनाले। (aiōn g165)
tasmād yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
ताके ज़ै कोई तैस पुड़ विश्वास केरे, तैस हमेशारी ज़िन्दगी मैल्ले।” (aiōnios g166)
īśvara itthaṁ jagadadayata yat svamadvitīyaṁ tanayaṁ prādadāt tato yaḥ kaścit tasmin viśvasiṣyati so'vināśyaḥ san anantāyuḥ prāpsyati| (aiōnios g166)
“किजोकि परमेशरे दुनियारे लोकन सेइं एत्रो प्यार कियो कि तैनी अपनू अक्के मट्ठू दित्तू, ताके ज़ै कोई तैस पुड़ विश्वास केरे, तै नाश न भोए, बल्के हमेशारी ज़िन्दगी हासिल केरे। (aiōnios g166)
yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati| (aiōnios g166)
ज़ै (परमेशरेरे) मट्ठे पुड़ विश्वास केरते तैस हमेशारी ज़िन्दगी मैलचे, पन ज़ै मट्ठे पुड़ विश्वास न केरे तै ज़िन्दगी करां दूर रालो, ते तैस पुड़ परमेशरेरो क्रोध (हुन्ना करां लेइतां हमेशा) राते।” (aiōnios g166)
kintu mayā dattaṁ pānīyaṁ yaḥ pivati sa punaḥ kadāpi tṛṣārtto na bhaviṣyati| mayā dattam idaṁ toyaṁ tasyāntaḥ prasravaṇarūpaṁ bhūtvā anantāyuryāvat sroṣyati| (aiōn g165, aiōnios g166)
पन ज़ै कोई तैन पानी पीते ज़ैन अवं देताईं तै हमेशारे लेइ ट्लिशोरो न रालो, बल्के ज़ैन पानी अवं तैस देलो तैन तैस मां अक नाग बनेलो ज़ै पानी देतो रालो, ज़ैस सेइं तैस हमेशारी ज़िन्दगी मैलेली।” (aiōn g165, aiōnios g166)
yaśchinatti sa vetanaṁ labhate anantāyuḥsvarūpaṁ śasyaṁ sa gṛhlāti ca, tenaiva vaptā chettā ca yugapad ānandataḥ| (aiōnios g166)
फसल कटने बालन कम केरतां मज़दूरी मैल्ली राओरीए, यानी तैना लोकन अकोट्ठे केरि राओरेन ज़ैना लोकन हमेशारी ज़िन्दगी हासिल केरेले, ताके ज़ै बेते ते कटते साथी खुशी मनान। (aiōnios g166)
yuṣmānāhaṁ yathārthataraṁ vadāmi yo jano mama vākyaṁ śrutvā matprerake viśvasiti sonantāyuḥ prāpnoti kadāpi daṇḍabājanaṁ na bhavati nidhanādutthāya paramāyuḥ prāpnoti| (aiōnios g166)
अवं तुसन सेइं सच़ ज़ोताईं ज़ै मेरू वचन शुन्तां मेरे भेज़ने बाले पुड़ विश्वास केरते, हमेशारी ज़िन्दगी तैसेरीए, ते तैस पुड़ सज़ारो हुक्म न भोए, बल्के तै मौतरां पार भोइतां हमेशारे ज़िन्दगी मां दाखल भोते।” (aiōnios g166)
dharmmapustakāni yūyam ālocayadhvaṁ tai rvākyairanantāyuḥ prāpsyāma iti yūyaṁ budhyadhve taddharmmapustakāni madarthe pramāṇaṁ dadati| (aiōnios g166)
तुस पवित्रशास्त्रे मां एन पढ़तथ, किजोकि तुस सोचतथ कि हमेशारी ज़िन्दगी तैस मां मैलतीए, तै ईए, ज़ै मेरे बारे मां गवाही देते। (aiōnios g166)
kṣayaṇīyabhakṣyārthaṁ mā śrāmiṣṭa kintvantāyurbhakṣyārthaṁ śrāmyata, tasmāt tādṛśaṁ bhakṣyaṁ manujaputro yuṣmābhyaṁ dāsyati; tasmin tāta īśvaraḥ pramāṇaṁ prādāt| (aiōnios g166)
नाश भोनेबैली रोट्टरे लेइ मेहनत न केरा। पन तैस रोट्टरे लेइ मेहनत केरा ज़ै हमेशारी ज़िन्दगी देतीए, ज़ै मैनेरू मट्ठू यानी अवं तुसन देइलो, किजोकि बाजी परमेशरे मीं एन्च़रां केरनेरो अधिकार दित्तोरोए।” (aiōnios g166)
yaḥ kaścin mānavasutaṁ vilokya viśvasiti sa śeṣadine mayotthāpitaḥ san anantāyuḥ prāpsyati iti matprerakasyābhimataṁ| (aiōnios g166)
किजोकि मेरे बाजेरी मर्ज़ी ईए कि ज़ै कोई मट्ठे हेरे ते तैस पुड़ विश्वास केरे, तैस हमेशारी ज़िन्दगी मैल्ले, ते अवं तैस आखरी दिहैड़ी फिरी ज़ींतो केरेलो।” (aiōnios g166)
ahaṁ yuṣmān yathārthataraṁ vadāmi yo jano mayi viśvāsaṁ karoti sonantāyuḥ prāpnoti| (aiōnios g166)
अवं तुसन सेइं सच़-सच़ ज़ोताईं ज़ै कोई विश्वास केरते हमेशारी ज़िन्दगी तैसेरीए। (aiōnios g166)
yajjīvanabhakṣyaṁ svargādāgacchat sohameva idaṁ bhakṣyaṁ yo jano bhuṅktte sa nityajīvī bhaviṣyati| punaśca jagato jīvanārthamahaṁ yat svakīyapiśitaṁ dāsyāmi tadeva mayā vitaritaṁ bhakṣyam| (aiōn g165)
ज़िन्दगरी रोट्टी ज़ै स्वर्गेरां ओरिए अव्वें आईं। अगर कोई इस रोट्टी मरां खाए, त हमेशा ज़ींतो रालो, ते ज़ैस रोट्टी सेइं दुनियारे लोकन हमेशारी ज़िन्दगी मैलचे, तैन मेरू मासे।” (aiōn g165)
yo mamāmiṣaṁ svādati mama sudhirañca pivati sonantāyuḥ prāpnoti tataḥ śeṣe'hni tamaham utthāpayiṣyāmi| (aiōnios g166)
ज़ै मेरू मास खाते ते मेरो खून पीते हमेशारी ज़िन्दगी तैसेरीए ते आखरी दिहैड़ी अवं फिरी तैस ज़ींतो केरेलो। (aiōnios g166)
yadbhakṣyaṁ svargādāgacchat tadidaṁ yanmānnāṁ svāditvā yuṣmākaṁ pitaro'mriyanta tādṛśam idaṁ bhakṣyaṁ na bhavati idaṁ bhakṣyaṁ yo bhakṣati sa nityaṁ jīviṣyati| (aiōn g165)
ज़ै रोट्टी स्वर्गेरां ओरिए, तैस रोट्टी ज़ेरि नईं ज़ै तुश्शे दादे-पड़दादेईं खाइ ते बादे मां मरे, पन ज़ै कोई ई रोट्टी खालो तै हमेशा ज़ींतो रालो।” (aiōn g165)
tataḥ śimon pitaraḥ pratyavocat he prabho kasyābhyarṇaṁ gamiṣyāmaḥ? (aiōnios g166)
शमौन पतरस तैस जुवाब दित्तो, “हे प्रभु अस केस कां गाम? हमेशारी ज़िन्दगरी देने बैली गल्लां त तींए कां आन। (aiōnios g166)
dāsaśca nirantaraṁ niveśane na tiṣṭhati kintu putro nirantaraṁ tiṣṭhati| (aiōn g165)
गुलाम हमेशा घरे न रेइ सके, मट्ठू हमेशा रहते। (aiōn g165)
ahaṁ yuṣmabhyam atīva yathārthaṁ kathayāmi yo naro madīyaṁ vācaṁ manyate sa kadācana nidhanaṁ na drakṣyati| (aiōn g165)
अवं तुसन सेइं सच़-सच़ ज़ोताईं कि ज़ै कोई मैन्हु मेरे वचने पुड़ च़ले तै कधे न मरेलो।” (aiōn g165)
yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvve mṛtāḥ kintu tvaṁ bhāṣase yo naro mama bhāratīṁ gṛhlāti sa jātu nidhānāsvādaṁ na lapsyate| (aiōn g165)
यहूदेईं तैस सेइं ज़ोवं, “हुनी त असेईं बुझ़ू, कि तीं मां भूते, अब्राहम ते नबी भी मरे, ते तू ज़ोतस, अगर कोई मेरे वचने पुड़ च़ले त तै कधी न मरेलो। (aiōn g165)
kopi manuṣyo janmāndhāya cakṣuṣī adadāt jagadārambhād etādṛśīṁ kathāṁ kopi kadāpi nāśṛṇot| (aiōn g165)
दुनिया रच़नेरे वक्ते करां कधे शुन्ने मां नईं ओरोए कि केन्चे ज़र्मनेरे कानेरी एछ़्छ़न लौ दित्तोरी, (aiōn g165)
ahaṁ tebhyo'nantāyu rdadāmi, te kadāpi na naṁkṣyanti kopi mama karāt tān harttuṁ na śakṣyati| (aiōn g165, aiōnios g166)
ते अवं तैन हमेशारी ज़िन्दगी देताईं, तैना कधी नाश न भोले, ते कोई तैन मेरे हथ्थे मरां न थसोड़ी सके। (aiōn g165, aiōnios g166)
yaḥ kaścana ca jīvan mayi viśvasiti sa kadāpi na mariṣyati, asyāṁ kathāyāṁ kiṁ viśvasiṣi? (aiōn g165)
ते ज़ै कोई ज़ींतोए, ते मीं पुड़ विश्वास केरते, तै कधे न मरेलो, कुन तू इस पुड़ विश्वास केरचस?” (aiōn g165)
yo jane nijaprāṇān priyān jānāti sa tān hārayiṣyati kintu ye jana ihaloke nijaprāṇān apriyān jānāti senantāyuḥ prāptuṁ tān rakṣiṣyati| (aiōnios g166)
ज़ै अपनि जान ट्लारी रखते ते अपनि जान गुवाते, पन ज़ै अपनि जानी सेइं बैर रखते ते अक हमेशारी ज़िन्दगी बच़ालो। (aiōnios g166)
tadā lokā akathayan sobhiṣiktaḥ sarvvadā tiṣṭhatīti vyavasthāgranthe śrutam asmābhiḥ, tarhi manuṣyaputraḥ protthāpito bhaviṣyatīti vākyaṁ kathaṁ vadasi? manuṣyaputroyaṁ kaḥ? (aiōn g165)
एस पुड़ लोकेईं ज़ोवं, “असेईं मूसेरे कानूने मां ई गल शुनोरीए, कि मसीह हमेशा रानोए, फिरी तू केन्च़रे ज़ोतस कि मैनेरू मट्ठू उच्चे पुड़ च़ढ़नू ज़रूरीए? एन मैनेरे मट्ठे कौने?” (aiōn g165)
tasya sājñā anantāyurityahaṁ jānāmi, ataevāhaṁ yat kathayāmi tat pitā yathājñāpayat tathaiva kathayāmyaham| (aiōnios g166)
ते अवं ज़ानताईं कि तैसेरो हुक्म मन्ने सेइं हमेशारी ज़िन्दगीए मैलतीए, एल्हेरेलेइ अवं तुसन सेइं तैन्ने ज़ोताईं ज़ैन ज़ोनेरो हुक्म मेरे बाजे मीं दित्तोरोए।” (aiōnios g166)
tataḥ pitaraḥ kathitavān bhavān kadāpi mama pādau na prakṣālayiṣyati| yīśurakathayad yadi tvāṁ na prakṣālaye tarhi mayi tava kopyaṁśo nāsti| (aiōn g165)
पतरसे तैस सेइं ज़ोवं, “तू मेरे पाव कधे न धोई सकस!” यीशुए तैस सेइं ज़ोवं, “अगर अवं तेरे पव न धोई, त तू मेरो चेलो नईं।” (aiōn g165)
tato mayā pituḥ samīpe prārthite pitā nirantaraṁ yuṣmābhiḥ sārddhaṁ sthātum itaramekaṁ sahāyam arthāt satyamayam ātmānaṁ yuṣmākaṁ nikaṭaṁ preṣayiṣyati| (aiōn g165)
ते अवं बाजी कां प्रार्थना केरेलो ते तै तुसन अक मद्दतगार देलो कि हमेशा तुसन सेइं साथी रालो। (aiōn g165)
tvaṁ yollokān tasya haste samarpitavān sa yathā tebhyo'nantāyu rdadāti tadarthaṁ tvaṁ prāṇimātrāṇām adhipatitvabhāraṁ tasmai dattavān| (aiōnios g166)
किजोकि तीं तैस सेब्भी मैनन् पुड़ अधिकार दित्तोरोए, ज़ैना तीं तैस दित्तोरेन हमेशारी ज़िन्दगी दे। (aiōnios g166)
yastvam advitīyaḥ satya īśvarastvayā preritaśca yīśuḥ khrīṣṭa etayorubhayoḥ paricaye prāpte'nantāyu rbhavati| (aiōnios g166)
ते हमेशारी ज़िन्दगी तै आए, कि तैना सिर्फ तीं एक्की सच़्च़े परमेशरे ज़ानन् ते यीशु मसीहे भी ज़ानन् ज़ै तीं भेज़ोरोए। (aiōnios g166)
paraloke yato hetostvaṁ māṁ naiva hi tyakṣyasi| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ naiva dāsyasi| evaṁ jīvanamārgaṁ tvaṁ māmeva darśayiṣyasi| (Hadēs g86)
किजोकि तू मेरे प्राणन पाताले मां राने न देलो, ते न अपने पवित्र मैन्हु शड़ने देलो! (Hadēs g86)
iti jñātvā dāyūd bhaviṣyadvādī san bhaviṣyatkālīyajñānena khrīṣṭotthāne kathāmimāṁ kathayāmāsa yathā tasyātmā paraloke na tyakṣyate tasya śarīrañca na kṣeṣyati; (Hadēs g86)
तैनी पेइले भोनेबैली गल्लां ते मसीहेरे मुड़दन मरां ज़ींते भोनेरे बारे मां बियांन कियेरू थियूं, कि न तै पाताले मां राने देलो, ते न अपने पवित्र मैन्हु शड़ने देलो! (Hadēs g86)
kintu jagataḥ sṛṣṭimārabhya īśvaro nijapavitrabhaviṣyadvādigaṇona yathā kathitavān tadanusāreṇa sarvveṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tena svarge vāsaḥ karttavyaḥ| (aiōn g165)
पन ज़ांतगर तैना सैरी चीज़ां बहाल न केरे, ज़ैन केरे बारे मां परमेशरे बड़े पेइले अपने पवित्र नेबी केरि ज़बानी ज़ोरूए, तांतगर यीशुएरू स्वर्गे मां रानू ज़रूरीए। (aiōn g165)
tataḥ paulabarṇabbāvakṣobhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇena yūyaṁ svān anantāyuṣo'yogyān darśayatha, etatkāraṇād vayam anyadeśīyalokānāṁ samīpaṁ gacchāmaḥ| (aiōnios g166)
तैखन पौलुस ते बरनबासे दिलेर भोइतां तैन ज़ोवं, “ज़रूरी एन थियूं, कि असां पेइले तुसन परमेशरेरू बच्चन शुनाम, पन तुस त इन्कार केरने लोरेथ, ते अपनो आप हमेशारी ज़िन्दगरे काबल न समझ़थ, त हेरा हुनी असां गैर कौमां केरे पासे गातम। (aiōnios g166)
tadā kathāmīdṛśīṁ śrutvā bhinnadeśīyā āhlāditāḥ santaḥ prabhoḥ kathāṁ dhanyāṁ dhanyām avadan, yāvanto lokāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan te vyaśvasan| (aiōnios g166)
इन शुन्तां गैर कौमां केरे लोक बड़े खुशी भोए, ते परमेशरेरी तारीफ़ केरने लगे, ते ज़ैना परमेशरे हमेशारी ज़िन्दगरे लेइ ठहरावरे थिये, तैनेईं विश्वास कियो। (aiōnios g166)
ā prathamād īśvaraḥ svīyāni sarvvakarmmāṇi jānāti| (aiōn g165)
ए तैए प्रभु ज़ोते ज़ै दुनियारे शुरुआती करां इन गल्लां केरि खबर देतो अव। (aiōn g165)
phalatastasyānantaśaktīśvaratvādīnyadṛśyānyapi sṛṣṭikālam ārabhya karmmasu prakāśamānāni dṛśyante tasmāt teṣāṁ doṣaprakṣālanasya panthā nāsti| (aïdios g126)
किजोकि तैसेरे आहेरे गुण, मतलब तैसेरी सदारी शक्ति, ते परमेशरेरो सुभाव दुनियाई बनानेरे वक्तेरे देंतो तैसेरे कम्मन सेइं हेरने मां एइते, इड़ी तगर कि तैन लोकन कां कोई बहानो नईं। (aïdios g126)
itthaṁ ta īśvarasya satyatāṁ vihāya mṛṣāmatam āśritavantaḥ saccidānandaṁ sṛṣṭikarttāraṁ tyaktvā sṛṣṭavastunaḥ pūjāṁ sevāñca kṛtavantaḥ; (aiōn g165)
(parallel missing)
Romans 1:25 (रोमियों 1:25)
(parallel missing)
किजोकि तैनेईं परमेशरेरी सच़्च़ाई बेदलतां झूठ बनाई, ते सृष्टारी पूज़ा ते आराधना केरि, न कि तैस बनाने बालेरी, ज़ै हर वक्त धन ते रोड़ोए। आमीन। (aiōn g165)
vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati| (aiōnios g166)
ज़ैना लोक रोड़ां कम्मां केरतां परमेशरेरी तरफां मैलने बैली महिमा, ते आदर, ते कधे न खतम भोने बाली ज़िन्दगरे तोपी मां रातन, परमेशरे तैन हमेशारी ज़िन्दगी देलो। (aiōnios g166)
tena mṛtyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyenānugrahasya rājatvaṁ bhavati| (aiōnios g166)
कि ज़ेन्च़रे सेब्भी लोकेईं पाप किये ते मरे, तेन्च़रे परमेशरेरो अनुग्रह राज़ केरते ते परमेशरे अस इश्शे प्रभु यीशु मसीहेरे वजाई सेइं धर्मी ठहरावरेम। मतलब असन हमेशारी ज़िन्दगी मैलेली। (aiōnios g166)
kintu sāmprataṁ yūyaṁ pāpasevāto muktāḥ santa īśvarasya bhṛtyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āste| (aiōnios g166)
पन हुनी तुस पापे करां आज़ाद भोरेथ ते तुस परमेशरेरे दास बनोरेथ। किजोकि इना गल्लां तुसन पवित्र बनैली ते तुसन हमेशारी ज़िन्दगी मैलेली। (aiōnios g166)
yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste| (aiōnios g166)
किजोकि पापेरी मज़दूरी त मौते, पन परमेशरेरू वरदान इश्शे प्रभु यीशु मसीह मां हमेशारी ज़िन्दगी आए। (aiōnios g166)
tat kevalaṁ nahi kintu sarvvādhyakṣaḥ sarvvadā saccidānanda īśvaro yaḥ khrīṣṭaḥ so'pi śārīrikasambandhena teṣāṁ vaṁśasambhavaḥ| (aiōn g165)
अब्राहम, इसहाक ते याकूब तैन केरे दादे पड़दादे थिये, ते मसीह भी जिसमेरे लिहाज़े सेइं तैने मरां अव, तै परमेशरे ते सेब्भन करां बाए ज़ै सेब्भन पुड़ राज़ केरते, तैसेरी महिमा हमेशा भोती राए। आमीन। (aiōn g165)
ko vā pretalokam avaruhya khrīṣṭaṁ mṛtagaṇamadhyād āneṣyatīti vāk manasi tvayā na gaditavyā| (Abyssos g12)
या इन न ज़ोइयां “पाताले मां कौन गालो?” (मतलब मसीह मुड़दन मरां ज़ींतो केरतां बा आने) (Abyssos g12)
īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati| (eleēsē g1653)
किजोकि सेब्भी लोकेईं हुक्म नईं मन्नोरो एल्हेरेलेइ तैना कैदी केरे ज़ेरे बनोरेन। पन परमेशरे एन एल्हेरेलेइ कियूं ताके तैन सेब्भन पुड़ दया केरि बटे। (eleēsē g1653)
yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti| (aiōn g165)
किजोकि सब किछ परमेशरेरी तरफां आए। तैन्नी सब किछ बनाव, ते तैसेरे ज़िरिये, ते तैसेरेलेइ सब किछे। तैसेरी आदर सदा भोती राए। आमीन। (aiōn g165)
aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇo bhavata, tata īśvarasya nideśaḥ kīdṛg uttamo grahaṇīyaḥ sampūrṇaśceti yuṣmābhiranubhāviṣyate| (aiōn g165)
ते इस दुनियारे तरीके पुड़ न च़ला, पन परमेशर तुश्शी सोच बदलेरे ज़िरिये सेइं तुश्शो चालचलन भी बेदलोए, ताके तुस ज़ानथ कि परमेशर तुसन करां कुन चाते, या ज़ै रोड़ी ते ज़ैन तैस पसंद एइते, ते सिद्ध आए। (aiōn g165)
pūrvvakālikayugeṣu pracchannā yā mantraṇādhunā prakāśitā bhūtvā bhaviṣyadvādilikhitagranthagaṇasya pramāṇād viśvāsena grahaṇārthaṁ sadātanasyeśvarasyājñayā sarvvadeśīyalokān jñāpyate, (aiōnios g166)
हुनी तुसन ज़ै खुशखबरी मीं प्रचार की, मतलब यीशु मसीहेरे प्रचारेरे मुताबिक विश्वासे मां मज़बूत केरि बटते, तैस भेदेरे प्रकाशेरे मुताबिक ज़ै बड़े पेइलो देंतो छ़प्पोरो राव। (aiōnios g166)
tasyā mantraṇāyā jñānaṁ labdhvā mayā yaḥ susaṁvādo yīśukhrīṣṭamadhi pracāryyate, tadanusārād yuṣmān dharmme susthirān karttuṁ samartho yo'dvitīyaḥ (aiōnios g166)
पन हुनी बांदो भोइतां सनातन परमेशरेरे हुक्मे सेइं नेबी केरे किताबां केरे ज़िरिये सेब्भी कौमन ज़ोवरोए, कि तैना विश्वासेरे ज़िरिये सेइं हुक्म मन्नेबाले भोइ गान। (aiōnios g166)
sarvvajña īśvarastasya dhanyavādo yīśukhrīṣṭena santataṁ bhūyāt| iti| (aiōn g165)
तैस्से एक्की बड़े अक्लमन्द परमेशरेरी यीशु मसीहेरे ज़िरिये सदा महिमा भोती राए। आमीन। (aiōn g165)
jñānī kutra? śāstrī vā kutra? ihalokasya vicāratatparo vā kutra? ihalokasya jñānaṁ kimīśvareṇa mohīkṛtaṁ nahi? (aiōn g165)
त फिरी, अक्लमन्द मैन्हु केरे बारे मां अस कुन ज़ोम? यहूदी केरे कानूनेरे महिर मैन्हु केरे बारे मां अस कुन ज़ोम? इस दुनियारो लोकां केरे बारे मां कुन ज़ोम ज़ैना ज़ोने मां च़लाकन? परमेशरे तैना सारे बेवकूफ बनाए ते तैन केरि अक्ल बेफैइदी बकवास साबत की (aiōn g165)
vayaṁ jñānaṁ bhāṣāmahe tacca siddhalokai rjñānamiva manyate, tadihalokasya jñānaṁ nahi, ihalokasya naśvarāṇām adhipatīnāṁ vā jñānaṁ nahi; (aiōn g165)
फिरी भी अवं आत्मिक सिद्ध लोकन ज्ञानेरो सन्देश शुनाताईं, पन इस दुनियारे लोकां केरो नईं, ते इस दुनियारे हाकिमां केरू नईं ज़ैना नाश भोनेन। (aiōn g165)
kintu kālāvasthāyāḥ pūrvvasmād yat jñānam asmākaṁ vibhavārtham īśvareṇa niścitya pracchannaṁ tannigūḍham īśvarīyajñānaṁ prabhāṣāmahe| (aiōn g165)
पन अस परमेशरेरू तैन छ़पोरू ज्ञान भेदेरे रीति पुड़ ज़ोतम, ज़ैन परमेशरे दुनिया बनाने करां पेइलू इश्शे महिमारे लेइ ठहराव। (aiōn g165)
ihalokasyādhipatīnāṁ kenāpi tat jñānaṁ na labdhaṁ, labdhe sati te prabhāvaviśiṣṭaṁ prabhuṁ kruśe nāhaniṣyan| (aiōn g165)
परमेशरेरो ई मकसद इस दुनियारे हाकिमन मरां केन्चे भी न समझ़ो, किजोकि अगर समझ़ते भोथे, त महिमा बालो प्रभु क्रूसे पुड़ न च़ाढ़ेथे। (aiōn g165)
kopi svaṁ na vañcayatāṁ| yuṣmākaṁ kaścana cedihalokasya jñānena jñānavānahamiti budhyate tarhi sa yat jñānī bhavet tadarthaṁ mūḍho bhavatu| (aiōn g165)
कोई अपने आपे धोखो न दे, अगर तुसन मरां कोई इस दुनियारे लोकन मां अपनो आप अक्लमन्द समझ़े, त तैस दुनियारी नज़री मां बेवकूफ बनोरू लोड़े; ताके परमेशरेरे नज़री मां सच़्च़े ज्ञानी बने। (aiōn g165)
ato hetoḥ piśitāśanaṁ yadi mama bhrātu rvighnasvarūpaṁ bhavet tarhyahaṁ yat svabhrātu rvighnajanako na bhaveyaṁ tadarthaṁ yāvajjīvanaṁ piśitaṁ na bhokṣye| (aiōn g165)
इस वजाई सेइं अगर खानू कोन्ची विश्वास केरनेबालेरे लेइ ठोकर भोए, ते अवं कोन्ची तरीके सेइं कधी मास न खेइलो, एरू न भोए कि मेरू खानू कोन्ची विश्वास केरनेबालेरे लेइ ठोकरारी वजा बने। (aiōn g165)
tān prati yānyetāni jaghaṭire tānyasmākaṁ nidarśanāni jagataḥ śeṣayuge varttamānānām asmākaṁ śikṣārthaṁ likhitāni ca babhūvuḥ| (aiōn g165)
पन इना सब गल्लां, ज़ैना तैन पुड़ बीती, तैना खबरदैरारी ज़ेरि थी, ते तैना इश्शी लेइ हदैइयत भी आन, ज़ैना अस दुनियारे आखरी वक्ते मां रातम लिखी जेई। (aiōn g165)
mṛtyo te kaṇṭakaṁ kutra paraloka jayaḥ kka te|| (Hadēs g86)
एन्च़रे ज़ैन पवित्रशास्त्रे मां लिखोरू तैन पूरू भोलू, “हे मौत तेरी ज़ींत कोड़ि राई? हे मौत तेरो डस कोड़ि राव?” (Hadēs g86)
yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tejasaḥ susaṁvādasya prabhā yat tān na dīpayet tadartham iha lokasya devo'viśvāsināṁ jñānanayanam andhīkṛtavān etasyodāharaṇaṁ te bhavanti| (aiōn g165)
ते तैन विश्वास न केरनेबालां केरे लेइ, ज़ैन केरे अक्ल इस दुनियारे ईश्वर शैताने कानी कियोरीए, ताके मसीह ज़ै परमेशरेरू रूपे, तैसेरी महिमा खुशखेबरारी लौ तैन पुड़ न चमके। (aiōn g165)
kṣaṇamātrasthāyi yadetat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyenāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati, (aiōnios g166)
किजोकि इश्शो एक्की पलेरो थोड़ो ज़ेरो दुःख बड़ी ते हमेशारी महिमा पैदा केरते, ज़ेसेरी तुलना केन्ची सेइं न केरोए। (aiōnios g166)
yato vayaṁ pratyakṣān viṣayān anuddiśyāpratyakṣān uddiśāmaḥ| yato hetoḥ pratyakṣaviṣayāḥ kṣaṇamātrasthāyinaḥ kintvapratyakṣā anantakālasthāyinaḥ| (aiōnios g166)
ते अस त लेवरी चीज़न नईं पन अलैई चीज़न लाते रातम, किजोकि लेवरी चीज़ां थोड़े दिहाड़ां केरे लेइ आन, पन अलैई चीज़ां हमेशारे लेई आन। (aiōnios g166)
aparam asmākam etasmin pārthive dūṣyarūpe veśmani jīrṇe satīśvareṇa nirmmitam akarakṛtam asmākam anantakālasthāyi veśmaikaṁ svarge vidyata iti vayaṁ jānīmaḥ| (aiōnios g166)
किजोकि अस ज़ानतम, कि ज़ैखन इश्शो जिसम ज़ै धेरतली पुड़े ते तेम्बेरो ज़ेरो आए मेरतां नाश भोलो, त असन परमेशरेरी तरफां स्वर्गे मां अक भवन मैलनोए, ज़ै हथ्थां केरो बनावरो नईं बल्के हमेशारोए। (aiōnios g166)
etasmin likhitamāste, yathā, vyayate sa jano rāyaṁ durgatebhyo dadāti ca| nityasthāyī ca taddharmmaḥ (aiōn g165)
ज़ेन्च़रे पवित्रशास्त्रे मां लिखोरूए, “परमेशर ज़ैन ज़रूरते तैन हच्छु देते, ज़ैन तै केरते तैन ठीके ते तैन हमेशा रालू।” (aiōn g165)
mayā mṛṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyo'smākaṁ prabho ryīśukhrīṣṭasya tāta īśvaro jānāti| (aiōn g165)
परमेशर इश्शे प्रभु यीशुएरो बाजी ज़ै सदा धने, तै ज़ानते, कि अवं झूठ नईं लोरो ज़ोने। (aiōn g165)
asmākaṁ tāteśvaresyecchānusāreṇa varttamānāt kutsitasaṁsārād asmān nistārayituṁ yo (aiōn g165)
इश्शे परमेशर ते बाजी केरि मेर्ज़ी सेइं यीशु मसीहे अपनो आप इश्शे पापां केरे लेइ बलिदान कियो, ताके असन इस मौजूद बुरे दुनियाई करां छुटकारो दे। (aiōn g165)
yīśurasmākaṁ pāpahetorātmotsargaṁ kṛtavān sa sarvvadā dhanyo bhūyāt| tathāstu| (aiōn g165)
तैसेरी महिमा हमेशा भोती राए। आमीन। (aiōn g165)
svaśarīrārthaṁ yena bījam upyate tena śarīrād vināśarūpaṁ śasyaṁ lapsyate kintvātmanaḥ kṛte yena bījam upyate tenātmato'nantajīvitarūpaṁ śasyaṁ lapsyate| (aiōnios g166)
किजोकि ज़ै अपने जिसमेरे लेइ बेते, तै जिसमे सेइं विनाशेरी फसल कटेलो; ते ज़ै आत्मारे लेइ बेते, तै आत्मा सेइं हमेशारी ज़िन्दगरी फसल कटेलो। (aiōnios g166)
adhipatitvapadaṁ śāsanapadaṁ parākramo rājatvañcetināmāni yāvanti padānīha loke paraloke ca vidyante teṣāṁ sarvveṣām ūrddhve svarge nijadakṣiṇapārśve tam upaveśitavān, (aiōn g165)
तैड़ी तै हर किसमेरी हकौमत, ते अधिकार, ते शक्ति, ते प्रभुता, ते तैसेरी पदवी हर एक्के अधिकैरी करां तै महान आए, ज़ैना न सिर्फ इस जहानी मां, पन एजनेबाले जहानी मां भी आए। (aiōn g165)
purā yūyam aparādhaiḥ pāpaiśca mṛtāḥ santastānyācaranta ihalokasya saṁsārānusāreṇākāśarājyasyādhipatim (aiōn g165)
(parallel missing)
Ephesians 2:2 (इफिसियों 2:2)
(parallel missing)
तैस वक्ते तुस दुनियारे रीति पुड़ च़लते थिये, ते तुस अम्बरेरे दुष्ट आत्मा केरे अधिकैरी मुताबिक च़लते थी, ज़ेसेरी आत्मा हेजू भी परमेशरेरे हुक्म न मन्नेबाले लोकां केरे मन्न मां कम केरती। (aiōn g165)
itthaṁ sa khrīṣṭena yīśunāsmān prati svahitaiṣitayā bhāviyugeṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati| (aiōn g165)
परमेशरे एन कियूं कि एजनेबाले वक्ते मां दुनियारे लोकन हिराए कि तैसेरो अनुग्रह केत्रो महान आए। ई अनुग्रह इश्शे लेइ हिराव, तैने इश्शे लेइ एन कियूं ज़ैना अस यीशु मसीह मां आम। (aiōn g165)
kālāvasthātaḥ pūrvvasmācca yo nigūḍhabhāva īśvare gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| (aiōn g165)
अवं इस भेदेरे मकसदेरे बारे ज़ोनेरे लेई च़ुनोरोईं, ज़ै परमेशर हर चीज़ बनानेबालोए तैनी शुरू करां छ़प्पोरो रखोरो थियो। (aiōn g165)
Ephesians 3:11 (इफिसियों 3:11)
(parallel missing)
परमेशरे दुनिया बनानेरे पेइलो इन्ने थापेरू थियूं, ज़ैन तैने इश्शे प्रभु यीशु मसीह मां पूरू कियूं। (aiōn g165)
prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manorathaṁ kṛtavān| (aiōn g165)
(parallel missing)
khrīṣṭayīśunā samite rmadhye sarvveṣu yugeṣu tasya dhanyavādo bhavatu| iti| (aiōn g165)
कलीसिया मां, ते मसीह यीशु मां, तैसेरी महिमा पीड़ी करां पीड़ी तगर हमेशा भोती राए। आमीन। (aiōn g165)
yataḥ kevalaṁ raktamāṁsābhyām iti nahi kintu kartṛtvaparākramayuktaistimirarājyasyehalokasyādhipatibhiḥ svargodbhavai rduṣṭātmabhireva sārddham asmābhi ryuddhaṁ kriyate| (aiōn g165)
किजोकि इश्शी ई लड़ाई, खूने या मांसे सेइं यानी मैन्हु केरे खलाफ नईं, बल्के प्रधान्न सेइं, ते अधिकैरन सेइं, ते इस दुनियारे आंधरेरे हाकिमन सेइं ए, ते तैस दुष्टेरे आत्मिक फौजन सेइं ए ज़ैना आसमाने मां आन। (aiōn g165)
asmākaṁ piturīśvarasya dhanyavādo'nantakālaṁ yāvad bhavatu| āmen| (aiōn g165)
इश्शो परमेशर ते बाजी एरी महिमा हमेशा भोती राए। आमीन। (aiōn g165)
tat nigūḍhaṁ vākyaṁ pūrvvayugeṣu pūrvvapuruṣebhyaḥ pracchannam āsīt kintvidānīṁ tasya pavitralokānāṁ sannidhau tena prākāśyata| (aiōn g165)
मतलब तैस भेदे ज़ै ज़माना ते पीड़न करां छ़प्पोरो थियो, पन हुनी तैसेरे तैन पवित्र लोकन पुड़ बांदो भोरोए। (aiōn g165)
te ca prabho rvadanāt parākramayuktavibhavācca sadātanavināśarūpaṁ daṇḍaṁ lapsyante, (aiōnios g166)
तैना प्रभुए करां हमेशारे लेइ अलग भोले, ते तैसेरे महान शेक्तरे हिस्सेदार न भोले। तै तैन हमेशारी सज़ा देइतां नाश केरेलो। (aiōnios g166)
asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthato yo yuṣmāsu prema kṛtavān nityāñca sāntvanām anugraheṇottamapratyāśāñca yuṣmabhyaṁ dattavān (aiōnios g166)
अस प्रार्थना केरतम इश्शो प्रभु यीशु मसीह एप्पू, ते इश्शो बाजी परमेशर ज़ैने असन सेइं प्यार कियो, ते ज़ैने अपने अनुग्रहे सेइं असन हमेशारो होसलो ते पक्की उमीद दित्ती, (aiōnios g166)
teṣāṁ pāpināṁ madhye'haṁ prathama āsaṁ kintu ye mānavā anantajīvanaprāptyarthaṁ tasmin viśvasiṣyanti teṣāṁ dṛṣṭānte mayi prathame yīśunā khrīṣṭena svakīyā kṛtsnā cirasahiṣṇutā yat prakāśyate tadarthamevāham anukampāṁ prāptavān| (aiōnios g166)
पन परमेशरे मीं पुड़ दया की, एन तैने एल्हेरेलेइ कियूं, कि मेरे ज़िरिये, ज़ैने मैने होरन करां जादे बुराई की, यीशु मसीह तैस पुड़ अपनि पूरी बरदाशत हिरेई बटे, चाए मीं ज़ैन भी कियोरू थियूं। तैने एन कियूं ताके बादे मां होरे लोक विश्वास केरन ते हमेशारी ज़िन्दगी हासिल केरन। (aiōnios g166)
anādirakṣayo'dṛśyo rājā yo'dvitīyaḥ sarvvajña īśvarastasya gauravaṁ mahimā cānantakālaṁ yāvad bhūyāt| āmen| (aiōn g165)
हुनी हमेशारो राज़ो, ज़ै सदा ज़ींतोए ते आलाए महान परमेशरेरी आदर, ते महिमा सदा भोती राए। आमीन। (aiōn g165)
viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūto 'bhavaḥ, bahusākṣiṇāṁ samakṣañcottamāṁ pratijñāṁ svīkṛtavān| (aiōnios g166)
ज़ेन्च़रे अक रोड़ो सिपाई जंगी मां लड़ैई मां हार न मन्ने, तेन्च़रे तू भी परमेशरे पुड़ भरोसो रखने मां ते तैसेरी गल मन्ने मां हार न मन्न। ते तैस हमेशारी ज़िन्दगी मज़बूती सेइं ठेमतां रख, ज़ेसेरे लेइ तू परमेशरे कुजावरोस, ते ज़ेसेरे बारे मां तीं बड़े लोकां केरे सामने दिलेरी सेइं ज़ोरू थियूं कि तू मसीह पुड़ विश्वास केरतस। (aiōnios g166)
amaratāyā advitīya ākaraḥ, agamyatejonivāsī, marttyānāṁ kenāpi na dṛṣṭaḥ kenāpi na dṛśyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmen| (aiōnios g166)
सिर्फ तैए हमेशा ज़ींतो रहते, ते तै तैस महिमा बैली लोई मां रहते ज़ैस कां कोई न एज्जी बटे। तैसेरी आदर ते शक्ति हमेशा राली। आमीन। (aiōnios g166)
ihaloke ye dhaninaste cittasamunnatiṁ capale dhane viśvāsañca na kurvvatāṁ kintu bhogārtham asmabhyaṁ pracuratvena sarvvadātā (aiōn g165)
इस दुनियारे दौलतमंदन हुक्म दे, कि तैना घमण्डी न भोन ते चंचल धने पुड़ उमीद न रखन, पन परमेशरे पुड़ ज़ै इश्शे सुखेरे लेइ बड़ू हछ़्छ़ू देते। (aiōn g165)
so'smān paritrāṇapātrāṇi kṛtavān pavitreṇāhvānenāhūtavāṁśca; asmatkarmmahetuneti nahi svīyanirūpāṇasya prasādasya ca kṛte tat kṛtavān| sa prasādaḥ sṛṣṭeḥ pūrvvakāle khrīṣṭena yīśunāsmabhyam adāyi, (aiōnios g166)
परमेशरे असन मुक्ति दित्ती, ते अस पवित्र ज़िन्दगी ज़ींनेरे लेइ कुजाए, तैने अस एल्हेरेलेइ नईं कुजवरे कि असेईं रोड़ां कम्मां कियां, किजोकि दुनिया बनाने करां पेइलो परमेशरेरो ई मकसद थियो कि तै यीशु मसीह इश्शे लेइ इस दुनिया मां भेज़तां असन पुड़ अनुग्रह हिराए। (aiōnios g166)
khrīṣṭena yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyate tadabhirucitai rlokairapi yat labhyeta tadarthamahaṁ teṣāṁ nimittaṁ sarvvāṇyetāni sahe| (aiōnios g166)
एल्हेरेलेइ अवं तैन लोकां केरे फैइदेरे लेइ दुःख झ़ल्लताईं ज़ैना परमेशरे च़ुनोरेन, ताके तैना भी यीशु मसीह पुड़ विश्वास केरतां मुक्ति हासिल केरन ते हमेशारी महिमा हासिल केरन। (aiōnios g166)
yato dīmā aihikasaṁsāram īhamāno māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān| (aiōn g165)
किजोकि देमासे इस दुनियारी चीज़न सेइं प्यार केरतां अवं शारो, ते तै थिस्सलुनीके नगरे जो च़लो जेव, ते क्रेसकेंस गलातिया इलाके जो जेव ते तीतुस दलमतिया इलाके जो च़लो जेव। (aiōn g165)
aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ netuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmen| (aiōn g165)
ते प्रभु मीं हर एक्की बुरे हमले करां बच़ालो ते अपने स्वर्गेरे राज़्ज़े मां हफाज़ती सेइं पुज़ालो, सारे महिमा हमेशा-हमेशा परमेशरेरी भोती राए। आमीन। (aiōn g165)
anantajīvanasyāśāto jātāyā īśvarabhakte ryogyasya satyamatasya yat tatvajñānaṁ yaśca viśvāsa īśvarasyābhirucitalokai rlabhyate tadarthaṁ (aiōnios g166)
(parallel missing)
Titus 1:2 (तीतुस 1:2)
(parallel missing)
तैसेरो नितीजो ई भोए कि तैना परमेशरेरे सेइं हमेशा रानेरी उमीद रखन, परमेशर ज़ै कद्धे झूठ न ज़ोए, तैने दुनिया बनाने करां पेइलो वादो कियोरो थियो, कि तैसेरे लोक हमेशारे लेइ ज़ीयेले। (aiōnios g166)
sa cāsmān idaṁ śikṣyati yad vayam adharmmaṁ sāṁsārikābhilāṣāṁścānaṅgīkṛtya vinītatvena nyāyeneśvarabhaktyā cehaloke āyu ryāpayāmaḥ, (aiōn g165)
परमेशर अपने अनुग्रहेरे ज़िरिये असन शिखालते, परमेशर असन शिखालते कि अस तेरहो बर्ताव न केरम ज़ैस सेइं तै खुश भोए। ज़ेन्च़रे गैर विश्वासी चीज़ां केरू लालच़ केरतन तुस एरू न केरा, तुस ज़ांतगर इस दुनियाई मां आथ, अक्लमन्द ते धर्मी लोकां केरो ज़ेरो ते एरो ज़ेरो बर्ताव केरा ज़ैस सेइं परमेशर खुश भोते। (aiōn g165)
itthaṁ vayaṁ tasyānugraheṇa sapuṇyībhūya pratyāśayānantajīvanasyādhikāriṇo jātāḥ| (aiōnios g166)
परमेशरे इन कियूं ताके तै अपने अनुग्रहे सेइं अपने नज़री मां धर्मी बनाए, ताके अस तैसेरे बच्चे बनम ते पूरे तरीके सेइं हमेशा तैस सेइं साथी रानेरे उमीदी सेइं केरम। (aiōnios g166)
ko jānāti kṣaṇakālārthaṁ tvattastasya vicchedo'bhavad etasyāyam abhiprāyo yat tvam anantakālārthaṁ taṁ lapsyase (aiōnios g166)
शैइद परमेशरे उनेसिमुस एल्हेरेलेइ तीं करां नश्शने दित्तो, ताके तै मसीह पुड़ विश्वास केरे, ते तैसेरो नितीजो ई भोए कि तै हमेशा तीं सेइं साथी राए। (aiōnios g166)
sa etasmin śeṣakāle nijaputreṇāsmabhyaṁ kathitavān| sa taṁ putraṁ sarvvādhikāriṇaṁ kṛtavān tenaiva ca sarvvajaganti sṛṣṭavān| (aiōn g165)
पन इन आखरी दिहाड़न मां परमेशरे असन सेइं अपने मट्ठेरे ज़िरिये गल्लां की, ज़ैन तैनी सैरी चीज़ां केरू बारस ठहराव ते तैसेरे ज़िरिये परमेशरे सारी स्रष्टि बनाई। (aiōn g165)
kintu putramuddiśya tenoktaṁ, yathā, "he īśvara sadā sthāyi tava siṁhāsanaṁ bhavet| yāthārthyasya bhaveddaṇḍo rājadaṇḍastvadīyakaḥ| (aiōn g165)
पन परमेशरे अपने मट्ठेरे बारे मां ज़ोते, ‘हे परमेशर तेरू राज़ सदा रालू, ते तू इन्साफे सेइं राज़ केरेलो। (aiōn g165)
tadvad anyagīte'pīdamuktaṁ, tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ| (aiōn g165)
एल्हेरेलेइ परमेशर फिरी एक्की होरि ठैरी ज़ोते, “तू मेलिकिसिदकेरो ज़ेरो हमेशारे लेइ याजक आस।” (aiōn g165)
itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvveṣām anantaparitrāṇasya kāraṇasvarūpo 'bhavat| (aiōnios g166)
ज़ैखन तैनी तैन सब कियूं ज़ैन तैनी कियेरू लोड़तू थियूं, त तै तैन केरे लेइ हमेशारे लेइ मुक्तरो ज़िरयो बनो, ज़ैना तैसेरे हुक्म मन्तन। (aiōnios g166)
anantakālasthāyivicārājñā caitaiḥ punarbhittimūlaṁ na sthāpayantaḥ khrīṣṭaviṣayakaṁ prathamopadeśaṁ paścātkṛtya siddhiṁ yāvad agrasarā bhavāma| (aiōnios g166)
बपतिस्मे ते हथ रखनेरी शिक्षारे बारे मां, ते मुड़दां केरे ज़ींते भोनेरे बारे, ते हमेशारे इन्साफेरे बारे मां दुबारा गल न केरम। (aiōnios g166)
īśvarasya suvākyaṁ bhāvikālasya śaktiñcāsvaditavantaśca te bhraṣṭvā yadi (aiōn g165)
तैनेईं मैसूस कियोरू थियूं कि परमेशरेरू वचन रोड़ू आए, ते तैनेईं एजनेबाले ज़मानेरी शक्ति मैसूस कियोरी थी। (aiōn g165)
tatraivāsmākam agrasaro yīśuḥ praviśya malkīṣedakaḥ śreṇyāṁ nityasthāyī yājako'bhavat| (aiōn g165)
ज़ैड़ी यीशु इश्शे लेइ मेलिकिसिदक महायाजकेरो ज़ेरो हमेशारो महायाजक बेनतां इश्शे लेइ बत हिराने बालेरो ज़ेरो दाखल भोव। (aiōn g165)
yata īśvara idaṁ sākṣyaṁ dattavān, yathā, "tvaṁ maklīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" (aiōn g165)
किजोकि तैसेरे बारे मां परमेशर पवित्रशास्त्रे मां ई गवाही देते, “कि तू मेलिकिसिदकेरे ज़ेरो हमेशारे लेइ याजक आस।” (aiōn g165)
Hebrews 7:21 (इब्रानियों 7:21)
(parallel missing)
किजोकि होरे याजक त बगैर कसमा याजक बनाए, पन ज़ैखन यीशु, परमेशरेरी तरफां याजक बनाव त तैनी ज़ोवं, “अवं, प्रभु कसम खाताईं, कि तू हमेशा याजक रालो ते अवं अपने मने कधी न बेदलेलो।” (aiōn g165)
"parameśa idaṁ śepe na ca tasmānnivartsyate| tvaṁ malkīṣedakaḥ śreṇyāṁ yājako'si sadātanaḥ|" (aiōn g165)
(parallel missing)
kintvasāvanantakālaṁ yāvat tiṣṭhati tasmāt tasya yājakatvaṁ na parivarttanīyaṁ| (aiōn g165)
पन यीशु आखरी तगर रानेबालो याजके ते एल्हेरेलेइ तैसेरी ठैरी होरो कोई याजक न रख्खो गाए। (aiōn g165)
yato vyavasthayā ye mahāyājakā nirūpyante te daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktena vākyena yo mahāyājako nirūpitaḥ so 'nantakālārthaṁ siddhaḥ putra eva| (aiōn g165)
किजोकि मूसेरो कानून त तैन मैनन् महायाजक भोनेरे लेइ ठहराते ज़ैना सिद्ध नईं, पन मूसेरे कानूनेरे बाद परमेशरे कसम खेइतां अपनू मट्ठू ठहराव ते तैसेरू मट्ठू हमेशारे लेइ सिद्ध महायाजक बनोरोए। (aiōn g165)
chāgānāṁ govatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakṛtva eva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān| (aiōnios g166)
ज़ैखन मसीह तैस तेम्बु मांमेइं भोइतां पवित्र ठैरी दाखल भोव, त तैनी थावां ते बछ़ड़ां केरो खून नईं, बल्के अपनो खूनेरे ज़िरिये एक्की फेरे पवित्र ठैरी दाखल भोव ते असन इश्शे पापन करां हमेशारे लेइ छुटकारो दित्तो। (aiōnios g166)
tarhi kiṁ manyadhve yaḥ sadātanenātmanā niṣkalaṅkabalimiva svameveśvarāya dattavān, tasya khrīṣṭasya rudhireṇa yuṣmākaṁ manāṁsyamareśvarasya sevāyai kiṁ mṛtyujanakebhyaḥ karmmabhyo na pavitrīkāriṣyante? (aiōnios g166)
त मसीहे सनातन आत्मारे ज़िरिये सेइं अपनो आप परमेशरे कां बगैर पापेरू बलिदान केरतां च़ाढ़ू, ते तैसेरो खून असन इश्शे ज़मीरेरे तैन कम्मन करां होरो भी जादे पवित्र केरेलो, ज़ैन केरो तलक मौती सेइं ए, ताके अस ज़ींते परमेशरेरी आराधना केरम। (aiōnios g166)
sa nūtananiyamasya madhyastho'bhavat tasyābhiprāyo'yaṁ yat prathamaniyamalaṅghanarūpapāpebhyo mṛtyunā muktau jātāyām āhūtalokā anantakālīyasampadaḥ pratijñāphalaṁ labheran| (aiōnios g166)
एहे वजा आए कि परमेशरे अपने ते दुनिया मझ़ाटे मसीह बिचवाई बनेइतां तैसेरे ज़िरिये सेइं अक नंव्वो करार बनावरोए, ताके ज़ैना परमेशरेरे कुजोरेन तैना हमेशारी बरकत हासिल केरन ज़ेसेरे लेइ परमेशरे तैना कुजोरेन। किजोकि पेइले दित्तोरे करारेरे अधीन कियोरे पापन करां तैन आज़ाद केरनेरे बदले मां मसीह मर्रोए। (aiōnios g166)
karttavye sati jagataḥ sṛṣṭikālamārabhya bahuvāraṁ tasya mṛtyubhoga āvaśyako'bhavat; kintvidānīṁ sa ātmotsargeṇa pāpanāśārtham ekakṛtvo jagataḥ śeṣakāle pracakāśe| (aiōn g165)
वरना दुनियारे शुरू करां लेइतां हुन्ना तगर तैस बार-बार दुख झ़ैलनो पेथो; पन हुनी जुगेरे आखरी मां तै बांदो भोवं, ताके अपने बलिदाने सेइं पाप दूर केरे। (aiōn g165)
aparam īśvarasya vākyena jagantyasṛjyanta, dṛṣṭavastūni ca pratyakṣavastubhyo nodapadyantaitad vayaṁ viśvāsena budhyāmahe| (aiōn g165)
विश्वासे सेइं असन पतो लगते कि दुनियारी हर चीज़ परमेशरेरे वचने सेइं बनोरीए। एल्हेरेलेइ ज़ैन किछ अस लहतम, तैन लेइहोने बैली चीज़न सेइं नईं बनोरोए। (aiōn g165)
yīśuḥ khrīṣṭaḥ śvo'dya sadā ca sa evāste| (aiōn g165)
यीशु मसीह हीज ते अज़ बल्के हमेशारे लेइ अक्कां ज़ेरोए। (aiōn g165)
anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro (aiōnios g166)
हुनी शान्ति देनेबालो परमेशर, ज़ैनी भैड्डां केरो महान रखवालो मतलब प्रभु यीशु मसीहे, इश्शे प्रभु हमेशारे करारेरे खूने सेइं मुड़दन मरां ज़ींतो कियो, (aiōnios g166)
nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen| (aiōn g165)
तुसन हर रोड़े कम्मे मां सिद्ध केरे, ज़ैस सेइं तुस तैसेरी मर्ज़ी पूरी केरथ, ते ज़ैन किछ परमेशरे पसंद एइते तैस यीशु मसीहेरे ज़िरिये असन मां केरे, ते मसीहेरी बड़याई हमेशा-हमेशा भोती राए, आमीन। (aiōn g165)
rasanāpi bhaved vahniradharmmarūpapiṣṭape| asmadaṅgeṣu rasanā tādṛśaṁ santiṣṭhati sā kṛtsnaṁ dehaṁ kalaṅkayati sṛṣṭirathasya cakraṁ prajvalayati narakānalena jvalati ca| (Geenna g1067)
ज़िभ भी अक अगारी ज़ेरीए, ज़िभ इश्शे जानी मां अक बुरो हिस्सो आए, ते सैरी जानी पुड़ कलंक लातीए, ते ज़िन्दगरी दुनियाई मां अग लातीए, ते नरकेरी अग्गी सेइं बलती रहतीए। (Geenna g1067)
yasmād yūyaṁ kṣayaṇīyavīryyāt nahi kintvakṣayaṇīyavīryyād īśvarasya jīvanadāyakena nityasthāyinā vākyena punarjanma gṛhītavantaḥ| (aiōn g165)
किजोकि तुसन परमेशरेरी तरफां नव्वीं ज़िन्दगी मैलोरी। तुसेईं ई ज़िन्दगी एरी चीज़ी सेइं नईं हासिल कियोरी ज़ै नाश भोली। पन तैस सेइं ज़ैन हमेशा रालू। मतलब परमेशरेरे ज़ींते ते हमेशा रानेबाले वचने सेइं मैलोरीए। (aiōn g165)
kintu vākyaṁ pareśasyānantakālaṁ vitiṣṭhate| tadeva ca vākyaṁ susaṁvādena yuṣmākam antike prakāśitaṁ| (aiōn g165)
पन प्रभुएरू वचन सदा बनोरू रालू, ते वचन मसीहेरे बारे मां खुशखबरी ज़ैन तुसन शुनव जेवं।” (aiōn g165)
yo vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakaroti sa īśvaradattasāmarthyādivopakarotu| sarvvaviṣaye yīśukhrīṣṭeneśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmena| (aiōn g165)
अगर तुसन कां प्रचार केरनेरू वरदाने त तुसेईं परमेशरेरू वचन प्रचार कियोरू लोड़े। अगर तुसन कां होरि लोकां केरि मद्दत केरनेरू वरदाने त तैस शेक्ति सेइं केरा ज़ै परमेशरे तुसन दित्तोरीए। फिरी सब किछ ज़ैन तुस केरेले तैस सेइं यीशु मसीहेरे ज़िरिये परमेशरेरी महिमा भोली। सारी महिमा ते शक्ति हमेशा-हमेशा तैसेरीए। आमीन। (aiōn g165)
kṣaṇikaduḥkhabhogāt param asmabhyaṁ khrīṣṭena yīśunā svakīyānantagauravadānārthaṁ yo'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karotu| (aiōnios g166)
हुनी परमेशर ज़ै सारे अनुग्रहे सेइं भेरतां, तैने अस हमेशारी महिमा मां शामिल भोनेरे लेइ च़ुनोरेम किजोकि इश्शो रिश्तो यीशु मसीह सेइं आए। थोड़े वक्तेरे दुःख झ़ैल्लनेरे बाद परमेशर तुसन सही बनालो ताके तुसन मां कोई गलती न राए, तै तुश्शे दिलन मज़बूत केरेलो ताके तुस मज़बूती सेइं तैस पुड़ विश्वास केरथ। (aiōnios g166)
tasya gauravaṁ parākramaścānantakālaṁ yāvad bhūyāt| āmen| (aiōn g165)
तै शेक्ति सेइं हमेशा राज़ केरेलो। आमीन। (aiōn g165)
yato 'nena prakāreṇāsmākaṁ prabhostrātṛ ryīśukhrīṣṭasyānantarājyasya praveśena yūyaṁ sukalena yojayiṣyadhve| (aiōnios g166)
ते परमेशर भी तुसन तैस राज़्ज़े मां बड़े जोशे सेइं कबूल केरेलो ज़ैड़ी यीशु मसीहे, ज़ै इश्शो प्रभु ते इश्शो मुक्ति देनेबालोए, तै राज़ेरो ज़ेरो हमेशा राज़ केरेलो। (aiōnios g166)
īśvaraḥ kṛtapāpān dūtān na kṣamitvā timiraśṛṅkhalaiḥ pātāle ruddhvā vicārārthaṁ samarpitavān| (Tartaroō g5020)
तुस ज़ानतथ बड़े पेइले किछ स्वर्गदूतेईं परमेशरेरो हुक्म न मन्नो, ज़ैन तैनेईं कियूं तैसेरेलेइ परमेशरे तैन सज़ा दित्ती। तैने तैना नरके मां छ़ड्डे, ते तैस दिहैड़ी तगर आंधरे मां कैद किये ज़ांतगर तै तैन केरो इन्साफ न केरे ते तैन सज़ा न दे। (Tartaroō g5020)
kintvasmākaṁ prabhostrātu ryīśukhrīṣṭasyānugrahe jñāne ca varddhadhvaṁ| tasya gauravam idānīṁ sadākālañca bhūyāt| āmen| (aiōn g165)
पन तुस इश्शे प्रभु ते मुक्ति देनेबाले यीशु मसीहेरे अनुग्रह ते ज्ञाने मां बद्धते गाथ। तैसेरी महिमा हुन्ना भी भोए, ते हमेशा भोती राए। आमीन। (aiōn g165)
sa jīvanasvarūpaḥ prakāśata vayañca taṁ dṛṣṭavantastamadhi sākṣyaṁ dadmaśca, yaśca pituḥ sannidhāvavarttatāsmākaṁ samīpe prakāśata ca tam anantajīvanasvarūpaṁ vayaṁ yuṣmān jñāpayāmaḥ| (aiōnios g166)
(ई ज़िन्दगी बांदी भोइ, ते असेईं लाई, ते अस तैसेरी गवाही देतम, ते तुसन तैस हमेशारी ज़िन्दगरी खबर शुनातम, ज़ै बाजी सेइं साथी थी, ते असन पुड़ बांदी भोइ)। (aiōnios g166)
saṁsārastadīyābhilāṣaśca vyatyeti kintu ya īśvarasyeṣṭaṁ karoti so 'nantakālaṁ yāvat tiṣṭhati| (aiōn g165)
दुनिया ते तैसेरी खुवैइश दुइये मिटती गैतिन, पन ज़ै परमेशरेरे मेर्ज़ी पुड़ च़लते, तै सदा बनोरो रालो। (aiōn g165)
sa ca pratijñayāsmabhyaṁ yat pratijñātavān tad anantajīvanaṁ| (aiōnios g166)
ते ज़ेसेरो वादो परमेशरे कियोरोए, तै हमेशारी ज़िन्दगीए। (aiōnios g166)
yaḥ kaścit svabhrātaraṁ dveṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantare nāvatiṣṭhate tad yūyaṁ jānītha| (aiōnios g166)
ज़ै अपने ढ्लाए सेइं बैर केरते, तै खूनी आए, ते तुस ज़ानतथ, कि कोन्ची खूनी मां हमेशारी ज़िन्दगी न राए। (aiōnios g166)
tacca sākṣyamidaṁ yad īśvaro 'smabhyam anantajīvanaṁ dattavān tacca jīvanaṁ tasya putre vidyate| (aiōnios g166)
ते तै गवाही ईए, कि परमेशरे असन हमेशारी ज़िन्दगी दित्ती, ते ई ज़िन्दगी तैसेरे मट्ठे मांए। (aiōnios g166)
īśvaraputrasya nāmni yuṣmān pratyetāni mayā likhitāni tasyābhiprāyo 'yaṁ yad yūyam anantajīvanaprāptā iti jānīyāta tasyeśvaraputrasya nāmni viśvaseta ca| (aiōnios g166)
मीं तुसन, ज़ै परमेशरेरे मट्ठेरे नंव्वे पुड़ विश्वास केरतो भोए, एल्हेरेलेइ लिखताईं, कि तुसन पतो लग्गे, कि हमेशारी ज़िन्दगी तुश्शीए। (aiōnios g166)
aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādṛśīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamaye 'rthatastasya putre yīśukhrīṣṭe tiṣṭhāmaśca; sa eva satyamaya īśvaro 'nantajīvanasvarūpaścāsti| (aiōnios g166)
ते इन भी ज़ानतम, कि परमेशरेरू मट्ठू यीशु मसीह इस दुनियाई मां ओरूए, ते तैने असन समझ़ दित्तोरीए, कि अस सच्चे परमेशरे पिशानम, ते अस तैस मां ज़ै सच्चे मां आए, मतलब तैसेरे मट्ठे यीशु मसीह मां बनोरे रातम, सच़्च़ो परमेशर ते हमेशारी ज़िन्दगी ईए। (aiōnios g166)
satyamatād yuṣmāsu mama premāsti kevalaṁ mama nahi kintu satyamatajñānāṁ sarvveṣāmeva| yataḥ satyamatam asmāsu tiṣṭhatyanantakālaṁ yāvaccāsmāsu sthāsyati| (aiōn g165)
अस तुसन सेइं प्यार केरतम किजोकि अस सच़्च़ी शिक्षाई पुड़ विश्वास केरतम, ते अस तैस शिक्षाई हमेशारे लेइ मन्ते राले। (aiōn g165)
ye ca svargadūtāḥ svīyakartṛtvapade na sthitvā svavāsasthānaṁ parityaktavantastān sa mahādinasya vicārārtham andhakāramaye 'dhaḥsthāne sadāsthāyibhi rbandhanairabadhnāt| (aïdios g126)
तुसेईं तैन स्वर्गदूतां केरे बारे मां सोचोरू लोड़े ज़ैना अपने पदे पुड़ खुश न थिये, ज़ै परमेशरे तैन दित्तोरो थियो, पन तैनेईं स्वर्गेरू घर शारू; परमेशरे तैना कधी न ट्लुटने बैली शंगलन सेइं बेंधतां बुन आंधरे मां तैस महान दिहैड़ी तगर रखोरेन, ज़ेइस तै तैन दोषी बनालो। (aïdios g126)
aparaṁ sidomam amorā tannikaṭasthanagarāṇi caiteṣāṁ nivāsinastatsamarūpaṁ vyabhicāraṁ kṛtavanto viṣamamaithunasya ceṣṭayā vipathaṁ gatavantaśca tasmāt tānyapi dṛṣṭāntasvarūpāṇi bhūtvā sadātanavahninā daṇḍaṁ bhuñjate| (aiōnios g166)
इना इस्राएली ते स्वर्गदूतां केरू ज़ेरू इन भी याद रख्खा कि सदोम ते अमोरा नगरां ते कने आसेपासेरे नगरां केरे रानेबाले लोकन सेइं कुन भोवं। लोक अधर्मी भोए ते हर किसमेरी बदमाशी केरनेबाले थिये। एल्हेरेलेइ परमेशरे तैना अगारे ज़िरिये भस्म किये। ज़ैन तैन सेइं भोवं ई तैन झूठे उस्तादां केरे लेइ खबरदारी आए कि तैन भी हमेशारे अगारे ज़िरिये सज़ा मैल्लनीए। (aiōnios g166)
svakīyalajjāpheṇodvamakāḥ pracaṇḍāḥ sāmudrataraṅgāḥ sadākālaṁ yāvat ghoratimirabhāgīni bhramaṇakārīṇi nakṣatrāṇi ca bhavanti| (aiōn g165)
ज़ेन्च़रे समुन्द्ररेरी मज़बूत छ़ेल्ली गंदी शैमफ एनतिन, तेन्च़रे इना लोक बेशर्म कम्मां केरतन। तैना किछ तारां केरे ज़ेरे आन ज़ैना सिद्धे बत्तां न च़लन, तैना सही बत न हिरान। प्रभुए तैन केरे लेइ अक ठार रखोरि ज़ै पूरे तरीके सेइं आंधरीए ज़ैड़ी तैनेईं हमेशारे लेइ रानू पेनू। (aiōn g165)
īśvarasya premnā svān rakṣata, anantajīvanāya cāsmākaṁ prabho ryīśukhrīṣṭasya kṛpāṁ pratīkṣadhvaṁ| (aiōnios g166)
तुसेईं लगातार इन ज़ैनतां ज़ीयोरू लोड़े कि परमेशर तुसन सेइं प्यार केरते, ज़ेन्च़रे तुस बलगने लोरेथ ज़ेइस इश्शो प्रभु यीशु मसीह अपने दयाई मां तुसन हमेशारी ज़िन्दगी देलो। (aiōnios g166)
yo 'smākam advitīyastrāṇakarttā sarvvajña īśvarastasya gauravaṁ mahimā parākramaḥ kartṛtvañcedānīm anantakālaṁ yāvad bhūyāt| āmen| (aiōn g165)
तैए अक परमेशरे ज़ैने यीशु मसीहेरे ज़िरिये असन मुक्ति दित्ती, इश्शो प्रभु यीशु लोकन परमेशरेरी आदर केरने ते तैसेरी बडयाई केरनेरी वजा बनाते। ताके तैना इस गल्ली पिशानन कि तैस कां शुरू करां हुन्ना ते हमेशारे लेइ शक्ति ते अधिकार आए। आमीन। (aiōn g165)
yo 'smāsu prītavān svarudhireṇāsmān svapāpebhyaḥ prakṣālitavān tasya piturīśvarasya yājakān kṛtvāsmān rājavarge niyuktavāṁśca tasmin mahimā parākramaścānantakālaṁ yāvad varttatāṁ| āmen| (aiōn g165)
तैने अस अक राज़ ते अपने बाजी परमेशरेरी सेवा केरनेरे लेइ याजक भी बनाए; तैसेरी महिमा ते हकोमत हमेशा भोती राए। आमीन। (aiōn g165)
aham amarastathāpi mṛtavān kintu paśyāham anantakālaṁ yāvat jīvāmi| āmen| mṛtyoḥ paralokasya ca kuñjikā mama hastagatāḥ| (aiōn g165, Hadēs g86)
ते ज़ींतो भी अवं आई, अवं एक्की बार मर्रो थियो, पन हुनी अवं ज़ींतोईं ते अवं हमेशा ज़ींतो रानोईं। मीं मौती पुड़ ते पाताले पुड़ ज़ै मर्रे लोकां केरि ठारे अधिकारे। (aiōn g165, Hadēs g86)
itthaṁ taiḥ prāṇibhistasyānantajīvinaḥ siṁhāsanopaviṣṭasya janasya prabhāve gaurave dhanyavāde ca prakīrttite (aiōn g165)
ज़ै तखते पुड़ बिशोरो ज़ै हमेशा-हमेशा ज़ींतोए, तैना प्राणी तैसेरी महिमा ते आदर ते शुक्र केरेले, (aiōn g165)
te caturviṁśatiprācīnā api tasya siṁhāsanopaviṣṭasyāntike praṇinatya tam anantajīvinaṁ praṇamanti svīyakirīṭāṁśca siṁhāsanasyāntike nikṣipya vadanti, (aiōn g165)
ज़ैखन चोब्ही बुज़ुर्ग तखतन पुड़ बिशने बाले कां मथ्थो टेकेले, ते तैसेरी आराधना केरेले। ते तैना अपना-अपना ताजां तखतेरे सामने इन ज़ोइतां रखेले: (aiōn g165)
aparaṁ svargamarttyapātālasāgareṣu yāni vidyante teṣāṁ sarvveṣāṁ sṛṣṭavastūnāṁ vāgiyaṁ mayā śrutā, praśaṁsāṁ gauravaṁ śauryyam ādhipatyaṁ sanātanaṁ| siṁhasanopaviṣṭaśca meṣavatsaśca gacchatāṁ| (aiōn g165)
फिरी मीं स्वर्गे मां ते धेरतली पुड़ त कने धेरतलरे बुन, ते समुन्दरेरी सब चीज़ां, ते सब किछ ज़ैन तैन मांए, इन ज़ोते शुनू कि, “ज़ै तखते पुड़ बिशोरोए तैसेरू त कने गबड़ेरू शुक्र, आदर, महिमा ते राज़, हमेशा राए।” (aiōn g165)
tataḥ pāṇḍuravarṇa eko 'śvo mayā dṛṣṭaḥ, tadārohiṇo nāma mṛtyuriti paralokaśca tam anucarati khaṅgena durbhikṣeṇa mahāmāryyā vanyapaśubhiśca lokānāṁ badhāya pṛthivyāścaturthāṁśasyādhipatyaṁ tasmā adāyi| (Hadēs g86)
ते मीं नज़र की, ते हेरा, अक हेइढ्लो घोड़ोए; तैसेरे सूवारेरू नवं मौते, ते पाताल तैस पत्ती-पत्तीए, ते तैन ई अधिकार मैल्लो कि धेरती पुड़ रानेबाले लोकन मरां हर च़ेवरो मैन्हु मारन, कि तैना तैन तलवारी सेइं मारन, ते ढ्लुखी सेइं मारन, ते बुरी बिमैरी सेइं मारन, ते तैन जंगली जानवरन सेइं भी मारन। (Hadēs g86)
tathāstu dhanyavādaśca tejo jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvameva tat| varttatāmīśvare'smākaṁ nityaṁ nityaṁ tathāstviti| (aiōn g165)
“आमीन, इश्शे परमेशरेरी स्तुति, ते महिमा, ते ज्ञान, ते शुक्र ते आदर, ते समर्थ, ते शक्ति हमेशा बनोरी राए। आमीन।” (aiōn g165)
tataḥ paraṁ saptamadūtena tūryyāṁ vāditāyāṁ gaganāt pṛthivyāṁ nipatita ekastārako mayā dṛṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi| (Abyssos g12)
ज़ैखन पंच़ोंव स्वर्गदूते नड़शिनगो बज़ाव, त मीं स्वर्गेरां धेरतली पुड़ अक तारो झ़ड़तो लाव, ते तैस अथाह कुण्डेरी चाबी दित्ती। (Abyssos g12)
tena rasātalakūpe mukte mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvṛtau| (Abyssos g12)
तैने अथाह कुण्ड खोल्लू, ते कुण्डे मरां एक्की भेट्ठारो ज़ेरो तू निस्सो, ते कुण्डेरे तूए सेइं दिहाड़ो ते अम्बर आंधरू भोइ जेव। (Abyssos g12)
teṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddon yūnānīyabhāṣayā ca apalluyon arthato vināśaka iti| (Abyssos g12)
अथाह कुण्डेरो दूत तैन पुड़ राज़ो थियो, तैसेरू नवं इब्रानी भाषाई मां अबद्दोन, ते यूनानी भाषाई मां अपुल्लहोने, ज़ेसेरो मतलब नाश केरनेबालो। (Abyssos g12)
aparaṁ svargād yasya ravo mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramedinyostiṣṭhato dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gṛhāṇa, tena mayā dūtasamīpaṁ gatvā kathitaṁ grantho 'sau dīyatāṁ| (aiōn g165)
ते ज़ै हमेशा ज़ींतोए ते ज़ैने स्वर्ग, धरती त कने समुन्द्र ते ज़ैन किछ तैन मांए बनोरूए, तैनी तैसेरी कसम खेइतां ज़ोवं, “हुनी होरि कोन्ची चीज़रो इंतज़ार नईं। हुनी सब पूरू कियूं गालू।” (aiōn g165)
aparaṁ tayoḥ sākṣye samāpte sati rasātalād yenotthitavyaṁ sa paśustābhyāṁ saha yuddhvā tau jeṣyati haniṣyati ca| (Abyssos g12)
ते ज़ैखन तैना दूई गवाह परमेशरेरे सन्देशेरू एलान केरतां झ़ाड़ेले, त तैए हैवान ज़ै अथाह कुण्डे मरां निसेलो, तैन सेइं लेड़तां तैन करां ज़ींतेलो ते तैन मारेलो। (Abyssos g12)
anantaraṁ saptadūtena tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagato yadyad rājyaṁ tadadhunābhavat| asmatprabhostadīyābhiṣiktasya tārakasya ca| tena cānantakālīyaṁ rājatvaṁ prakariṣyate|| (aiōn g165)
ज़ैखन सतोवं स्वर्गदूते नड़शिन्गो बज़व, त मीं स्वर्गे मां बड़ी ज़ोरे सेइं आवाज़ शुनी, “हुनी इस दुनियाई मां कोई राज़ केरनेबालो नईं सिर्फ इश्शो प्रभु-परमेशर ते तैसेरो च़ुनोरो मसीह, ते तै हमेशारे लेइ राज़ केरेलो।” (aiōn g165)
anantaram ākāśamadhyenoḍḍīyamāno 'para eko dūto mayā dṛṣṭaḥ so 'nantakālīyaṁ susaṁvādaṁ dhārayati sa ca susaṁvādaḥ sarvvajātīyān sarvvavaṁśīyān sarvvabhāṣāvādinaḥ sarvvadeśīyāṁśca pṛthivīnivāsinaḥ prati tena ghoṣitavyaḥ| (aiōnios g166)
फिरी मीं अक होरो स्वर्गदूत अम्बरे मझ़ामेई उडरतो लाव ज़ैस कां धेरतली पुड़ रानेबालां केरि हर अक कौम, कुल, ते कने भाषारे लोकन शुनानेरे लेइ हमेशारी खुशखबरी थी ज़ै कधे न बेदलोए। (aiōnios g166)
teṣāṁ yātanāyā dhūmo 'nantakālaṁ yāvad udgamiṣyati ye ca paśuṁ tasya pratimāñca pūjayanti tasya nāmno 'ṅkaṁ vā gṛhlanti te divāniśaṁ kañcana virāmaṁ na prāpsyanti| (aiōn g165)
ते तैन केरे दुखेरो तू सदा उठतो रालो, ते ज़ैना तैस हैवाने ते तैसेरे मूरतरी पूज़ा केरेले, ते ज़ैना तैसेरे नंव्वेरी छाप नेतन, तैन रात दिहाड़ी चैन न मैलेलो।” (aiōn g165)
aparaṁ caturṇāṁ prāṇinām ekastebhyaḥ saptadūtebhyaḥ saptasuvarṇakaṁsān adadāt| (aiōn g165)
ते तैन च़ेव्रे प्रैणन मरां एक्के सत्ते स्वर्गदूतन हमेशा ज़ींते रानेबाले परमेशरेरे प्रकोपे सेइं भरोरे सत सोन्नेरे कटोरे दित्ते। (aiōn g165)
tvayā dṛṣṭo 'sau paśurāsīt nedānīṁ varttate kintu rasātalāt tenodetavyaṁ vināśaśca gantavyaḥ| tato yeṣāṁ nāmāni jagataḥ sṛṣṭikālam ārabhya jīvanapustake likhitāni na vidyante te pṛthivīnivāsino bhūtam avarttamānamupasthāsyantañca taṁ paśuṁ dṛṣṭvāścaryyaṁ maṁsyante| (Abyssos g12)
ज़ै हैवान तीं लाव, ई पेइलो थियो, पन हुनी नईं रानो, ते अथाह कुण्डेरां निसेलो ते परमेशर तैस पूरे तरीके सेइं नाश केरेलो, ते ज़ैना लोक इस दुनियाई मां ज़ींने लोरेन ज़ैन केरां नंव्वां परमेशरे दुनिया बनाने करां पेइले ज़िन्दगरे किताबी मां नईं लिखोरां, तैना इस हैवान हेरतां हैरान भोले, ई हैवान पेइलो ज़ींतो थियो ते हुनी ज़ींतो नईं पन फिरी एज्जेलो। (Abyssos g12)
punarapi tairidamuktaṁ yathā, brūta pareśvaraṁ dhanyaṁ yannityaṁ nityameva ca| tasyā dāhasya dhūmo 'sau diśamūrddhvamudeṣyati|| (aiōn g165)
फिरी दुइयोवं बार तैनेईं ज़ोवं, “हल्लिलूय्याह! ते तैसेरे फुकोनेरो तू सदा च़लतो रालो।” (aiōn g165)
tataḥ sa paśu rdhṛto yaśca mithyābhaviṣyadvaktā tasyāntike citrakarmmāṇi kurvvan taireva paśvaṅkadhāriṇastatpratimāpūjakāṁśca bhramitavān so 'pi tena sārddhaṁ dhṛtaḥ| tau ca vahnigandhakajvalitahrade jīvantau nikṣiptau| (Limnē Pyr g3041 g4442)
ते तै पेइलो हैवान ते तैस सेइं साथी तै झूठो नबी ट्लाव, ज़ैने तैसेरे सामने एरे निशान हिरावरो थियो, ज़ेसेरे ज़िरिये तैने तैना सारे लोक टपलाए, ज़ैनेईं तैस हैवानेरी छाप नेवरी थी, ते ज़ैना तैसेरी मूतरी पूज़ा केरते थिये, इन दुइये ज़ींते तैस अगारे झीली मां छ़डे जे, ज़ै गन्धके सेइं बलतीए। (Limnē Pyr g3041 g4442)
tataḥ paraṁ svargād avarohan eko dūto mayā dṛṣṭastasya kare ramātalasya kuñjikā mahāśṛṅkhalañcaikaṁ tiṣṭhataḥ| (Abyssos g12)
फिरी मीं अक स्वर्गदूत स्वर्गेरां एइतो लाव; ज़ेसेरे हथ्थे मां अथाह कुण्डेरी चाबी ते कने अक बड्डी शंगल थी। (Abyssos g12)
aparaṁ rasātale taṁ nikṣipya tadupari dvāraṁ ruddhvā mudrāṅkitavān yasmāt tad varṣasahasraṁ yāvat sampūrṇaṁ na bhavet tāvad bhinnajātīyāstena puna rna bhramitavyāḥ| tataḥ param alpakālārthaṁ tasya mocanena bhavitavyaṁ| (Abyssos g12)
ते तै अथाह कुण्डे मां शैरतां बन्द कियो ते तैस पुड़ मोहर लई; कि तै हज़ार साल पूरे भोने तगर कौमां-कौमां केरे लोकन फिरी न भटकाए; इसेरां पत्ती ज़रूरे, कि थोड़े च़िरेरे लेइ खोल्लो गाए। (Abyssos g12)
teṣāṁ bhramayitā ca śayatāno vahnigandhakayo rhrade 'rthataḥ paśu rmithyābhaviṣyadvādī ca yatra tiṣṭhatastatraiva nikṣiptaḥ, tatrānantakālaṁ yāvat te divāniśaṁ yātanāṁ bhokṣyante| (aiōn g165, Limnē Pyr g3041 g4442)
ते तैन केरो गुमरा केरनेबालो शैतान अग ते गन्धकेरे समुन्दरे मां शारो गालो, ज़ैस मां तै हैवान ते कने झूठो नबी भी भोलो, तैना रात दिहाड़ी हमेशा दुखे मां राले। (aiōn g165, Limnē Pyr g3041 g4442)
tadānīṁ samudreṇa svāntarasthā mṛtajanāḥ samarpitāḥ, mṛtyuparalokābhyāmapi svāntarasthā mṛtajanāḥ sarmipatāḥ, teṣāñcaikaikasya svakriyānuyāyī vicāraḥ kṛtaḥ| (Hadēs g86)
ते समुन्द्रे तैना मर्रे मैन्हु दित्ते ज़ैना तैस मां थी, ते मौतां ते पाताले ज़ैना तैस मां मर्रे थिये दित्ते; ते तैन मरां हर एक्केरो तैन केरे कम्मां केरे मुताबिक इन्साफ कियो। (Hadēs g86)
aparaṁ mṛtyuparalokau vahnihrade nikṣiptau, eṣa eva dvitīyo mṛtyuḥ| (Hadēs g86, Limnē Pyr g3041 g4442)
ते मौत ते पाताल भी अगारे समुन्दरे मां शारू, ई अग्गारो समुन्दरे त दुइयोवं मौते। (Hadēs g86, Limnē Pyr g3041 g4442)
yasya kasyacit nāma jīvanapustake likhitaṁ nāvidyata sa eva tasmin vahnihrade nyakṣipyata| (Limnē Pyr g3041 g4442)
ते ज़ेसेरू भी नवं ज़िन्दगरे किताबी मां लिखोरू न मैल्लू, तै अगारे समुन्दरे मां शारो जेव। (Limnē Pyr g3041 g4442)
kintu bhītānām aviśvāsināṁ ghṛṇyānāṁ narahantṛṇāṁ veśyāgāmināṁ mohakānāṁ devapūjakānāṁ sarvveṣām anṛtavādināñcāṁśo vahnigandhakajvalitahrade bhaviṣyati, eṣa eva dvitīyo mṛtyuḥ| (Limnē Pyr g3041 g4442)
पन डरपोक, विश्वास न केरनेबाले, भिटे, खूनी, बदमाशी केरनेबाले, जैदू केरेने बाले, मूरती केरि पूज़ा केरनेबाले ते सब झूठां केरो हिस्सो तैस समुन्दरे मां मैलेलो ज़ै अग्गी ते गन्धकी सेइं बलतो रहते, ई दुइयोवं मौते।” (Limnē Pyr g3041 g4442)
tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ parameśvarastān dīpayiṣyati te cānantakālaṁ yāvad rājatvaṁ kariṣyante| (aiōn g165)
ते फिरी रात न भोली, ते तैन दीयो ते दिहाड़ेरी ज़रूरत न भोली, किजोकि प्रभु-परमेशर तैन लौ देलो, ते तैना हमेशा राज़ केरेले। (aiōn g165)
Questioned verse translations do not contain Aionian Glossary words, but may wrongly imply eternal or Hell
ime nirjalāni prasravaṇāni pracaṇḍavāyunā cālitā meghāśca teṣāṁ kṛte nityasthāyī ghoratarāndhakāraḥ sañcito 'sti| (questioned)

SIA > Aionian Verses: 200, Questioned: 1
BHA > Aionian Verses: 200